ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [275]  Bāhiro  dhammo  bāhirassa  dhammassa hetupaccayena paccayo:
bāhirā    hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena   paccayo   paṭisandhikkhaṇe   bāhirā   hetū   sampayuttakānaṃ
khandhānaṃ    bāhirānañca    kaṭattārūpānaṃ    hetupaccayena   paccayo  .
Bāhiro    dhammo    ajjhattikassa    dhammassa   hetupaccayena   paccayo:
bāhirā   hetū   cittassa  hetupaccayena  paccayo  paṭisandhikkhaṇe  bāhirā
hetū   cittassa  ajjhattikānañca  kaṭattārūpānaṃ  hetupaccayena  paccayo .
Bāhiro   dhammo   ajjhattikassa  ca  bāhirassa  ca  dhammassa  hetupaccayena
paccayo:   bāhirā   hetū   sampayuttakānaṃ  khandhānaṃ  cittassa  ca  citta-
samuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo   paṭisandhikkhaṇe
bāhirā   hetū   sampayuttakānaṃ   khandhānaṃ   cittassa   ca  ajjhattikānañca
bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo.
     [276]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa  ārammaṇa-
paccayena  paccayo:  cittaṃ  ārabbha  cittaṃ  uppajjati  .  mūlaṃ  pucchitabbaṃ
Cittaṃ    ārabbha   bāhirā   khandhā   uppajjanti   .   mūlaṃ   pucchitabbaṃ
cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.
     {276.1}   Bāhiro  dhammo  bāhirassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti
abhinandati   taṃ   ārabbha   rāgo   .pe.   domanassaṃ  uppajjati  pubbe
suciṇṇāni   paccavekkhati   jhānā   vuṭṭhahitvā   jhānaṃ  ... Ariyā maggā
vuṭṭhahitvā   maggaṃ   ...   phalaṃ   ...  nibbānaṃ  paccavekkhanti  nibbānaṃ
gotrabhussa    vodānassa    maggassa   phalassa   āvajjanāya   ārammaṇa-
paccayena  paccayo   ariyā   bāhire   pahīne   kilese  paccavekkhanti
vikkhambhite   kilese  ...  pubbe   samudāciṇṇe   kilese jānanti rūpe
.pe.  vatthuṃ  ...  bāhire  khandhe  aniccato  .pe. Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
cetopariyañāṇena    bāhiracittasamaṅgissa   cittaṃ   jānāti   ākāsānañ-
cāyatanaṃ      viññāṇañcāyatanassa      ākiñcaññāyatanaṃ     nevasaññā-
nāsaññāyatanassa      rūpāyatanaṃ      cakkhuviññāṇasahagatānaṃ      khandhānaṃ
ārammaṇapaccayena    paccayo    phoṭṭhabbāyatanaṃ  ...   bāhirā   khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa      anāgataṃsañāṇassa      āvajjanāya    ārammaṇa-
paccayena paccayo.
     {276.2}   Bāhiro   dhammo   ajjhattikassa   dhammassa  ārammaṇa-
paccayena  paccayo:  dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati
Assādeti   abhinandati   taṃ   ārabbha  cittaṃ  uppajjati  pubbe  suciṇṇāni
...  jhānā  vuṭṭhahitvā  jhānaṃ  ...  .  saṅkhittaṃ sabbaṃ kātabbaṃ. Pubbe
samudāciṇṇe  ...  rūpe  .pe.  vatthuṃ aniccato vipassati .pe. Assādeti
abhinandati  taṃ  ārabbha  cittaṃ  uppajjati  dibbena  cakkhunā  rūpaṃ  passati.
Saṅkhittaṃ   .   rūpāyatanaṃ   cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  ...  bāhirā
khandhā     iddhividhañāṇassa     cetopariyañāṇassa     pubbenivāsānussati-
ñāṇassa      yathākammupagañāṇassa      anāgataṃsañāṇassa     āvajjanāya
ārammaṇapaccayena paccayo.
     {276.3}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ ...  uposathakammaṃ ...  taṃ
paccavekkhati   assādeti   abhinandati   taṃ  ārabbha  cittañca  sampayuttakā
ca   khandhā   uppajjanti   .  saṅkhittaṃ  sabbaṃ  kātabbaṃ . Bāhire khandhe
aniccato   vipassati   .pe.  assādeti  abhinandati  taṃ  ārabbha  cittañca
sampayuttakā   ca   khandhā  uppajjanti  dibbena  cakkhunā  rūpaṃ  passati .
