ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [61]  Nocitto  dhammo  nocittassa dhammassa hetupaccayena paccayo:
nocittā     hetū     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe    .pe.  nocitto
dhammo   cittassa   dhammassa   hetupaccayena   paccayo:  nocittā   hetū
cittassa    hetupaccayena    paccayo    paṭisandhi   .   nocitto  dhammo
cittassa    ca    nocittassa    ca   dhammassa   hetupaccayena   paccayo:
nocittā    hetū    sampayuttakānaṃ    khandhānaṃ    cittassa   ca   citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [62]  Citto  dhammo  cittassa  dhammassa ārammaṇapaccayena paccayo:
cittaṃ   ārabbha   cittaṃ   uppajjati  .  mūlaṃ  kātabbaṃ  .  cittaṃ  ārabbha
nocittā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ   .  cittaṃ ārabbha
cittañca    sampayuttakā   ca   khandhā   uppajjanti  .  nocitto  dhammo
nocittassa    dhammassa    ārammaṇapaccayena    paccayo:   dānaṃ   datvā
sīlaṃ   samādiyitvā    uposathakammaṃ   katvā   taṃ  paccavekkhati  assādeti

--------------------------------------------------------------------------------------------- page31.

Abhinandati taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nocitte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... vatthuṃ ... Nocitte khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nocittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ .pe. Ākiñcaññāyatanaṃ .pe. rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ .pe. nocittā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupaga- ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {62.1} Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā ... paṭhamagamanasadisaṃ ninnānākaraṇaṃ . imaṃ nānaṃ rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Nocittā khandhā iddhividhañāṇassa .pe. āvajjanāya ārammaṇapaccayena paccayo . nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇa- paccayena paccayo: dānaṃ datvā ... paṭhamagamanasadisaṃ ninnānākaraṇaṃ.

--------------------------------------------------------------------------------------------- page32.

Imaṃ nānaṃ rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ . Nocittā khandhā iddhividhañāṇassa .pe. āvajjanāya ārammaṇa- paccayena paccayo . citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo: cittañca sampayuttake ca khandhe ārabbha cittaṃ tīṇi. [63] Citto dhammo cittassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cittaṃ garuṃ katvā cittaṃ uppajjati . citto dhammo nocittassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: cittaṃ garuṃ katvā nocittā khandhā uppajjanti . sahajātādhipati: cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {63.1} Citto dhammo cittassa ca nocittassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti . nocitto dhammo nocittassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. pubbe ... jhānā ... Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... nibbānaṃ

--------------------------------------------------------------------------------------------- page33.

Garuṃ katvā ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... nocitte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: nocittā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati- paccayena paccayo. {63.2} Nocitto dhammo cittassa dhammassa adhipatipaccayena paccayo: dvepi gamanā paṭhamagamanasadisā ninnānākaraṇā ārammaṇādhipati sahajātādhipati kātabbā . citto ca nocitto ca dhammā cittassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇipi garukārammaṇā kātabbā ārammaṇādhipatiyeva. [64] Citto dhammo cittassa dhammassa anantarapaccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo . citto dhammo nocittassa dhammassa anantarapaccayena paccayo purimaṃ purimaṃ cittaṃ pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo cittaṃ vuṭṭhānassa anantarapaccayena paccayo . Citto dhammo cittassa ca nocittassa ca dhammassa anantarapaccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {64.1} Nocitto dhammo nocittassa dhammassa anantarapaccayena paccayo: purimā purimā nocittā khandhā .pe. phalasamāpattiyā anantarapaccayena paccayo

--------------------------------------------------------------------------------------------- page34.

Ime dvepi pūretukāmena kātabbā purimagamanasadisā . citto ca nocitto ca dhammā cittassa dhammassa anantarapaccayena paccayo: purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo cittañca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. {64.2} Mūlaṃ pucchitabbaṃ purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo . samanantarapaccayena paccayo: sahajātapaccayena paccayo: pañca paṭiccavārasadisā aññamaññapaccayena paccayo: pañca paṭiccavārasadisā nissayapaccayena paccayo: pañca paccayavārasadisā. [65] Citto dhammo cittassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: cittaṃ cittassa upanissayapaccayena paccayo tīṇi . Nocitto dhammo nocittassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. maggassa

--------------------------------------------------------------------------------------------- page35.

