![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Paccayavāro [231] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: . saṅkhittaṃ . tīṇi paṭiccasadisā . Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe yāva mahābhūtā . nocittasaṃsaṭṭha- samuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paccayā sampayuttakā khandhā vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi kātabbā. {231.1} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati Hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhe dve khandhā ... Cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhe dve khandhā ... Paṭisandhikkhaṇe dvepi kātabbā. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭha- samuṭṭhāne khandhe ca cittañca paccayā nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paccayā nocittasaṃsaṭṭha- samuṭṭhānaṃ rūpaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe tīṇipi kātabbā. {231.2} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasaṃsaṭṭhasamuṭṭhānañca rūpaṃ dve khandhe ... Cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā. [232] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadisā . nocitta- saṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā cittaṃ paṭisandhi . Nocittasaṃsaṭṭhasamuṭṭhānaṃ Dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇa- paccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanaṃ ... cittaṃ paccayā sampayuttakā khandhā vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi kātabbā. {232.1} Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭha- samuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ ... vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe ekaṃ . cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭha- samuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā dve khandhe ... kāyaviññāṇa- sahagataṃ ... cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe ... cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe dve kātabbā. {232.2} Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇa- paccayā: cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyaviññāṇasahagate ... cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe Ekaṃ . cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe ekaṃ. Saṅkhittaṃ. [233] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. [234] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā: evaṃ nava pañhā kātabbā paccayavāre pañcaviññāṇampi kātabbaṃ tīṇiyeva moho. [235] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 135-138. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2706 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2706 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=231&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=27 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=261 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]