ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [442]     Upādānasampayutto     dhammo    upādānasampayuttassa
dhammassa  hetupaccayena  paccayo:  upādānasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo    .    upādānasampayutto  dhammo
upādānavippayuttassa    dhammassa    hetupaccayena   paccayo:   upādāna-
sampayuttā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo:
diṭṭhigatavippayuttalobhasahagatā     hetū     diṭṭhigatavippayuttassa     lobhassa
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānasampayuttā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    diṭṭhigatavippayuttalobhasahagatā   hetū

--------------------------------------------------------------------------------------------- page264.

Sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {442.1} Upādānavippayutto dhammo upādānavippayuttassa dhammassa hetupaccayena paccayo: upādānavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhi . mūlaṃ kātabbaṃ diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ kātabbaṃ diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {442.2} Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa hetupaccayena paccayo: diṭṭhigatavippayuttalobhasahagato moho ca lobho ca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ kātabbaṃ diṭṭhigatavippayutta- lobhasahagato moho ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . upādānasampayutto ca upādāna- vippayutto ca dhammā upādānasampayuttassa ca upādāna- vippayuttassa ca dhammassa hetupaccayena paccayo: diṭṭhigata- vippayuttalobhasahagato moho ca lobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [443] Upādānasampayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo: upādānasampayutte khandhe ārabbha

--------------------------------------------------------------------------------------------- page265.

Upādānasampayuttā khandhā uppajjanti . mūlaṃ kātabbaṃ upādāna- sampayutte khandhe ārabbha upādānavippayuttā khandhā ca lobho ca uppajjanti . mūlaṃ kātabbaṃ upādānasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. {443.1} Upādānavippayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ .pe. pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati taṃ ārabbha diṭṭhigatavippayutto rāgo ... Vicikicchā ... uddhaccaṃ ... jhāne parihīne vippaṭisārissa domanassaṃ uppajjati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... Nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā upādāna- vippayutte pahīne kilese ... Vikkhambhite kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... upādānavippayutte khandhe ca lobhañca aniccato ... Vipassanti assādenti abhinandanti taṃ ārabbha diṭṭhigatavippayutto rāgo ... Vicikicchā ... uddhaccaṃ ... Domanassaṃ ... Sabbaṃ paripuṇṇaṃ dibbena cakkhunā yāva kāyaviññāṇaṃ upādānavippayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {443.2} Upādānavippayutto dhammo upādānasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page266.

Ārammaṇapaccayena paccayo: dānaṃ ... .pe. Jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Upādānavippayutte khandhe ca lobhañca assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi .pe. upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... vatthuṃ ... Upādānavippayutte khandhe ca lobhañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. {443.3} Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo: diṭṭhigata- vippayuttalobhasahagate khandhe ca lobhañca ārabbha upādānasampayuttā khandhā uppajjanti . mūlaṃ kātabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca ārabbha upādānavippayuttā khandhā ca lobho ca uppajjanti . mūlaṃ kātabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. [444] Upādānasampayutto dhammo upādānasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: upādānasampayutte khandhe garuṃ katvā upādāna- sampayuttā khandhā uppajjanti . sahajātādhipati: upādānasampayuttā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo: . mūlaṃ kātabbaṃ ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:

--------------------------------------------------------------------------------------------- page267.

Upādānasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati . sahajātādhipati: upādānasampayuttā adhipati citta- samuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo diṭṭhigatavippayutta- lobhasahagatā adhipati lobhassa adhipatipaccayena paccayo. {444.1} Mūlaṃ kātabbaṃ ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: upādānasampayutte khandhe garu katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti . Sahajātādhipati: upādānasampayuttā adhipatisampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo diṭṭhigatavippayuttalobhasahagatā adhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {444.2} Upādānavippayutto dhammo upādānavippayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ .pe. jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā diṭṭhigata- vippayutto rāgo uppajjati .pe. ariyā maggā vuṭṭhahitvā .pe. phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Upādāna- vippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati taṃ garuṃ katvā diṭṭhigatavippayutto rāgo uppajjati .pe. Sahajātādhipati: upādānavippayuttā adhipati sampayuttakānaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . upādānavippayutto

--------------------------------------------------------------------------------------------- page268.