Phalasamāpattiyā upanissayapaccayena paccayo . nocitto dhammo cittassa dhammassa upanissayapaccayena paccayo: ime dvepi pūretukāmena sabbattha kātabbā paṭhamagamanasadisā ninnānākaraṇā . Citto ca nocitto ca dhammā cittassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: cittañca sampayuttakā ca khandhā cittassa upanissayapaccayena paccayo tīṇi. [66] Nocitto dhammo nocittassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇa- sahagatānaṃ khandhānaṃ purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyāyatanaṃ ... vatthu nocittānaṃ khandhānaṃ purejātapaccayena paccayo. {66.1} Nocitto dhammo cittassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ

--------------------------------------------------------------------------------------------- page36.

Cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu cittassa purejātapaccayena paccayo. {66.2} Nocitto dhammo cittassa ca nocittassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ .pe. vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ vatthu cittassa ca sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. [67] Citto dhammo nocittassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ . nocitto dhammo nocittassa dhammassa pacchā- jātapaccayena paccayo: saṅkhittaṃ . citto ca nocitto ca dhammā nocittassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ. [68] Citto dhammo cittassa dhammassa āsevanapaccayena paccayo: nava. [69] Nocitto dhammo nocittassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nocittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nocittā cetanā vipākānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page37.

Kaṭattā ca rūpānaṃ kammapaccayena paccayo . nocitto dhammo cittassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: nocittā cetanā cittassa kammapaccayena paccayo . Nānākhaṇikā: nocittā cetanā vipākassa cittassa kammapaccayena paccayo . nocitto dhammo cittassa ca nocittassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nocittā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca citta- samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nocittā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. [70] Citto dhammo nocittassa dhammassa vipākapaccayena paccayo: pañca āhārapaccayena paccayo: pañca indriyapaccayena paccayo: pañca. [71] Nocitto dhammo nocittassa dhammassa jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca. [72] Citto dhammo nocittassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . nocitto dhammo nocittassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: nocittā khandhā cittasamuṭṭhānānaṃ rūpānaṃ

--------------------------------------------------------------------------------------------- page38.

Vippayuttapaccayena paccayo paṭisandhikkhaṇe nocittā khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ vatthu nocittānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: nocittā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. {72.1} Nocitto dhammo cittassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu cittassa vippayuttapaccayena paccayo . nocitto dhammo cittassa ca nocittassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ vippayutta- paccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo kāyāyatanaṃ kāyaviññāṇassa ... vatthu cittassa ca sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . citto ca nocitto ca dhammā nocittassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [73] Citto dhammo nocittassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . nocitto dhammo nocittassa

--------------------------------------------------------------------------------------------- page39.

Dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . nocitto dhammo cittassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātā: nocittā khandhā cittassa paṭisandhikkhaṇe nocittā .pe. paṭisandhikkhaṇe vatthu cittassa atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Purejātasadisaṃ saṅkhittaṃ. {73.1} Nocitto dhammo cittassa ca nocittassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: nocitto eko khandho dvinnaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe nocitto eko khandho .pe. paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... Vatthuṃ ... Purejātasadisaṃ saṅkhittaṃ. {73.2} Citto ca nocitto ca dhammā nocittassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: nocitto eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... . sahajātaṃ: cittañca vatthu ca nocittānaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇepi dve . sahajātaṃ: cittañca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . sahajātaṃ: cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātaṃ: cittañca

--------------------------------------------------------------------------------------------- page40.

Sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātaṃ: cittañca sampayuttakā ca khandhā kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . pacchājātaṃ: cittañca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [74] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte pañca aññamaññe pañca nissaye pañca upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke pañca āhāre pañca indriye pañca jhāne tīṇi magge tīṇi sampayutte pañca vippayutte pañca atthiyā pañca natthiyā nava vigate nava avigate pañca. [75] Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: . citto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: pacchājātapaccayena paccayo: . citto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: . nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena

--------------------------------------------------------------------------------------------- page41.

Paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {75.1} Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: kammapaccayena paccayo: . nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: kammapaccayena paccayo: . citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo:. {75.2} Citto ca nocitto ca dhammā nocittassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: pacchājātapaccayena paccayo: . citto ca nocitto ca dhammā cittassa ca nocittassa ca dhammassa ārammaṇa- paccayena paccayo: upanissayapaccayena paccayo:. [76] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [77] Hetupaccayā naārammaṇe tīṇi .pe. ... Nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi sabbattha tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.

--------------------------------------------------------------------------------------------- page42.

[78] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava. Anulomapaṭilomamātikā kātabbā. Cittadukaṃ niṭṭhitaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 43 page 30-42. https://84000.org/tipitaka/read/roman_read.php?B=43&A=584&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=584&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=61&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=103              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]