ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [407]   Upādāno   dhammo  upādānassa  dhammassa  hetupaccayena
paccayo:   upādānā   hetū   sampayuttakānaṃ  upādānānaṃ  hetupaccayena
paccayo  .   mūlaṃ   kātabbaṃ   upādānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānā    hetū    sampayuttakānaṃ   khandhānaṃ   upādānānañca   citta-
samuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     {407.1}    Noupādāno    dhammo    noupādānassa   dhammassa
hetupaccayena     paccayo:     noupādānā     hetū    sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhikkhaṇe      .pe.     noupādāno     dhammo     upādānassa
Dhammassa      hetupaccayena      paccayo:      noupādānā     hetū
sampayuttakānaṃ     upādānānaṃ    hetupaccayena    paccayo    .    mūlaṃ
kātabbaṃ      noupādānā      hetū      sampayuttakānaṃ      khandhānaṃ
upādānānañca       cittasamuṭṭhānānaṃ       rūpānaṃ       hetupaccayena
paccayo.
     {407.2}   Upādāno  ca  noupādāno  ca  dhammā  upādānassa
dhammassa    hetupaccayena    paccayo:    upādānā   ca   noupādānā
ca    hetū    sampayuttakānaṃ    upādānānaṃ   hetupaccayena  paccayo .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    upādānānañca    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena
paccayo.
     [408]  Upādāno  dhammo  upādānassa  dhammassa ārammaṇapaccayena
paccayo:  upādāne  ārabbha   upādānā  uppajjanti  .  tīṇi  ārabbha
kātabbā    .    noupādāno    dhammo    noupādānassa    dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ   datvā   sīlaṃ  ...   uposathakammaṃ
katvā  taṃ  paccavekkhati  assādeti  abhinandati  taṃ  ārabbha  rāgo  ...
Diṭṭhi  vicikicchā  uddhaccaṃ  ...  domanassaṃ  uppajjati pubbe suciṇṇāni ...
Jhānā    vuṭṭhahitvā   jhānaṃ   paccavekkhati   ariyā   maggā  vuṭṭhahitvā
maggaṃ    paccavekkhanti    phalaṃ  ...   nibbānaṃ   paccavekkhanti   nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
Paccayo  ariyā  noupādāne  pahīne  kilese  ... Vikkhambhite  kilese
paccavekkhanti  pubbe  samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... Noupādāne
khandhe    aniccato   .pe.   domanassaṃ   uppajjati   dibbena   cakkhunā
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
noupādānacittasamaṅgissa      cittaṃ      jānāti     ākāsānañcāyatanaṃ
viññāṇañcāyatanassa     ākiñcaññāyatanaṃ     ...    rūpāyatanaṃ    cakkhu-
viññāṇassa   phoṭṭhabbāyatanaṃ   ...   noupādānā   khandhā   iddhividha-
ñāṇassa          cetopariyañāṇassa         pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa      anāgataṃsañāṇassa     āvajjanāya     ārammaṇa-
paccayena paccayo.
     {408.1}  Noupādāno   dhammo  upādānassa dhammassa  ārammaṇa-
paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ  katvā  taṃ  assādeti
abhinandati  taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati pubbe suciṇṇāni
... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne  khandhe  assādeti  abhinandati
taṃ ārabbha rāgo uppajjati diṭṭhi ....
     {408.2}  Noupādāno  dhammo  upādānassa  ca noupādānassa ca
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ...
Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe
assādeti  abhinandati  taṃ  ārabbha  upādānā  ca  sampayuttakā ca  khandhā
uppajjanti   .   upādāno  ca  noupādāno  ca  dhammā   upādānassa
dhammassa ārammaṇapaccayena paccayo:. Tīṇi ārabbha  kātabbā.
     [409]   Upādāno  dhammo  upādānassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati:  upādāne  garuṃ katvā upādānā uppajjanti.