Saṅkhittaṃ    .    rūpāyatanaṃ   cakkhuviññāṇassa   sampayuttakānañca   khandhānaṃ
phoṭṭhabbāyatanaṃ   ...  bāhirā  khandhā  iddhividhañāṇassa  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa      anāgataṃsañāṇassa
āvajjanāya   ārammaṇapaccayena  paccayo  .  ajjhattiko  ca  bāhiro  ca
dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [277]   Ajjhattiko  dhammo  ajjhattikassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati:   ajjhattike   khandhe  cittaṃ garuṃ  katvā cittaṃ
uppajjati   .   ajjhattiko   dhammo   bāhirassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati    sahajātādhipati  .   ārammaṇādhipati:   cittaṃ
garuṃ   katvā  bāhirā  khandhā  uppajjanti  .  sahajātādhipati:  cittādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo  .  mūlaṃ  pucchitabbaṃ  ārammaṇādhipati:  ajjhattikaṃ  cittaṃ  garuṃ katvā
cittañca   sampayuttakā   ca   khandhā   uppajjanti  .   bāhiro   dhammo
bāhirassa     dhammassa     adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati   .  ārammaṇādhipati:  dānaṃ   datvā   ...  tīṇi . Dve
adhipatī   tiṇṇampi   kātabbā   .   ajjhattiko   ca   bāhiro  ca dhammā
ajjhattikassa   dhammassa   adhipatipaccayena   paccayo:   tīṇi   .   tiṇṇampi
ekāyeva adhipati.
     [278]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa   anantara-
paccayena    paccayo:    purimaṃ    purimaṃ   cittaṃ   pacchimassa   pacchimassa
cittassa   anantarapaccayena   paccayo  tīṇi  .  bāhiro  dhammo  bāhirassa
dhammassa   anantarapaccayena   paccayo:   purimā   purimā  bāhirā  khandhā
pacchimānaṃ   pacchimānaṃ    khandhānaṃ    anantarapaccayena   paccayo   anulomaṃ
gotrabhussa   tīṇi   .   tiṇṇampi  ekasadisā  .  ajjhattiko  ca  bāhiro
ca    dhammā    ajjhattikassa    dhammassa    anantarapaccayena    paccayo:
Tīṇi   .   ...  samanantarapaccayena  paccayo:  sahajātapaccayena  paccayo:
nava    paṭiccasadisā    .   ...   aññamaññapaccayena   paccayo:   pañca
paṭiccasadisā. ... Nissayapaccayena paccayo: nava paccayavārasadisā.
     [279]  Ajjhattiko  dhammo  ajjhattikassa  dhammassa upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:   cittaṃ   cittassa   upanissayapaccayena   paccayo
tīṇi   .    bāhiro    dhammo   bāhirassa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti  dānaṃ  jappeti
diṭṭhiṃ   gaṇhāti  sīlaṃ  .pe.  senāsanaṃ  uppanissāya  dānaṃ  deti  .pe.
Saṅghaṃ   bhindati  saddhā  .pe.  senāsanaṃ  saddhāya  .pe.  phalasamāpattiyā
upanissayapaccayena   paccayo   .   tīṇipi  pūretvā  kātabbā  cittassāti
kātabbā   sampayuttakānañcāti   kātabbā   .   ajjhattiko  ca  bāhiro
ca dhammā ajjhattikassa dhammassa upanissayapaccayena paccayo: tīṇi.
     [280]  Ajjhattiko  dhammo  ajjhattikassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   .pe.   kāyaṃ   aniccato  vipassati  .pe.  assādeti  abhinandati
taṃ    ārabbha    cittaṃ    uppajjati    .   vatthupurejātaṃ:   cakkhāyatanaṃ
cakkhuviññāṇassa      kāyāyatanaṃ     kāyaviññāṇassa     purejātapaccayena
Paccayo   .   ajjhattiko   dhammo  bāhirassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   .pe.   kāyaṃ   aniccato   vipassati   .pe.  assādeti  .pe.
