![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Samsatthavaro [490] Kilesam dhammam samsattho kileso dhammo uppajjati Hetupaccaya: lobham samsattho moho ditthi thinam uddhaccam ahirikam anottappam. Cakkam. Evam nava panha katabba. [491] Hetuya nava arammane nava sabbattha nava vipake ekam avigate nava. [492] Kilesam dhammam samsattho kileso dhammo uppajjati nahetupaccaya: evam nahetupanha cattari katabba. [493] Nahetuya cattari naadhipatiya nava napurejate nava napacchajate nava naasevane nava nakamme tini navipake nava najhane ekam namagge ekam navippayutte nava. Evam itare dve gananapi sampayuttavaropi katabba.The Pali Tipitaka in Roman Character Volume 43 page 296-297. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5976&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5976&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=490&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=60 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=483 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]