Tīṇi   ārammaṇādhipatiyeva   .    noupādāno   dhammo   noupādānassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā
vuṭṭhahitvā  jhānaṃ  garuṃ  katvā  paccavekkhati assādeti .pe. Ariyā maggā
vuṭṭhahitvā   maggaṃ garuṃ ... Phalaṃ  ...  nibbānaṃ garuṃ  katvā  paccavekkhanti
nibbānaṃ  phalassa  adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Noupādāne
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo uppajjati
diṭṭhi  ...  .   sahajātādhipati:   noupādānā   adhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {409.1}  Noupādāno   dhammo   upādānassa   dhammassa adhipati-
paccayena   paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:
dānaṃ  ...   sīlaṃ  ...  uposathakammaṃ katvā taṃ assādeti abhinandati taṃ garuṃ
katvā  rāgo uppajjati diṭṭhi .... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ
...  noupādāne  khandhe  garuṃ  katvā assādeti abhinandati taṃ garuṃ katvā
rāgo  uppajjati  diṭṭhi  ...  .   sahajātādhipati:  noupādānā  adhipati
sampayuttakānaṃ   upādānānaṃ   adhipatipaccayena   paccayo  .  noupādāno
dhammo  upādānassa  ca noupādānassa  ca dhammassa adhipatipaccayena paccayo:
Ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ...
Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne
khandhe  garuṃ  katvā   assādeti   abhinandati   taṃ garuṃ  katvā  upādānā
ca  sampayuttakā  ca  khandhā  uppajjanti  .  sahajātādhipati:  noupādānā
adhipati    sampayuttakānaṃ    khandhānaṃ    upādānānañca    cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     {409.2}  Upādāno   ca  noupādāno  ca  dhammā  upādānassa
dhammassa  adhipatipaccayena  paccayo:  tīṇi  .  ārammaṇādhipati  tīṇi  ārabbha
kātabbā  ārammaṇādhipatiyeva.
     [410]  Upādāno  dhammo  upādānassa  dhammassa  anantarapaccayena
paccayo:   purimā   purimā  upādānā  pacchimānaṃ  pacchimānaṃ  upādānānaṃ
anantarapaccayena  paccayo   .   mūlaṃ  kātabbaṃ  purimā  purimā  upādānā
pacchimānaṃ     pacchimānaṃ    noupādānānaṃ    khandhānaṃ    anantarapaccayena
paccayo   upādānaṃ   vuṭṭhānassa   anantarapaccayena   paccayo   .   mūlaṃ
kātabbaṃ   purimā   purimā   upādānā  pacchimānaṃ  pacchimānaṃ  upādānānaṃ
sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     {410.1}  Noupādāno  dhammo  noupādānassa  dhammassa anantara-
paccayena  paccayo:  purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ
noupadānānaṃ   khandhānaṃ   anantarapaccayena   paccayo  anulomaṃ  gotrabhussa
phalasamāpattiyā   anantarapaccayena   paccayo   .   noupādāno   dhammo
upādānassa  dhammassa  anantarapaccayena paccayo: purimā purimā noupādānā
Khandhā   pacchimānaṃ   pacchimānaṃ   upādānānaṃ   khandhānaṃ   anantarapaccayena
paccayo āvajjanā upādānānaṃ anantarapaccayena paccayo.
     {410.2}  Noupādāno  dhammo  upādānassa  ca noupādānassa ca
dhammassa  anantarapaccayena  paccayo:  purimā  purimā  noupādānā  khandhā
pacchimānaṃ     pacchimānaṃ     upādānānaṃ     sampayuttakānañca    khandhānaṃ
anantarapaccayena    paccayo   āvajjanā   upādānānaṃ   sampayuttakānañca
khandhānaṃ  anantarapaccayena paccayo.
     {410.3}  Upādāno   ca  noupādāno  ca  dhammā  upādānassa
dhammassa   anantarapaccayena   paccayo:   purimā   purimā   upādānā  ca
sampayuttakā  ca  khandhā  pacchimānaṃ  pacchimānaṃ  upādānānaṃ anantarapaccayena
paccayo  .   mūlaṃ  kātabbaṃ  purimā purimā  upādānā  ca  sampayuttakā ca
khandhā   pacchimānaṃ   pacchimānaṃ   noupādānānaṃ  khandhānaṃ  anantarapaccayena
paccayo  upādānā  ca  sampayuttakā  ca khandhā vuṭṭhānassa anantarapaccayena
paccayo  .  mūlaṃ  kātabbaṃ  purimā  purimā  upādānā  ca  sampayuttakā ca
khandhā   pacchimānaṃ    pacchimānaṃ   upādānānaṃ   sampayuttakānañca  khandhānaṃ
anantarapaccayena  paccayo:  .  ...  samanantarapaccayena paccayo: sahajāta-
paccayena   paccayo:  paṭiccasadisaṃ  .  ...  aññamaññapaccayena  paccayo:
paṭiccasadisaṃ. ... Nissayapaccayena paccayo: paccayasadisaṃ.