Domanassaṃ    uppajjati   .   vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇa-
sahagatānaṃ     khandhānaṃ    kāyāyatanaṃ    kāyaviññāṇasahagatānaṃ    khandhānaṃ
purejātapaccayena paccayo.
     {280.1}  Ajjhattiko   dhammo   ajjhattikassa   ca   bāhirassa  ca
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ   .pe.   kāyaṃ   aniccato  vipassati .pe.  taṃ
ārabbha  cittañca  sampayuttakā  ca  khandhā  uppajjanti  .  vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa    sampayuttakānañca    khandhānaṃ   kāyāyatanaṃ
kāyaviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo.
     {280.2}   Bāhiro  dhammo  bāhirassa  dhammassa  purejātapaccayena
paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  rūpe
.pe.  phoṭṭhabbe ... Vatthuṃ aniccato vipassati .pe. Domanassaṃ uppajjati.
Vatthupurejātaṃ:   vatthu  bāhirānaṃ  khandhānaṃ  purejātapaccayena  paccayo .
Bāhiro   dhammo   ajjhattikassa   dhammassa   purejātapaccayena   paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  rūpe  .pe.
Phoṭṭhabbe  ... Vatthuṃ aniccato vipassati .pe. Taṃ ārabbha cittaṃ uppajjati.
Vatthupurejātaṃ: vatthu cittassa purejātapaccayena paccayo.
     {280.3}       Bāhiro      dhammo      ajjhattikassa      ca
Bāhirassa   ca   dhammassa   purejātapaccayena  paccayo:  ārammaṇapurejātaṃ
vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  rūpe  .pe.  phoṭṭhabbe ... Vatthuṃ
aniccato   .pe.   taṃ   ārabbha   cittañca   sampayuttakā   ca   khandhā
uppajjanti     .    vatthupurejātaṃ:   vatthu   cittassa   sampayuttakānañca
khandhānaṃ  purejātapaccayena  paccayo  .  ajjhattiko  ca  bāhiro ca dhammā
ajjhattikassa   dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ   .   cakkhāyatanañca   vatthu   ca   cittassa   kāyāyatanañca
vatthu     ca    cittassa    purejātapaccayena    paccayo    rūpāyatanañca
cakkhāyatanañca     cakkhuviññāṇassa     phoṭṭhabbāyatanañca     kāyāyatanañca
kāyaviññāṇassa purejātapaccayena paccayo.
     {280.4}  Ajjhattiko  ca  bāhiro  ca  dhammā  bāhirassa  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Cakkhāyatanañca   vatthu   ca  bāhirānaṃ  khandhānaṃ  purejātapaccayena  paccayo
kāyāyatanañca   vatthu   ca  bāhirānaṃ  khandhānaṃ  purejātapaccayena  paccayo
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇasahagatānaṃ      khandhānaṃ
purejātapaccayena      paccayo      phoṭṭhabbāyatanañca     kāyāyatanañca
kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
     {280.5}  Ajjhattiko   ca   bāhiro   ca   dhammā ajjhattikassa ca
bāhirassa   ca   dhammassa   purejātapaccayena  paccayo:  ārammaṇapurejātaṃ
vatthupurejātaṃ   .   cakkhāyatanañca   vatthu   ca  cittassa  sampayuttakānañca
khandhānaṃ   purejātapaccayena   paccayo   kāyāyatanañca   vatthu   ca  ...
Rūpāyatanañca      cakkhāyatanañca      cakkhuviññāṇassa     sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanañca ....
     [281]   Ajjhattiko   dhammo   ajjhattikassa  dhammassa  pacchājāta-
paccayena   paccayo:   pacchājātā:   ajjhattikā   khandhā  purejātassa
imassa   ajjhattikassa   kāyassa   pacchājātapaccayena   paccayo   .  mūlaṃ
kātabbaṃ    pacchājātā:    ajjhattikā    khandhā   purejātassa   imassa
bāhirassa    kāyassa    pacchājātapaccayena   paccayo   .  mūlaṃ  kātabbaṃ
pacchājātā:   ajjhattikā   khandhā  purejātassa  imassa  ajjhattikassa  ca
bāhirassa  ca  kāyassa  pacchājātapaccayena  paccayo  .  evaṃ navapi pañhā
kātabbā. ... Āsevanapaccayena paccayo: nava pañhā kātabbā.
