ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                    Upādānasampayuttadukaṃ
                         paṭiccavāro
     [426]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto
dhammo    uppajjati    hetupaccayā:    upādānasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   dve  khandhe  ...  .  upādānasampayuttaṃ dhammaṃ
paṭicca   upādānavippayutto   dhammo  uppajjati  hetupaccayā:  upādāna-
sampayutte   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  diṭṭhigatavippayuttalobha-
sahagate   khandhe   paṭicca  lobho  cittasamuṭṭhānañca  rūpaṃ  .  upādāna-
sampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto   ca  upādānavippayutto

--------------------------------------------------------------------------------------------- page255.

Ca dhammā uppajjanti hetupaccayā: upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca dve khandhe .... {426.1} Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati hetupaccayā: upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... . upādāna- vippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā . Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādāna- vippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . upādāna- sampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā dve khandhe .... {426.2} Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānavippayutto dhammo uppajjati hetupaccayā: upādānasampayutte khandhe ca mahābhūte ca

--------------------------------------------------------------------------------------------- page256.

Paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [427] Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā: upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigata- vippayuttalobhasahagate khandhe paṭicca lobho . upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti ārammaṇapaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca dve khandhe .... {427.1} Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati ārammaṇapaccayā: upādānavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā . upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā . upādānasampayuttañca upādānavippayuttañca

--------------------------------------------------------------------------------------------- page257.

Dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā dve khandhe .... Saṅkhittaṃ. [428] Hetuyā nava ārammaṇe cha adhipatiyā nava anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava sabbattha nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. [429] Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [430] Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati naārammaṇapaccayā: upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati naārammaṇapaccayā: upādāna- vippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva asaññasattā. {430.1} Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page258.

Upādānavippayutto dhammo uppajjati naārammaṇapaccayā: upādānasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . ... naadhipatipaccayā: naanantarapaccayā: nasamanantarapaccayā: naupanissayapaccayā:. [431] Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati napurejātapaccayā: arūpe upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā: arūpe diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. {431.1} Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti napurejātapaccayā: arūpe diṭṭhigatasampayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca dve khandhe ... . upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā: arūpe upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Upādānavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva asaññasattā. {431.2} Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati

--------------------------------------------------------------------------------------------- page259.

Napurejātapaccayā: arūpe diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā . upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati napurejātapaccayā: arūpe diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā dve khandhe .... {431.3} Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā: upādānavippayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājātapaccayā: naāsevanapaccayā:. [432] Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati nakammapaccayā: upādānasampayutte khandhe paṭicca sampayuttakā cetanā . upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati nakammapaccayā: upādānavippayutte khandhe paṭicca sampayuttakā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ .... Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati nakammapaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā cetanā . Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādāna- sampayutto dhammo uppajjati nakammapaccayā: diṭṭhigatavippayuttalobha- sahagate khandhe ca lobhañca paṭicca sampayuttakā cetanā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page260.

[433] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi kātabbā sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 254-260. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5115&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5115&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=426&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=417              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]