     [411]  Upādāno  dhammo  upādānassa  dhammassa upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    Pakatūpanissayo:    upādānā   upādānānaṃ   upanissayapaccayena
paccayo    tīṇi   .   noupādāno   dhammo   noupādānassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
.pe.   samāpattiṃ   uppādeti   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  sīlaṃ
.pe.  paññaṃ  ...  rāgaṃ  .pe.  patthanaṃ ... Senāsanaṃ upanissāya adinnaṃ
ādiyati  musā  ...  pisuṇaṃ ... Dānaṃ  deti  .pe.  samāpattiṃ uppādeti
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ upanissāya ... Rāgaṃ ... Patthanaṃ ...
Senāsanaṃ   upanissāya   dānaṃ   deti  .pe.  saṅghaṃ  bhindati saddhā .pe.
Senāsanaṃ saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     {411.1}  Noupādāno  dhammo  upādānassa  dhammassa  upanissaya-
paccayena  paccayo:   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya mānaṃ
jappeti   diṭṭhiṃ    gaṇhāti   sīlaṃ   .pe.  senāsanaṃ  upanissāya  adinnaṃ
...  musā ... Pisuṇaṃ ... Pharusaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ
... Paripanthe ...  paradāraṃ  ... Gāmaghātaṃ ...  nigamaghātaṃ ... Saddhā  .pe.
Senāsanaṃ    upādānānaṃ   upanissayapaccayena  paccayo  .   mūlaṃ  kātabbaṃ
saddhaṃ   upanissāya  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  .pe.  senāsanaṃ
upanissāya  adinnaṃ  ādiyati  musā  ...  pisuṇaṃ  ...  pharusaṃ  ...  samphaṃ ...
Sandhiṃ ... Nillopaṃ ...  ekāgārikaṃ ...  paripanthe  ... Paradāraṃ  gāmaghātaṃ
...  nigamaghātaṃ  ...  saddhā .pe. Senāsanaṃ upādānānaṃ sampayuttakānañca
khandhānaṃ     upanissayapaccayena     paccayo     .     upādāno    ca
Noupādāno    ca   dhammā   upādānassa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe. Pakatūpanissayo: tīṇi.
     [412]  Noupādāno   dhammo   noupādānassa dhammassa purejāta-
paccayena  paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .   ārammaṇa-
purejātaṃ:   cakkhuṃ  ...  vatthuṃ   aniccato  .pe.  domanassaṃ  uppajjati
dibbena    cakkhunā    rūpaṃ   passati  dibbāya  sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ   ...   vatthu
noupādānānaṃ khandhānaṃ purejātapaccayena paccayo.
     {412.1}  Noupādāno  dhammo  upādānassa  dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha rāgo
uppajjati  diṭṭhi  ...  .   vatthupurejātaṃ:  vatthu  upādānānaṃ purejāta-
paccayena   paccayo    .    noupādāno   dhammo   upādānassa   ca
noupādānassa   ca   dhammassa   purejātapaccayena  paccayo:  ārammaṇa-
purejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ
assādeti   abhinandati   taṃ   ārabbha  upādānā   ca   sampayuttakā ca
khandhā  uppajjanti  .  vatthupurejātaṃ:  vatthu  upādānānaṃ sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo.
     [413]  Upādāno dhammo noupādānassa dhammassa pacchājātapaccayena
Paccayo:  .  saṅkhittaṃ  .  noupādāno  dhammo  noupādānassa  dhammassa
pacchājātapaccayena  paccayo:  .  saṅkhittaṃ  .  upādāno ca noupādāno
ca   dhammā  noupādānassa   dhammassa   pacchājātapaccayena  paccayo: .
Saṅkhittaṃ. ... Āsevanapaccayena paccayo:.