     [282]  Bāhiro  dhammo  bāhirassa  dhammassa kammapaccayena paccayo:
sahajātā   nānākhaṇikā   .  sahajātā:  bāhirā  cetanā  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nānākhaṇikā:  bāhirā  cetanā  vipākānaṃ  bāhirānaṃ  khandhānaṃ  kaṭattā ca
rūpānaṃ    kammapaccayena   paccayo   .   bāhiro   dhammo   ajjhattikassa
dhammassa   kammapaccayena  paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:
bāhirā  cetanā   cittassa   kammapaccayena   paccayo  .   nānākhaṇikā:
bāhirā   cetanā   vipākassa   cittassa   ajjhattikānañca   kaṭattārūpānaṃ
kammapaccayena paccayo.
     {282.1}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
Bāhirā    cetanā    sampayuttakānaṃ    khandhānaṃ   cittassa   ca   citta-
samuṭṭhānānañca    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
bāhirā   cetanā   vipākānaṃ   khandhānaṃ   cittassa   ca   ajjhattikānañca
bāhirānañca   kaṭattā  rūpānaṃ  kammapaccayena  paccayo  .  ...  vipāka-
paccayena paccayo: nava.
     [283]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa   āhāra-
paccayena   paccayo:   paṭisandhikkhaṇe  ajjhattikā  āhārā  ajjhattikānaṃ
kaṭattārūpānaṃ    āhārapaccayena    paccayo    .   ajjhattiko   dhammo
bāhirassa   dhammassa   āhārapaccayena   paccayo:   ajjhattikā  āhārā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo   paṭisandhikkhaṇe   ajjhattikā   āhārā   sampayuttakānaṃ  khandhānaṃ
bāhirānañca   kaṭattārūpānaṃ   āhārapaccayena  paccayo  .  mūlaṃ  kātabbaṃ
paṭisandhikkhaṇe     ajjhattikā     āhārā     sampayuttakānaṃ    khandhānaṃ
ajjhattikānañca      bāhirānañca      kaṭattārūpānaṃ     āhārapaccayena
paccayo.
     {283.1}  Bāhiro   dhammo   bāhirassa  dhammassa  āhārapaccayena
paccayo:   bāhirā  āhārā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   āhārapaccayena   paccayo   paṭisandhikkhaṇe   bāhiro  kabaḷiṃkāro
āhāro  bāhirassa   kāyassa   āhārapaccayena   paccayo  .   bāhiro
dhammo    ajjhattikassa    dhammassa    āhārapaccayena  paccayo:  bāhirā
āhārā     cittassa     āhārapaccayena     paccayo    paṭisandhikkhaṇe
bāhirā     āhārā     cittassa     ajjhattikānañca     kaṭattārūpānaṃ
Āhārapaccayena   paccayo   bāhiro   kabaḷiṃkāro  āhāro  ajjhattikassa
kāyassa āhārapaccayena paccayo.
     {283.2}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
āhārapaccayena   paccayo:   bāhirā   āhārā  sampayuttakānaṃ  khandhānaṃ
cittassa    ca   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena   paccayo
paṭisandhikkhaṇe    bāhirā   āhārā   sampayuttakānaṃ   khandhānaṃ   cittassa
ca    ajjhattikānañca    bāhirānañca    kaṭattārūpānaṃ    āhārapaccayena
paccayo   bāhiro   kabaḷiṃkāro  āhāro  ajjhattikassa  ca  bāhirassa  ca
kaṭattārūpānaṃ āhārapaccayena paccayo.
     {283.3}  Ajjhattiko  ca  bāhiro  ca  dhammā ajjhattikassa dhammassa
āhārapaccayena   paccayo:   paṭisandhikkhaṇe   ajjhattikā  ca  bāhirā  ca
āhārā   ajjhattikānaṃ   kaṭattārūpānaṃ   āhārapaccayena   paccayo  .
Ajjhattiko   ca  bāhiro  ca  dhammā  bāhirassa  dhammassa  āhārapaccayena
paccayo:   ajjhattikā  ca  bāhirā  ca  āhārā  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   āhārapaccayena   paccayo   paṭisandhikkhaṇe
ajjhattikā  ca  bāhirā  ca  āhārā  sampayuttakānaṃ  khandhānaṃ bāhirānañca
kaṭattārūpānaṃ āhārapaccayena paccayo.
