ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [275]  Bāhiro  dhammo  bāhirassa  dhammassa hetupaccayena paccayo:
bāhirā    hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena   paccayo   paṭisandhikkhaṇe   bāhirā   hetū   sampayuttakānaṃ
khandhānaṃ    bāhirānañca    kaṭattārūpānaṃ    hetupaccayena   paccayo  .
Bāhiro    dhammo    ajjhattikassa    dhammassa   hetupaccayena   paccayo:
bāhirā   hetū   cittassa  hetupaccayena  paccayo  paṭisandhikkhaṇe  bāhirā
hetū   cittassa  ajjhattikānañca  kaṭattārūpānaṃ  hetupaccayena  paccayo .
Bāhiro   dhammo   ajjhattikassa  ca  bāhirassa  ca  dhammassa  hetupaccayena
paccayo:   bāhirā   hetū   sampayuttakānaṃ  khandhānaṃ  cittassa  ca  citta-
samuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo   paṭisandhikkhaṇe
bāhirā   hetū   sampayuttakānaṃ   khandhānaṃ   cittassa   ca  ajjhattikānañca
bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo.
     [276]   Ajjhattiko   dhammo   ajjhattikassa   dhammassa  ārammaṇa-
paccayena  paccayo:  cittaṃ  ārabbha  cittaṃ  uppajjati  .  mūlaṃ  pucchitabbaṃ

--------------------------------------------------------------------------------------------- page162.

Cittaṃ ārabbha bāhirā khandhā uppajjanti . mūlaṃ pucchitabbaṃ cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. {276.1} Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ ... nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa- paccayena paccayo ariyā bāhire pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe samudāciṇṇe kilese jānanti rūpe .pe. vatthuṃ ... bāhire khandhe aniccato .pe. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena bāhiracittasamaṅgissa cittaṃ jānāti ākāsānañ- cāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññā- nāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ ... bāhirā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. {276.2} Bāhiro dhammo ajjhattikassa dhammassa ārammaṇa- paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati

--------------------------------------------------------------------------------------------- page163.

Assādeti abhinandati taṃ ārabbha cittaṃ uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... . saṅkhittaṃ sabbaṃ kātabbaṃ. Pubbe samudāciṇṇe ... rūpe .pe. vatthuṃ aniccato vipassati .pe. Assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati. Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... bāhirā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {276.3} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... taṃ paccavekkhati assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti . saṅkhittaṃ sabbaṃ kātabbaṃ . Bāhire khandhe aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati . Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ ... bāhirā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.

--------------------------------------------------------------------------------------------- page164.

[277] Ajjhattiko dhammo ajjhattikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: ajjhattike khandhe cittaṃ garuṃ katvā cittaṃ uppajjati . ajjhattiko dhammo bāhirassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: cittaṃ garuṃ katvā bāhirā khandhā uppajjanti . sahajātādhipati: cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . mūlaṃ pucchitabbaṃ ārammaṇādhipati: ajjhattikaṃ cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti . bāhiro dhammo bāhirassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā ... tīṇi . Dve adhipatī tiṇṇampi kātabbā . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa adhipatipaccayena paccayo: tīṇi . tiṇṇampi ekāyeva adhipati. [278] Ajjhattiko dhammo ajjhattikassa dhammassa anantara- paccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo tīṇi . bāhiro dhammo bāhirassa dhammassa anantarapaccayena paccayo: purimā purimā bāhirā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa tīṇi . tiṇṇampi ekasadisā . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa anantarapaccayena paccayo:

--------------------------------------------------------------------------------------------- page165.

Tīṇi . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: nava paṭiccasadisā . ... aññamaññapaccayena paccayo: pañca paṭiccasadisā. ... Nissayapaccayena paccayo: nava paccayavārasadisā. [279] Ajjhattiko dhammo ajjhattikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: cittaṃ cittassa upanissayapaccayena paccayo tīṇi . bāhiro dhammo bāhirassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti dānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ uppanissāya dānaṃ deti .pe. Saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo . tīṇipi pūretvā kātabbā cittassāti kātabbā sampayuttakānañcāti kātabbā . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa upanissayapaccayena paccayo: tīṇi. [280] Ajjhattiko dhammo ajjhattikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittaṃ uppajjati . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena

--------------------------------------------------------------------------------------------- page166.