     [414]  Noupādāno  dhammo  noupādānassa dhammassa kammapaccayena
paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:  noupādānā   cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:   noupādānā  cetanā  vipākānaṃ  khandhānaṃ
kaṭattā   ca   rūpānaṃ   kammapaccayena  paccayo  .  noupādāno  dhammo
upādānassa   dhammassa   kammapaccayena   paccayo:  noupādānā  cetanā
sampayuttakānaṃ   upādānānaṃ   kammapaccayena   paccayo   .  noupādāno
dhammo   upādānassa   ca   noupādānassa   ca   dhammassa  kammapaccayena
paccayo:   noupādānā  cetanā  sampayuttakānaṃ  khandhānaṃ  upādānānañca
cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.
     [415]   Noupādāno   dhammo  noupādānassa  dhammassa  vipāka-
paccayena paccayo: vipāko noupādāno eko khandho .pe. Ekaṃ.
     [416]   Noupādāno  dhammo  noupādānassa  dhammassa  āhāra-
paccayena  paccayo:  tīṇi ekoyeva kabaḷiṃkāro āhāro. ... Indriya-
paccayena  paccayo:  tīṇi  rūpajīvitindriyaṃ  ekaṃ yeva. ... Jhānapaccayena
paccayo: tīṇi.
     [417]   Upādāno   dhammo  upādānassa  dhammassa  maggapaccayena
paccayo:     upādānāni    maggaṅgāni    sampayuttakānaṃ    upādānānaṃ
maggapaccayena   paccayo  .  iminā  kāraṇena  nava  pañhā  kātabbā .
... Sampayuttapaccayena paccayo: nava.
     [418]   Upādāno   dhammo  noupādānassa  dhammassa  vippayutta-
paccayena   paccayo:   sahajātaṃ  pacchājātaṃ  .   sahajātā:  upādānā
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo   .  pacchājātaṃ:
pacchājātā   upādānā  purejātassa  imassa  kāyassa  vippayuttapaccayena
paccayo   .   noupādāno  dhammo  noupādānassa  dhammassa  vippayutta-
paccayena   paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ .  saṅkhittaṃ .
Noupādāno   dhammo  upādānassa  dhammassa  vippayuttapaccayena  paccayo:
purejātaṃ: vatthu upādānānaṃ vippayuttapaccayena paccayo.
     {418.1}   Noupādāno  dhammo  upādānassa  ca  noupādānassa
ca   dhammassa  vippayuttapaccayena  paccayo:  purejātaṃ:  vatthu  upādānānaṃ
sampayuttakānañca   khandhānaṃ  vippayuttapaccayena  paccayo  .  upādāno  ca
noupādāno   ca   dhammā   noupādānassa   dhammassa  vippayuttapaccayena
paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:  upādānā  ca sampayuttakā
ca   khandhā  cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo  .
Pacchājātā:  upādānā  ca  sampayuttakā  ca  khandhā  purejātassa imassa
kāyassa vippayuttapaccayena paccayo.
     [419]  Upādāno   dhammo   upādānassa  dhammassa  atthipaccayena
paccayo:  diṭṭhupādānaṃ  kāmupādānassa  atthipaccayena  paccayo . Cakkaṃ.
Upādāno    dhammo    noupādānassa  dhammassa  atthipaccayena  paccayo:
sahajātaṃ   pacchājātaṃ   .  sahajātā:  upādānā  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   .  pacchājātā:
upādānā  purejātassa   imassa   kāyassa   atthipaccayena   paccayo .
Upādāno    dhammo   upādānassa   ca   noupādānassa   ca   dhammassa
atthipaccayena paccayo:. Saṅkhittaṃ paṭiccasadisaṃ.
     {419.1}  Noupādāno   dhammo  noupādānassa   dhammassa atthi-
paccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ.
Saṅkhittaṃ   vitthāretabbaṃ   .  noupādāno  dhammo  upādānassa  dhammassa
atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  .  sahajātaṃ:  sahajātasadisaṃ
purejātaṃ:   purejātasadisaṃ   .   noupādāno   dhammo  upādānassa  ca
noupādānassa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ purejātaṃ.