     {283.4}   Ajjhattiko   ca  bāhiro  ca  dhammā  ajjhattikassa  ca
bāhirassa    ca    dhammassa   āhārapaccayena   paccayo:   paṭisandhikkhaṇe
ajjhattikā    ca    bāhirā    ca   āhārā   sampayuttakānaṃ   khandhānaṃ
ajjhattikānañca      bāhirānañca      kaṭattārūpānaṃ     āhārapaccayena
paccayo.
     [284]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa   indriya-
paccayena     paccayo:     paṭisandhikkhaṇe     ajjhattikā     indriyā
ajjhattikānaṃ    kaṭattārūpānaṃ    indriyapaccayena    paccayo   cakkhundriyaṃ
cakkhuviññāṇassa      kāyindriyaṃ      kāyaviññāṇassa     indriyapaccayena
paccayo.
     {284.1}   Ajjhattiko   dhammo   bāhirassa   dhammassa   indriya-
paccayena   paccayo:   ajjhattikā   indriyā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    indriyapaccayena    paccayo   paṭisandhik-
khaṇe    ajjhattikā   indriyā   sampayuttakānaṃ   khandhānaṃ   bāhirānañca
kaṭattārūpānaṃ    indriyapaccayena    paccayo   cakkhundriyaṃ   cakkhuviññāṇa-
sahagatānaṃ     khandhānaṃ     indriyapaccayena     paccayo     kāyindriyaṃ
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
     {284.2}   Ajjhattiko    dhammo   ajjhattikassa  ca  bāhirassa  ca
dhammassa     indriyapaccayena     paccayo:   paṭisandhikkhaṇe    ajjhattikā
indriyā     sampayuttakānaṃ    khandhānaṃ    ajjhattikānañca    bāhirānañca
kaṭattārūpānaṃ    indriyapaccayena   paccayo   cakkhundriyaṃ   cakkhuviññāṇassa
sampayuttakānañca        khandhānaṃ       kāyindriyaṃ       kāyaviññāṇassa
sampayuttakānañca khandhānaṃ  indriyapaccayena paccayo.
     {284.3} Bāhiro dhammo bāhirassa dhammassa indriyapaccayena paccayo:
bāhirā     indriyā    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   indriyapaccayena   paccayo   paṭisandhikkhaṇe   bāhirā   indriyā
sampayuttakānaṃ    khandhānaṃ   bāhirānañca   kaṭattārūpānaṃ   indriyapaccayena
Paccayo    rūpajīvitindriyaṃ    bāhirānaṃ    kaṭattārūpānaṃ   indriyapaccayena
paccayo.
     {284.4}   Bāhiro   dhammo   ajjhattikassa   dhammassa   indriya-
paccayena    paccayo:    bāhirā   indriyā  cittassa  indriyapaccayena
paccayo   paṭisandhikkhaṇe   bāhirā   indriyā   cittassa   ajjhattikānañca
kaṭattārūpānaṃ    indriyapaccayena   paccayo   rūpajīvitindriyaṃ   ajjhattikānaṃ
kaṭattārūpānaṃ indriyapaccayena paccayo.
     {284.5}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
indriyapaccayena   paccayo:   bāhirā   indriyā  sampayuttakānaṃ  khandhānaṃ
cittassa    ca   cittasamuṭṭhānānañca   rūpānaṃ   indriyapaccayena   paccayo
paṭisandhikkhaṇe   bāhirā   indriyā   sampayuttakānaṃ  khandhānaṃ  cittassa  ca
ajjhattikānañca      bāhirānañca      kaṭattārūpānaṃ     indriyapaccayena
paccayo    rūpajīvitindriyaṃ    ajjhattikānañca   bāhirānañca   kaṭattārūpānaṃ
indriyapaccayena paccayo.
     {284.6}  Ajjhattiko  ca  bāhiro  ca  dhammā ajjhattikassa dhammassa
indriyapaccayena   paccayo:  paṭisandhikkhaṇe  ajjhattikā   ca   bāhirā  ca
indriyā    ajjhattikānaṃ    kaṭattārūpānaṃ    indriyapaccayena    paccayo
cakkhundriyañca     upekkhindriyañca     cakkhuviññāṇassa    indriyapaccayena
paccayo    kāyindriyañca    sukhindriyañca    kāyindriyañca   dukkhindriyañca
kāyaviññāṇassa indriyapaccayena paccayo .
