ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [494]  Kileso  dhammo  kilesassa  dhammassa hetupaccayena paccayo:
kilesā   hetū   sampayuttakānaṃ   kilesānaṃ   hetupaccayena   paccayo .
Mūlaṃ  pucchitabbaṃ  kilesā  hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   .   mūlaṃ   pucchitabbaṃ   kilesā  hetū
sampayuttakānaṃ     khandhānaṃ     kilesānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
hetupaccayena   paccayo   .   nokileso   dhammo  nokilesassa  dhammassa
hetupaccayena    paccayo:   nokilesā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [495]   Kileso   dhammo   kilesassa  dhammassa  ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page298.

Paccayo: kilese ārabbha kilesā uppajjanti . mūlaṃ pucchitabbaṃ kilese ārabbha nokilesā uppajjanti . mūlaṃ pucchitabbaṃ kilese ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti . nokileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... uposathakammaṃ ... pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo ... Diṭṭhi vicikicchā uddhaccaṃ ... domanassaṃ uppajjati ariyā maggā vuṭṭhahitvā .pe. phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... nokilese khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā .pe. anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {495.1} Nokileso dhammo kilesassa dhammassa ārammaṇa- paccayena paccayo: dānaṃ .pe. jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati taṃ ārabbha rāgo ... Diṭṭhi ... Vicikicchā ... Uddhaccaṃ .pe. Jhāne parihīne vippaṭisārissa domanassaṃ uppajjati cakkhuṃ ... Vatthuṃ ... Nokilese khandhe assādeti abhinandati taṃ ārabbha rāgo .pe. Domanassaṃ ... . nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ .pe. jhānā vuṭṭhahitvā .pe. cakkhuṃ ... vatthuṃ ... nokilese khandhe assādeti abhinandati taṃ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti .

--------------------------------------------------------------------------------------------- page299.

Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [496] Kileso dhammo kilesassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: kilese garuṃ katvā kilesā uppajjanti . tīṇi ārammaṇādhipatiyeva . nokileso dhammo nokilesassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe ... jhānā ... Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā .pe. phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Nokilese khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... . sahajātādhipati: nokilesā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {496.1} Nokileso dhammo kilesassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ .pe. jhānaṃ ... cakkhuṃ ... vatthuṃ ... Nokilese khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... . Sahajātādhipati: nokilesā adhipati sampayuttakānaṃ kilesānaṃ adhipatipaccayena paccayo . nokileso dhammo kilesassa ca nokilesassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .

--------------------------------------------------------------------------------------------- page300.

Ārammaṇādhipati: dānaṃ .pe. jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Nokilese khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā kilesā ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: nokilesā adhipati sampayuttakānaṃ khandhānaṃ kilesānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . kileso ca nokileso ca dhammā kilesassa dhammassa adhipatipaccayena paccayo: tīṇi ārammaṇādhipatiyeva. [497] Kileso dhammo kilesassa dhammassa anantarapaccayena paccayo: purimā purimā kilesā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā kilesā pacchimānaṃ pacchimānaṃ nokilesānaṃ khandhānaṃ anantarapaccayena paccayo kilesā vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā kilesā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {497.1} Nokileso dhammo nokilesassa dhammassa anantarapaccayena paccayo: purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ nokilesānaṃ anantarapaccayena paccayo .pe. phalasamāpattiyā anantarapaccayena paccayo . mūlaṃ purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo āvajjanā kilesānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā nokilesā khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo āvajjanā kilesānaṃ sampayuttakānañca

--------------------------------------------------------------------------------------------- page301.

Khandhānaṃ anantarapaccayena paccayo. {497.2} Kileso ca nokileso ca dhammā kilesassa dhammassa anantarapaccayena paccayo: purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ anantarapaccayena paccayo . Mūlaṃ purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nokilesānaṃ anantarapaccayena paccayo kilesā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo . Mūlaṃ purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ kilesānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo . ... samanantarapaccayena paccayo sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:. [498] Kileso dhammo kilesassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: kilesā kilesānaṃ ... tīṇi . nokileso dhammo nokilesassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. Paññaṃ ... rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo .

--------------------------------------------------------------------------------------------- page302.

