ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [358]   Upādinnaṃ   dhammaṃ  paccayā  upādinno  dhammo  uppajjati

--------------------------------------------------------------------------------------------- page212.

Hetupaccayā: upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā upādinnā khandhā . upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā: upādinne khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnā khandhā. {358.1} Upādinnaṃ dhammaṃ paccayā upādinno ca anupādinno ca dhammā uppajjanti hetupaccayā: upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ ... Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā: anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ ... Mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā: upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [359] Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati ārammaṇapaccayā: upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page213.

Dve khandhe ... paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā upādinnā khandhā . upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā anupādinnā khandhā . anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā: anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... . upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā: anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [360] Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā: vatthuṃ paccayā anupādinnā khandhā . anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā: anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ ... Mahābhūte paccayā cittasamuṭṭhānañca rūpaṃ upādārūpaṃ . upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā: anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... Saṅkhittaṃ. [361] Hetuyā pañca ārammaṇe cattāri adhipatiyā tīṇi anantare cattāri samanantare cattāri sahajāte pañca aññamaññe cattāri nissaye pañca upanissaye cattāri purejāte

--------------------------------------------------------------------------------------------- page214.

Cattāri āsevane tīṇi kamme pañca vipāke pañca avigate pañca. [362] Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā upādinnā khandhā. {362.1} Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā: ahetuke upādinne khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā ahetukā anupādinnā khandhā vatthuṃ paccayā vicikicchā- sahagato uddhaccasahagato moho . upādinnaṃ dhammaṃ paccayā upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {362.2} Anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā: ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra- samuṭṭhānaṃ ... utusamuṭṭhānaṃ ... vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . upādinnañca

--------------------------------------------------------------------------------------------- page215.

Anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā: ahetuke upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ ahetukaṃ anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [363] Nahetuyā pañca naārammaṇe cattāri naadhipatiyā pañca naanantare cattāri nasamanantare cattāri naupanissaye cattāri napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke cattāri naāhāre dve naindriye dve najhāne dve namagge pañca nasampayutte cattāri navippayutte dve nonatthiyā cattāri novigate cattāri. [364] Hetupaccayā naārammaṇe cattāri ... naadhipatiyā pañca .pe. napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke tīṇi nasampayutte cattāri navippayutte dve nonatthiyā cattāri novigate cattāri. [365] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri magge tīṇi avigate pañca. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4250&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4250&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=358&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=363              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]