ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [358]   Upadinnam   dhammam  paccaya  upadinno  dhammo  uppajjati
Hetupaccaya:  upadinnam  ekam  khandham  paccaya  tayo  khandha  katatta  ca
rupam   dve  khandhe  ...  patisandhikkhane  upadinnam  ekam  khandham  paccaya
tayo  khandha  katatta  ca  rupam  dve  khandhe  ... Khandhe paccaya  vatthu
vatthum  paccaya  khandha  ekam  mahabhutam  ...  mahabhute paccaya katattarupam
upadarupam   vatthum   paccaya   upadinna   khandha  .  upadinnam   dhammam
paccaya    anupadinno   dhammo   uppajjati   hetupaccaya:   upadinne
khandhe   paccaya    cittasamutthanam    rupam  vatthum   paccaya   anupadinna
khandha.
     {358.1}   Upadinnam  dhammam  paccaya  upadinno  ca  anupadinno
ca   dhamma   uppajjanti   hetupaccaya:  upadinnam  ekam  khandham  paccaya
tayo  khandha  cittasamutthananca  rupam  dve  khandhe ... Ekam mahabhutam ...
Mahabhute   paccaya   cittasamutthanam   rupam   upadarupam   .   anupadinnam
dhammam    paccaya    anupadinno    dhammo    uppajjati    hetupaccaya:
anupadinnam    ekam   khandham   paccaya   tayo   khandha   cittasamutthananca
rupam  dve  khandhe  ... Ekam mahabhutam ... Mahabhute paccaya cittasamutthanam
rupam    upadarupam    .   upadinnanca   anupadinnanca   dhammam   paccaya
anupadinno    dhammo    uppajjati   hetupaccaya:   upadinne   khandhe
ca    mahabhute   ca   paccaya   cittasamutthanam   rupam   anupadinnam  ekam
khandhanca vatthunca paccaya tayo khandha dve khandhe ....
     [359]   Upadinnam   dhammam  paccaya  upadinno  dhammo  uppajjati
arammanapaccaya:    upadinnam   ekam   khandham   paccaya   tayo   khandha
Dve   khandhe  ...  patisandhikkhane  vatthum   paccaya   khandha  cakkhayatanam
paccaya    cakkhuvinnanam    kayayatanam    paccaya    kayavinnanam   vatthum
paccaya   upadinna   khandha  .  upadinnam  dhammam  paccaya  anupadinno
dhammo    uppajjati    arammanapaccaya:   vatthum    paccaya  anupadinna
khandha   .   anupadinnam   dhammam  paccaya  anupadinno  dhammo  uppajjati
arammanapaccaya:   anupadinnam  ekam  khandham  paccaya  tayo  khandha  dve
khandhe  ...  .  upadinnanca  anupadinnanca  dhammam  paccaya  anupadinno
dhammo    uppajjati    arammanapaccaya:    anupadinnam   ekam   khandhanca
vatthunca paccaya tayo khandha dve khandhe ....
     [360]   Upadinnam  dhammam  paccaya  anupadinno  dhammo  uppajjati
adhipatipaccaya:   vatthum   paccaya   anupadinna   khandha   .  anupadinnam
dhammam    paccaya    anupadinno    dhammo    uppajjati   adhipatipaccaya:
anupadinnam    ekam    khandham   paccaya   tayo   khandha  cittasamutthananca
rupam  dve khandhe ... Ekam mahabhutam ... Mahabhute paccaya cittasamutthananca
rupam    upadarupam    .    upadinnanca   anupadinnanca   dhammam  paccaya
anupadinno    dhammo    uppajjati   adhipatipaccaya:   anupadinnam   ekam
khandhanca vatthunca paccaya tayo khandha dve khandhe .... Sankhittam.
     [361]  Hetuya  panca  arammane  cattari adhipatiya tini anantare
cattari     samanantare     cattari    sahajate    panca    annamanne
cattari     nissaye     panca     upanissaye    cattari    purejate
Cattari   asevane   tini   kamme   panca   vipake   panca   avigate
panca.
     [362]   Upadinnam   dhammam  paccaya  upadinno  dhammo  uppajjati
nahetupaccaya:   ahetukam   upadinnam  ekam  khandham  paccaya  tayo  khandha
dve  khandhe  ...  ahetukapatisandhikkhane  khandhe   paccaya   vatthu  vatthum
paccaya   khandha   ekam   mahabhutam   ...   mahabhute paccaya katattarupam
upadarupam   asannasattanam    ekam  mahabhutam  ...  cakkhayatanam   paccaya
cakkhuvinnanam    kayayatanam    paccaya    kayavinnanam   vatthum    paccaya
ahetuka upadinna khandha.
     {362.1}  Upadinnam  dhammam  paccaya  anupadinno  dhammo uppajjati
nahetupaccaya:  ahetuke  upadinne  khandhe  paccaya  cittasamutthanam  rupam
vatthum  paccaya  ahetuka  anupadinna  khandha  vatthum  paccaya  vicikiccha-
sahagato    uddhaccasahagato    moho   .   upadinnam   dhammam   paccaya
upadinno   ca   anupadinno   ca   dhamma   uppajjanti  nahetupaccaya:
ahetukam   upadinnam  ekam  khandham  paccaya  tayo  khandha  cittasamutthananca
rupam dve khandhe ....
     {362.2} Anupadinnam  dhammam  paccaya  anupadinno  dhammo uppajjati
nahetupaccaya:   ahetukam  anupadinnam  ekam  khandham   paccaya  tayo khandha
cittasamutthananca rupam dve khandhe ...  ekam mahabhutam ... Bahiram ... Ahara-
samutthanam  ...  utusamutthanam ...  vicikicchasahagate uddhaccasahagate khandhe
paccaya    vicikicchasahagato   uddhaccasahagato   moho   .   upadinnanca
Anupadinnanca    dhammam    paccaya    anupadinno    dhammo    uppajjati
nahetupaccaya:  ahetuke  upadinne  khandhe   ca  mahabhute  ca  paccaya
cittasamutthanam    rupam    ahetukam   anupadinnam   ekam   khandhanca  vatthunca
paccaya  tayo  khandha  dve  khandhe  ... Vicikicchasahagate uddhaccasahagate
khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho.
                        Sankhittam.
     [363]  Nahetuya    panca  naarammane  cattari  naadhipatiya panca
naanantare    cattari    nasamanantare   cattari   naupanissaye   cattari
napurejate   cattari   napacchajate  panca  naasevane  panca  nakamme
tini  navipake  cattari  naahare  dve  naindriye  dve najhane dve
namagge   panca   nasampayutte   cattari   navippayutte  dve  nonatthiya
cattari novigate cattari.
     [364]  Hetupaccaya  naarammane  cattari  ...  naadhipatiya panca
.pe.   napurejate   cattari   napacchajate  panca  naasevane  panca
nakamme   tini   navipake  tini  nasampayutte  cattari  navippayutte  dve
nonatthiya cattari novigate cattari.
     [365]  Nahetupaccaya  arammane  cattari  ... Anantare cattari
magge tini avigate panca.
                Nissayavaro paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4250&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4250&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=358&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=363              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]