     {284.7} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa indriya-
paccayena paccayo: ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ
Cittasamuṭṭhānānañca    rūpānaṃ   indriyapaccayena   paccayo   paṭisandhikkhaṇe
ajjhattikā  ca  bāhirā  ca  indriyā  sampayuttakānaṃ  khandhānaṃ bāhirānañca
kaṭattārūpānaṃ   indriyapaccayena   paccayo  cakkhundriyañca  upekkhindriyañca
cakkhuviññāṇasahagatānaṃ   khandhānaṃ   indriyapaccayena   paccayo  kāyindriyañca
sukhindriyañca     kāyindriyañca     dukkhindriyañca     kāyaviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo.
     {284.8}  Ajjhattiko  ca bāhiro ca dhammā ajjhattikassa ca bāhirassa
ca   dhammassa   indriyapaccayena   paccayo:  paṭisandhikkhaṇe  ajjhattikā  ca
bāhirā  ca  indriyā  sampayuttakānaṃ  khandhānaṃ  ajjhattikānañca bāhirānañca
kaṭattārūpānaṃ   indriyapaccayena   paccayo  cakkhundriyañca  upekkhindriyañca
cakkhuviññāṇassa    sampayuttakānañca    khandhānaṃ   indriyapaccayena  paccayo
kāyindriyañca ....
     [285]  Bāhiro  dhammo  bāhirassa  dhammassa jhānapaccayena paccayo:
tīṇi. ... Maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca.
     [286]   Ajjhattiko   dhammo   ajjhattikassa  dhammassa   vippayutta-
paccayena   paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ   .  sahajātaṃ:
paṭisandhikkhaṇe    cittaṃ    ajjhattikānaṃ   kaṭattārūpānaṃ   vippayuttapaccayena
paccayo   .  purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa  kāyāyatanaṃ   kāya-
viññāṇassa   vippayuttapaccayena   paccayo   .  pacchājātā:  ajjhattikā
Khandhā   purejātassa   imassa   ajjhattikassa   kāyassa  vippayuttapaccayena
paccayo.
     {286.1}   Ajjhattiko   dhammo   bāhirassa   dhammassa  vippayutta-
paccayena    paccayo:   sahajātaṃ  purejātaṃ  pacchājātaṃ  .   sahajātā:
ajjhattikā     khandhā     cittasamuṭṭhānānaṃ    rūpānaṃ   vippayuttapaccayena
paccayo   paṭisandhikkhaṇe   ...  .  purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇa-
sahagatānaṃ    khandhānaṃ    kāyāyatanaṃ     kāyaviññāṇasahagatānaṃ    khandhānaṃ
vippayuttapaccayena    paccayo    .   pacchājātā:   ajjhattikā   khandhā
purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.
     {286.2}  Ajjhattiko   dhammo   ajjhattikassa   ca   bāhirassa  ca
dhammassa   vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātaṃ:     paṭisandhikkhaṇe     ajjhattikā     khandhā    ajjhattikānañca
bāhirānañca   kaṭattārūpānaṃ   vippayuttapaccayena   paccayo  .  purejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa    sampayuttakānañca    khandhānaṃ   vippayutta-
paccayena     paccayo    kāyāyatanaṃ   kāyaviññāṇassa   sampayuttakānañca
khandhānaṃ    vippayuttapaccayena    paccayo  .   pacchājātaṃ:   pacchājātā
ajjhattikā   khandhā   purejātassa  imassa  ajjhattikassa  ca  bāhirassa  ca
kāyassa vippayuttapaccayena paccayo.
     {286.3}   Bāhiro  dhammo  bāhirassa  dhammassa  vippayuttapaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  .  sahajātaṃ:  sahajātā bāhirā
khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  vippayuttapaccayena  paccayo  paṭisandhik-
khaṇe   khandhā   vatthussa   vippayuttapaccayena   paccayo   vatthu  khandhānaṃ
Vippayuttapaccayena   paccayo   .   purejātaṃ:   vatthu  bāhirānaṃ  khandhānaṃ
vippayuttapaccayena  paccayo  .  pacchājātaṃ:  pacchājātā  bāhirā  khandhā
purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.