Paccayo . ajjhattiko dhammo bāhirassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. assādeti .pe. Domanassaṃ uppajjati . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇa- sahagatānaṃ khandhānaṃ kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. {280.1} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. {280.2} Bāhiro dhammo bāhirassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe .pe. phoṭṭhabbe ... Vatthuṃ aniccato vipassati .pe. Domanassaṃ uppajjati. Vatthupurejātaṃ: vatthu bāhirānaṃ khandhānaṃ purejātapaccayena paccayo . Bāhiro dhammo ajjhattikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe .pe. Phoṭṭhabbe ... Vatthuṃ aniccato vipassati .pe. Taṃ ārabbha cittaṃ uppajjati. Vatthupurejātaṃ: vatthu cittassa purejātapaccayena paccayo. {280.3} Bāhiro dhammo ajjhattikassa ca

--------------------------------------------------------------------------------------------- page167.

Bāhirassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe .pe. phoṭṭhabbe ... Vatthuṃ aniccato .pe. taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . cakkhāyatanañca vatthu ca cittassa kāyāyatanañca vatthu ca cittassa purejātapaccayena paccayo rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo. {280.4} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Cakkhāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo kāyāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. {280.5} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . cakkhāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo kāyāyatanañca vatthu ca ...

--------------------------------------------------------------------------------------------- page168.

Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanañca .... [281] Ajjhattiko dhammo ajjhattikassa dhammassa pacchājāta- paccayena paccayo: pacchājātā: ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa pacchājātapaccayena paccayo . mūlaṃ kātabbaṃ pacchājātā: ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa pacchājātapaccayena paccayo . mūlaṃ kātabbaṃ pacchājātā: ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa pacchājātapaccayena paccayo . evaṃ navapi pañhā kātabbā. ... Āsevanapaccayena paccayo: nava pañhā kātabbā. [282] Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . Nānākhaṇikā: bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . bāhiro dhammo ajjhattikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: bāhirā cetanā cittassa kammapaccayena paccayo . nānākhaṇikā: bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṃ kammapaccayena paccayo. {282.1} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā:

--------------------------------------------------------------------------------------------- page169.

Bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca citta- samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: bāhirā cetanā vipākānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattā rūpānaṃ kammapaccayena paccayo . ... vipāka- paccayena paccayo: nava. [283] Ajjhattiko dhammo ajjhattikassa dhammassa āhāra- paccayena paccayo: paṭisandhikkhaṇe ajjhattikā āhārā ajjhattikānaṃ kaṭattārūpānaṃ āhārapaccayena paccayo . ajjhattiko dhammo bāhirassa dhammassa āhārapaccayena paccayo: ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo . mūlaṃ kātabbaṃ paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. {283.1} Bāhiro dhammo bāhirassa dhammassa āhārapaccayena paccayo: bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe bāhiro kabaḷiṃkāro āhāro bāhirassa kāyassa āhārapaccayena paccayo . bāhiro dhammo ajjhattikassa dhammassa āhārapaccayena paccayo: bāhirā āhārā cittassa āhārapaccayena paccayo paṭisandhikkhaṇe bāhirā āhārā cittassa ajjhattikānañca kaṭattārūpānaṃ

--------------------------------------------------------------------------------------------- page170.

Āhārapaccayena paccayo bāhiro kabaḷiṃkāro āhāro ajjhattikassa kāyassa āhārapaccayena paccayo. {283.2} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo: bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo bāhiro kabaḷiṃkāro āhāro ajjhattikassa ca bāhirassa ca kaṭattārūpānaṃ āhārapaccayena paccayo. {283.3} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa āhārapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā ajjhattikānaṃ kaṭattārūpānaṃ āhārapaccayena paccayo . Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa āhārapaccayena paccayo: ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. {283.4} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo.

--------------------------------------------------------------------------------------------- page171.

[284] Ajjhattiko dhammo ajjhattikassa dhammassa indriya- paccayena paccayo: paṭisandhikkhaṇe ajjhattikā indriyā ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. {284.1} Ajjhattiko dhammo bāhirassa dhammassa indriya- paccayena paccayo: ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhik- khaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇa- sahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. {284.2} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyindriyaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo. {284.3} Bāhiro dhammo bāhirassa dhammassa indriyapaccayena paccayo: bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena

--------------------------------------------------------------------------------------------- page172.

Paccayo rūpajīvitindriyaṃ bāhirānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. {284.4} Bāhiro dhammo ajjhattikassa dhammassa indriya- paccayena paccayo: bāhirā indriyā cittassa indriyapaccayena paccayo paṭisandhikkhaṇe bāhirā indriyā cittassa ajjhattikānañca kaṭattārūpānaṃ indriyapaccayena paccayo rūpajīvitindriyaṃ ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. {284.5} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo: bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo rūpajīvitindriyaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo. {284.6} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa indriyapaccayena paccayo kāyindriyañca sukhindriyañca kāyindriyañca dukkhindriyañca kāyaviññāṇassa indriyapaccayena paccayo . {284.7} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa indriya- paccayena paccayo: ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page173.

Cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyañca sukhindriyañca kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. {284.8} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo kāyindriyañca .... [285] Bāhiro dhammo bāhirassa dhammassa jhānapaccayena paccayo: tīṇi. ... Maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca. [286] Ajjhattiko dhammo ajjhattikassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāya- viññāṇassa vippayuttapaccayena paccayo . pacchājātā: ajjhattikā

--------------------------------------------------------------------------------------------- page174.

Khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena paccayo. {286.1} Ajjhattiko dhammo bāhirassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: ajjhattikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe ... . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇa- sahagatānaṃ khandhānaṃ kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo. {286.2} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātaṃ: paṭisandhikkhaṇe ajjhattikā khandhā ajjhattikānañca bāhirānañca kaṭattārūpānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayutta- paccayena paccayo kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa vippayuttapaccayena paccayo. {286.3} Bāhiro dhammo bāhirassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: sahajātā bāhirā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhik- khaṇe khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ

--------------------------------------------------------------------------------------------- page175.

Vippayuttapaccayena paccayo . purejātaṃ: vatthu bāhirānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā bāhirā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo. {286.4} Bāhiro dhammo ajjhattikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ. Sahajātaṃ: paṭisandhikkhaṇe bāhirā khandhā ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo . purejātaṃ: vatthu cittassa vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā bāhirā khandhā purejātassa imassa ajjhattikassa kāyassa vippayutta- paccayena paccayo. {286.5} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā saṅkhittaṃ . Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. {286.6} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Sahajātaṃ: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page176.

[287] Ajjhattiko dhammo ajjhattikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ .pe. kāyaṃ aniccato .pe. purejātasadisaṃ ninnānākaraṇaṃ . Pacchājātaṃ: pacchājātasadisaṃ kātabbaṃ . ajjhattiko dhammo bāhirassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātaṃ: sahajātā ajjhattikā khandhā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . saṅkhittaṃ . idha atthi sabbaṭṭhāne sahajātaṃ: paccayavārasadisaṃ purejātaṃ: purejātasadisaṃ pacchājātaṃ: pacchājātasadisaṃ kātabbaṃ ninnānākaraṇaṃ. {287.1} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . Bāhiro dhammo bāhirassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sabbaṃ vitthāretabbaṃ. Bāhiro dhammo ajjhattikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ. {287.2} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: cakkhuviññāṇasahagatā

--------------------------------------------------------------------------------------------- page177.

Khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo kāyaviññāṇasahagatā khandhā ca ... paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhāyatanañca vatthu ca cittassa atthipaccayena paccayo kāyāyatanañca vatthu ca cittassa atthipaccayena paccayo rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo . pacchā- jātā: ajjhattikā ca bāhirā ca khandhā purejātassa imassa ajjhattikassa kāyassa atthipaccayena paccayo . pacchājātā: ajjhattikā ca bāhirā ca khandhā kabaḷiṃkāro āhāro ca purejātassa imassa ajjhattikassa kāyassa atthipaccayena paccayo . pacchājātā: ajjhattikā ca bāhirā ca khandhā rūpajīvitindriyañca ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {287.3} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ atthipaccayena paccayo . sahajātaṃ: paccayavārasadisaṃ ninnānākaraṇaṃ paṭhamagamanasadisaṃyeva . sabbe padā paṭhamaghaṭanānayena vibhajitabbā. {287.4} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ

--------------------------------------------------------------------------------------------- page178.

Āhāraṃ indriyaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo . saṅkhittaṃ . sabbe padā vibhajitabbā paṭhamaghaṭanānayena . ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [288] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe pañca nissaye nava upanissaye nava purejāte nava pacchājāte nava āsevane nava kamme tīṇi vipāke nava āhāre nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [289] Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: . Ajjhattiko dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta- paccayena paccayo: pacchājātapaccayena paccayo: . ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:

--------------------------------------------------------------------------------------------- page179.

Purejātapaccayena paccayo: pacchājātapaccayena paccayo:. {289.1} Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta- paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {289.2} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriya- paccayena paccayo: . ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta- paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {289.3} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:

--------------------------------------------------------------------------------------------- page180.

Āhārapaccayena paccayo: indriyapaccayena paccayo: . ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [290] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [291] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi sabbattha tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [292] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. ... Avigate nava. Ajjhattikadukaṃ niṭṭhitaṃ -------------


             The Pali Tipitaka in Roman Character Volume 43 page 161-180. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3227&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3227&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=275&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=326              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]