{498.1} Nokileso dhammo kilesassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ kilesānaṃ upanissayapaccayena paccayo . Nokileso dhammo kilesassa ca nokilesassa ca dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ kilesānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo . kileso ca nokileso ca dhammā kilesassa dhammassa upanissayapaccayena paccayo: tīṇi. [499] Nokileso dhammo nokilesassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: vatthu nokilesānaṃ khandhānaṃ purejātapaccayena paccayo . nokileso dhammo kilesassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti

--------------------------------------------------------------------------------------------- page303.

Abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati . Vatthupurejātaṃ: vatthu kilesānaṃ purejātapaccayena paccayo. {499.1} Nokileso dhammo kilesassa ca nokilesassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: vatthu kilesānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. [500] Kileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo: . saṅkhittaṃ . nokileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo: . saṅkhittaṃ . kileso ca nokileso ca dhammā nokilesassa dhammassa pacchājātapaccayena paccayo: . Saṅkhittaṃ. ... Āsevanapaccayena paccayo: nava. [501] Nokileso dhammo nokilesassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nokilesā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nokilesā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . nokileso dhammo kilesassa dhammassa kammapaccayena paccayo: nokilesā cetanā kilesānaṃ kammapaccayena paccayo . nokileso dhammo kilesassa ca nokilesassa ca dhammassa kammapaccayena paccayo: nokilesā cetanā

--------------------------------------------------------------------------------------------- page304.

Sampayuttakānaṃ khandhānaṃ kilesānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [502] Nokileso dhammo nokilesassa dhammassa vipākapaccayena paccayo: ekaṃ . ... āhārapaccayena paccayo: tīṇi indriyapaccayena paccayo: tīṇi jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: nava sampayuttapaccayena paccayo: nava. [503] Kileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . nokileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . nokileso dhammo kilesassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu kilesānaṃ vippayutta- paccayena paccayo . nokileso dhammo kilesassa ca nokilesassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu kilesānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . kileso ca nokileso ca dhammā nokilesassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ vitthāretabbaṃ. [504] Kileso dhammo kilesassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . kileso dhammo nokilesassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . kileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo:

--------------------------------------------------------------------------------------------- page305.

Paṭiccasadisaṃ . nokileso dhammo nokilesassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Saṅkhittaṃ. Nokileso dhammo kilesassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ. Sahajātaṃ: sahajātasadisaṃ purejātaṃ: purejātasadisaṃ. {504.1} Nokileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: sahajātasadisaṃ purejātaṃ: purejātasadisaṃ . kileso ca nokileso ca dhammā kilesassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: lobho ca sampayuttakā ca khandhā mohassa diṭṭhiyā thīnassa uddhaccassa ahirikassa anottappassa atthipaccayena paccayo . sahajāto: lobho ca vatthu ca mohassa diṭṭhiyā thīnassa uddhaccassa ahirikassa anottappassa atthipaccayena paccayo. Cakkaṃ. {504.2} Kileso ca nokileso ca dhammā nokilesassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajāto: nokileso eko khandho ca kileso ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . sahajātā: kilesā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā: kilesā ca vatthu ca nokilesānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā: kilesā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātā: kilesā ca

--------------------------------------------------------------------------------------------- page306.

Sampayuttakā ca khandhā kabaḷiṃkāro āhāro ca imassa kāyassa atthi- paccayena paccayo . pacchājātā: kilesā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {504.3} Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: nokileso eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ mohassa ca diṭṭhiyā thīnassa uddhaccassa ahirikassa anottappassa atthipaccayena paccayo . sahajāto: lobho ca vatthu ca mohassa diṭṭhiyā thīnassa uddhaccassa ahirikassa anottappassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo . ... natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [505] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [506] Kileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: .

--------------------------------------------------------------------------------------------- page307.

Kileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājāta- paccayena paccayo: . kileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {506.1} Nokileso dhammo nokilesassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nokileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {506.2} Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: . kileso ca nokileso ca dhammā nokilesassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: āhāra- paccayena paccayo: indriyapaccayena paccayo: . Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page308.

Paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [507] Nahetuyā nava naārammaṇe nava naadhipatiyā nava sabbattha nava noavigate nava. [508] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri naanantare cattāri nasamanantare cattāri naaññamaññe dve naupanissaye cattāri sabbattha cattāri nasampayutte dve navippayutte cattāri nonatthiyā cattāri novigate cattāri. [509] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. ... Avigate nava. Kilesadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 43 page 297-308. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5988&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5988&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=494&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=487              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]