     {286.4}  Bāhiro  dhammo  ajjhattikassa  dhammassa vippayuttapaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ. Sahajātaṃ: paṭisandhikkhaṇe bāhirā
khandhā     ajjhattikānaṃ    kaṭattārūpānaṃ    vippayuttapaccayena    paccayo
paṭisandhikkhaṇe   vatthu  cittassa  vippayuttapaccayena  paccayo  .  purejātaṃ:
vatthu   cittassa  vippayuttapaccayena  paccayo  .  pacchājātaṃ:  pacchājātā
bāhirā   khandhā   purejātassa  imassa  ajjhattikassa  kāyassa  vippayutta-
paccayena paccayo.
     {286.5}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ . Saṅkhittaṃ.
Ajjhattiko   ca  bāhiro  ca  dhammā   ajjhattikassa   dhammassa  vippayutta-
paccayena   paccayo:   sahajātaṃ  pacchājātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
ajjhattikā    ca    bāhirā   ca   khandhā   ajjhattikānaṃ   kaṭattārūpānaṃ
vippayuttapaccayena   paccayo   .   pacchājātaṃ:  pacchājātā  saṅkhittaṃ .
Ajjhattiko  ca  bāhiro  ca  dhammā  bāhirassa  dhammassa  vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
     {286.6}  Ajjhattiko   ca   bāhiro  ca  dhammā  ajjhattikassa  ca
bāhirassa  ca  dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ pacchājātaṃ.
Sahajātaṃ: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā saṅkhittaṃ.
     [287]   Ajjhattiko   dhammo  ajjhattikassa  dhammassa  atthipaccayena
paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ  .   sahajātaṃ: paṭisandhikkhaṇe
cittaṃ   ajjhattikānaṃ  kaṭattārūpānaṃ  atthipaccayena  paccayo  .  purejātaṃ:
cakkhuṃ   .pe.   kāyaṃ  aniccato  .pe.  purejātasadisaṃ  ninnānākaraṇaṃ .
Pacchājātaṃ:   pacchājātasadisaṃ   kātabbaṃ  .  ajjhattiko  dhammo  bāhirassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  pacchājātaṃ .
Sahajātaṃ:    sahajātā    ajjhattikā    khandhā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ  atthipaccayena  paccayo  .  saṅkhittaṃ  .  idha
atthi   sabbaṭṭhāne   sahajātaṃ:  paccayavārasadisaṃ  purejātaṃ:  purejātasadisaṃ
pacchājātaṃ: pacchājātasadisaṃ kātabbaṃ ninnānākaraṇaṃ.
     {287.1}  Ajjhattiko  dhammo  ajjhattikassa  ca bāhirassa ca dhammassa
atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ  pacchājātaṃ .  saṅkhittaṃ .
Bāhiro  dhammo   bāhirassa   dhammassa   atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sabbaṃ vitthāretabbaṃ. Bāhiro
dhammo  ajjhattikassa  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ
pacchājātaṃ  āhāraṃ  indriyaṃ  .  saṅkhittaṃ  .  bāhiro dhammo ajjhattikassa
ca   bāhirassa   ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ purejātaṃ
pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
     {287.2}   Ajjhattiko   ca   bāhiro   ca   dhammā  ajjhattikassa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ      indriyaṃ      .      sahajātā:      cakkhuviññāṇasahagatā
Khandhā    ca    cakkhāyatanañca   cakkhuviññāṇassa   atthipaccayena   paccayo
kāyaviññāṇasahagatā    khandhā   ca   ...  paṭisandhikkhaṇe   ajjhattikā  ca
bāhirā    ca    khandhā    ajjhattikānaṃ    kaṭattārūpānaṃ   atthipaccayena
paccayo   .  purejātaṃ:  cakkhāyatanañca  vatthu  ca  cittassa  atthipaccayena
paccayo   kāyāyatanañca   vatthu   ca   cittassa   atthipaccayena   paccayo
rūpāyatanañca      cakkhāyatanañca     cakkhuviññāṇassa     phoṭṭhabbāyatanañca
kāyāyatanañca    kāyaviññāṇassa    atthipaccayena   paccayo   .  pacchā-
jātā:   ajjhattikā   ca   bāhirā   ca   khandhā  purejātassa  imassa
ajjhattikassa    kāyassa    atthipaccayena    paccayo   .   pacchājātā:
ajjhattikā  ca  bāhirā  ca  khandhā  kabaḷiṃkāro  āhāro  ca purejātassa
imassa   ajjhattikassa   kāyassa  atthipaccayena  paccayo  .  pacchājātā:
ajjhattikā    ca    bāhirā   ca   khandhā  rūpajīvitindriyañca  ajjhattikānaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
     {287.3}  Ajjhattiko  ca  bāhiro  ca  dhammā  bāhirassa  dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Sahajāto:    cakkhuviññāṇasahagato    eko   khandho   ca   cakkhāyatanañca
cakkhuviññāṇañca   dvinnaṃ   khandhānaṃ   atthipaccayena  paccayo  .  sahajātaṃ:
paccayavārasadisaṃ    ninnānākaraṇaṃ    paṭhamagamanasadisaṃyeva   .   sabbe  padā
paṭhamaghaṭanānayena vibhajitabbā.