Dhammo upādānasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ .pe. jhānā ... cakkhuṃ ... vatthuṃ ... Upādānavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cakkhuṃ ... Vatthuṃ ... upādānavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. {444.3} Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā upādānasampayuttā khandhā uppajjanti . mūlaṃ kātabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigata- vippayutto lobho uppajjati . mūlaṃ kātabbaṃ diṭṭhigatavippayutta- lobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobha- sahagatā khandhā ca lobho ca uppajjanti. [445] Upādānasampayutto dhammo upādānasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā upādānasampayuttā khandhā pacchimānaṃ pacchimānaṃ upādānasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā

--------------------------------------------------------------------------------------------- page269.

Khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo upādānasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā diṭṭhigata- vippayuttalobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigata- vippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. {445.1} Upādānavippayutto dhammo upādānavippayuttassa dhammassa anantarapaccayena paccayo: purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo diṭṭhigatavippayutto lobho vuṭṭhānassa anantarapaccayena paccayo purimā purimā upādānavippayuttā khandhā pacchimānaṃ pacchimānaṃ upādānavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo. {445.2} Mūlaṃ kātabbaṃ purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā upādānasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo āvajjanā diṭṭhigatavippayuttalobha- sahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. Upādāna- sampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa

--------------------------------------------------------------------------------------------- page270.

Dhammassa anantarapaccayena paccayo: purimā purimā diṭṭhigatavippayutta- lobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta- lobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā diṭṭhigata- vippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. [446] Upādānasampayutto dhammo upādānasampayuttassa dhammassa samanantarapaccayena paccayo: . ... Sahajātapaccayena paccayo: paṭiccasadisaṃ nava. ... Aññamaññapaccayena paccayo: paṭiccasadisaṃ cha. ... Nissayapaccayena paccayo: paccayavārasadisaṃ nava. [447] Upādānasampayutto dhammo upādānasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: upādānasampayuttā khandhā upādānasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ kātabbaṃ upādānasampayuttā khandhā upādānavippayuttānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo . Mūlaṃ kātabbaṃ upādānasampayuttā

--------------------------------------------------------------------------------------------- page271.

Khandhā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. {447.1} Upādānavippayutto dhammo upādānavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti sīlaṃ .pe. paññaṃ ... upādānavippayuttaṃ rāgaṃ mānaṃ patthanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. paññāya upādānavippayuttassa rāgassa mānassa patthanāya kāyikassa sukhassa phalasamāpattiyā upanissayapaccayena paccayo. {447.2} Upādānavippayutto dhammo upādānasampayuttassa dhammassa upanissayapaccayena paccayo: tīṇi . saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. paññaṃ ... upādānavippayuttaṃ rāgaṃ mānaṃ patthanaṃ ... senāsanaṃ upanissāya adinnaṃ ... musā ... Pisuṇaṃ ... samphaṃ ... sandhiṃ ... nillopaṃ ... Ekāgārikaṃ ... Paripanthe ... Paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Saddhā ... Senāsanaṃ upādāna- sampayuttassa rāgassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. {447.3} Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti sīlaṃ ... Paññaṃ ...

--------------------------------------------------------------------------------------------- page272.

Upādānavippayuttaṃ rāgaṃ .pe. senāsanaṃ upanissāya gāmaghātaṃ karoti nigamaghātaṃ karoti saddhā ... senāsanaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. {447.4} Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa upanissayapaccayena paccayo: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca upādānasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ kātabbaṃ diṭṭhigatavippayutta- lobhasahagatā khandhā ca lobho ca upādānavippayuttānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo . mūlaṃ kātabbaṃ diṭṭhigatavippayutta- lobhasahagatā khandhā ca lobho ca diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. [448] Upādānavippayutto dhammo upādānavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu upādānavippayuttānaṃ khandhānaṃ lobhassa ca purejātapaccayena paccayo. {448.1} Upādānavippayutto dhammo upādānasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:

--------------------------------------------------------------------------------------------- page273.

Cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati . vatthupurejātaṃ: vatthu upādānasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo . upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ ārabbha diṭṭhigatavippayuttalobha- sahagatā khandhā ca lobho ca uppajjanti. Vatthupurejātaṃ: vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca purejāta- paccayena paccayo. [449] Upādānasampayutto dhammo upādānavippayuttassa dhammassa pacchājātapaccayena paccayo: . saṅkhittaṃ . upādānavippayutto dhammo upādānavippayuttassa dhammassa pacchājātapaccayena paccayo: . Saṅkhittaṃ . upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa pacchājātapaccayena paccayo: . Saṅkhittaṃ. ... Āsevanapaccayena paccayo:. [450] Upādānasampayutto dhammo upādānasampayuttassa dhammassa kammapaccayena paccayo: upādānasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . upādānasampayutto dhammo upādānavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: upādānasampayuttā cetanā

--------------------------------------------------------------------------------------------- page274.

Cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo diṭṭhigatavippayutta- lobhasahagatā cetanā lobhassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: upādānasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {450.1} Upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa kammapaccayena paccayo: upādānasampayuttā cetanā sampayuttakānaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo diṭṭhigata- vippayuttalobhasahagatā cetanā sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . upādāna- vippayutto dhammo upādānavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: upādānavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: upādānavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [451] Upādānavippayutto dhammo upādānavippayuttassa dhammassa vipākapaccayena paccayo: vipāko upādānavippayutto eko .pe. Ekaṃ. [452] Upādānasampayutto dhammo upādānasampayuttassa dhammassa āhārapaccayena paccayo: . ... indriyapaccayena paccayo:

--------------------------------------------------------------------------------------------- page275.

Jhānapaccayena paccayo: maggapaccayena paccayo: . imesu catūsupi yathā kammapaccaye diṭṭhigatavippayutto lobho dassito evaṃ dassetabbo cattāri cattāri pañhā. ... Sampayuttapaccayena paccayo: cha. [453] Upādānasampayutto dhammo upādānavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . Upādānavippayutto dhammo upādānavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ . upādānavippayutto dhammo upādānasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu upādāna- sampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo . upādāna- vippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu diṭṭhigata- vippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca vippayuttapaccayena paccayo . upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā: .pe. [454] Upādānasampayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . upādānasampayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo:

--------------------------------------------------------------------------------------------- page276.

Sahajātaṃ pacchājātaṃ . saṅkhittaṃ . upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ . upādānavippayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ. {454.1} Upādānavippayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . saṅkhittaṃ . Upādānavippayutto dhammo upādānasampayuttassa ca upādāna- vippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Imesu sahajātaṃ: sahajātasadisaṃ purejātaṃ: purejātasadisaṃ . upādāna- sampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: upādānasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... . Sahajāto: diṭṭhigata- vippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {454.2} Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: upādānasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . sahajātā: diṭṭhigatavippayuttalobhasahagatā

--------------------------------------------------------------------------------------------- page277.

Khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo . pacchājātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {454.3} Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthi- paccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: diṭṭhigatavippayutta- lobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā .... Sahajāto: diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo dve khandhā .... ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [455] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane

--------------------------------------------------------------------------------------------- page278.

Nava kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [456] Upādānasampayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . upādānasampayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājāta- paccayena paccayo: kammapaccayena paccayo: . upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo:. {456.1} Upādānavippayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta- paccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . upādānavippayutto dhammo upādāna- sampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Upādānavippayutto dhammo upādānasampayuttassa ca

--------------------------------------------------------------------------------------------- page279.

Upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta- paccayena paccayo: . upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {456.2} Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . Upādānasampayutto ca upādānavippayutto ca dhammā upādāna- sampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [457] Nahetuyā nava naārammaṇe nava naadhipatiyā nava sabbattha nava noavigate nava. [458] Hetupaccayā naārammaṇe nava ... Naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe tīṇi naupanissaye nava sabbattha nava nasampayutte tīṇi navippayutte cha nonatthiyā nava novigate nava. [459] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā. ... Avigate nava. Upādānasampayuttadukaṃ niṭṭhitaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 43 page 263-279. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5296&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5296&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=442&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=427              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]