ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paṭiccavāro
     [515]   Saṅkiliṭṭhaṃ   dhammaṃ  paccayā  saṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisaṃ   .    asaṅkiliṭṭhaṃ   dhammaṃ   paccayā
asaