ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                    Cittasaṃsaṭṭhasamuṭṭhānadukaṃ
                            paṭiccavāro
     [224]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati    hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhaṃ
paṭicca   dve   khandhā   dve  khandhe  paṭicca eko khandho paṭisandhikkhaṇe
.pe.    cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ    paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno
dhammo     uppajjati     hetupaccayā:    cittasaṃsaṭṭhasamuṭṭhāne    khandhe
paṭicca    cittaṃ   cittasamuṭṭhānañca    rūpaṃ   paṭisandhikkhaṇe    cittasaṃsaṭṭha-
samuṭṭhāne   khandhe   paṭicca   cittaṃ   kaṭattā  ca  rūpaṃ .  cittasaṃsaṭṭha-
samuṭṭhānaṃ    dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭha-
samuṭṭhāno   ca   dhammā   uppajjanti  hetupaccayā:  cittasaṃsaṭṭhasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page130.

Ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {224.1} Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭha- samuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā. {224.2} Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā . cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page131.

Cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe .... {224.3} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. {224.4} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe .... Saṅkhittaṃ. [225] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte pañca āsevane

--------------------------------------------------------------------------------------------- page132.

Pañca kamme nava vipāke nava sabbattha nava avigate nava. [226] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe vicikicchā- sahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca- sahagato moho . cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭha- samuṭṭhāno dhammo uppajjati nahetupaccayā: ahetuke cittasaṃsaṭṭha- samuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhi. {226.1} Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi . nocitta- saṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ yāva asaññasattā. {226.2} Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭha- samuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ahetukapaṭisandhikkhaṇe vatthuṃ

--------------------------------------------------------------------------------------------- page133.

Paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā vicikicchāsahagataṃ uddhacca- sahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho . Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. {226.3} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca ... ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... Vicikicchā- sahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. {226.4} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne

--------------------------------------------------------------------------------------------- page134.

Khandhe ca cittañca paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. {226.5} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe dvepi kātabbā. [227] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭha- samuṭṭhāno dhammo uppajjati naārammaṇapaccayā: cittasaṃsaṭṭha- samuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . nocitta- saṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu ekaṃ mahābhūtaṃ yāva asaññasattā . cittasaṃsaṭṭhasamuṭṭhānañca nocitta- saṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe dve kātabbā . saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page135.

[228] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cha namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [229] Hetupaccayā naārammaṇe tīṇi. Saṅkhittaṃ. [230] Nahetupaccayā ārammaṇe nava ... Anantare nava. Saṅkhittaṃ. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 129-135. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2585&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2585&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=224&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=255              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]