Saṅkhittaṃ. Sahajātasadisaṃ sahajātaṃ vibhajitabbaṃ purejātasadisaṃ purejātaṃ.
     {419.2}   Upādāno  ca  noupādāno  ca  dhammā  upādānassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ   .  sahajātaṃ:
diṭṭhupādānañca   sampayuttakā   ca   khandhā  kāmupādānassa  atthipaccayena
paccayo  .  cakkaṃ  .  sahajātaṃ:  diṭṭhupādānañca  vatthu  ca kāmupādānassa
atthipaccayena paccayo. Cakkaṃ.
     {419.3}  Upādāno  ca  noupādāno  ca  dhammā noupādānassa
Dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ  .   sahajāto:   noupādāno  eko khandho  ca  upādānā ca
tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve  khandhā  .... Sahajātā: upādānā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ   atthipaccayena   paccayo .  sahajātā:  upādānā  ca  vatthu  ca
noupādānānaṃ    khandhānaṃ   atthipaccayena   paccayo   .   pacchājātā:
upādānā  ca   sampayuttakā   ca   khandhā   purejātassa  imassa kāyassa
atthipaccayena  paccayo  .  pacchājātā:  upādānā  ca  sampayuttakā  ca
khandhā  kabaḷiṃkāro  āhāro  ca  imassa  kāyassa atthipaccayena paccayo.
Pacchājātā:   upādānā   ca  sampayuttakā  ca  khandhā  rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {419.4}  Upādāno  ca  noupādāno  ca  dhammā upādānassa ca
noupādānassa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ purejātaṃ.
Sahajāto:   noupādāno   eko   khandho  ca  diṭṭhupādānañca  tiṇṇannaṃ
khandhānaṃ   kāmupādānassa   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo  dve  khandhā  ...  .  cakkaṃ. Sahajātaṃ: diṭṭhupādānañca vatthu ca
kāmupādānassa   sampayuttakānañca   khandhānaṃ   atthipaccayena   paccayo .
Cakkaṃ.
     [420]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
Nava   upanissaye  nava  purejāte   tīṇi   pacchājāte   tīṇi  āsevane
nava   kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye  tīṇi
jhāne   tīṇi   magge   nava  sampayutte  nava  vippayutte  pañca  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [421]  Upādāno  dhammo  upādānassa  dhammassa ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Upādāno     dhammo    noupādānassa    dhammassa    ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:   .   upādāno   dhammo  upādānassa  ca
noupādānassa   ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajāta-
paccayena paccayo: upanissayapaccayena paccayo:.
     {421.1}   Noupādāno    dhammo    noupādānassa    dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena  paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena
paccayo:   kammapaccayena  paccayo:  āhārapaccayena  paccayo:  indriya-
paccayena paccayo:.
     {421.2}  Noupādāno  dhammo  upādānassa  dhammassa  ārammaṇa-
paccayena    paccayo:    sahajātapaccayena   paccayo:  upanissayapaccayena
paccayo:  purejātapaccayena  paccayo: . Noupādāno dhammo upādānassa
ca   noupādānassa   ca  dhammassa  ārammaṇapaccayena  paccayo:  sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:   purejātapaccayena
Paccayo:.
     {421.3}   Upādāno  ca  noupādāno  ca  dhammā  upādānassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   .   upādāno   ca   noupādāno   ca
dhammā     noupādānassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:   pacchājāta-
paccayena    paccayo:    āhārapaccayena   paccayo:   indriyapaccayena
paccayo:  .   upādāno   ca   noupādāno   ca  dhammā  upādānassa
ca   noupādānassa   ca  dhammassa  ārammaṇapaccayena  paccayo:  sahajāta-
paccayena paccayo: upanissayapaccayena paccayo:.
     [422]  Nahetuyā  nava  naārammaṇe  nava  sabbattha  nava noavigate
nava.
     [423]   Nahetupaccayā   naārammaṇe  nava  ...  naadhipatiyā  nava
naaññamaññe    tīṇi    naupanissaye   nava   sabbattha   nava   nasampayutte
tīṇi navippayutte nava nonatthiyā nava novigate nava.
     [424]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā. ... Avigate nava.
                    Upādānadukaṃ niṭṭhitaṃ.
                        ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 240-253. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4829              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4829              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=407&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=405              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]