     {287.4}  Ajjhattiko  ca bāhiro ca dhammā ajjhattikassa ca bāhirassa
ca   dhammassa   atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  pacchājātaṃ
Āhāraṃ   indriyaṃ  .  sahajāto:  cakkhuviññāṇasahagato  eko  khandho  ca
cakkhāyatanañca    dvinnaṃ    khandhānaṃ   cakkhuviññāṇassa   ca   atthipaccayena
paccayo   .  saṅkhittaṃ  .  sabbe  padā  vibhajitabbā  paṭhamaghaṭanānayena .
...   Natthipaccayena   paccayo:  vigatapaccayena  paccayo:  avigatapaccayena
paccayo:.
     [288]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare    nava    sahajāte   nava  aññamaññe  pañca  nissaye
nava  upanissaye  nava  purejāte  nava  pacchājāte  nava  āsevane  nava
kamme   tīṇi   vipāke  nava   āhāre   nava   indriye nava jhāne tīṇi
magge   tīṇi   sampayutte  pañca  vippayutte  nava  atthiyā  nava  natthiyā
nava vigate nava avigate nava.
     [289]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena  paccayo:  pacchājātapaccayena  paccayo: .
Ajjhattiko   dhammo   bāhirassa   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   purejāta-
paccayena   paccayo:   pacchājātapaccayena   paccayo:   .   ajjhattiko
dhammo   ajjhattikassa   ca   bāhirassa   ca   dhammassa   ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
Purejātapaccayena paccayo: pacchājātapaccayena paccayo:.
     {289.1}   Bāhiro  dhammo  bāhirassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena   paccayo:    upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:    āhārapaccayena   paccayo:   indriyapaccayena  paccayo: .
Bāhiro   dhammo   ajjhattikassa   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena    paccayo:    upanissayapaccayena   paccayo:  purejāta-
paccayena   paccayo:    pacchājātapaccayena    paccayo:   kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {289.2}  Bāhiro  dhammo  ajjhattikassa  ca  bāhirassa  ca dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   purejātapaccayena   paccayo:  pacchājātapaccayena
paccayo:   kammapaccayena  paccayo:  āhārapaccayena  paccayo:  indriya-
paccayena  paccayo:  .  ajjhattiko  ca  bāhiro  ca  dhammā ajjhattikassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:  pacchājāta-
paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {289.3}  Ajjhattiko  ca  bāhiro  ca  dhammā  bāhirassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
Āhārapaccayena   paccayo:   indriyapaccayena   paccayo:  .  ajjhattiko
ca   bāhiro   ca   dhammā   ajjhattikassa   ca   bāhirassa   ca  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   purejātapaccayena   paccayo:  pacchājātapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [290]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [291]  Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi  nasamanantare  tīṇi   naaññamaññe  tīṇi   naupanissaye   tīṇi   sabbattha
tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [292]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā. ... Avigate nava.
                     Ajjhattikadukaṃ niṭṭhitaṃ
                          -------------



             The Pali Tipitaka in Roman Character Volume 43 page 161-180. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3227              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3227              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=275&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=326              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]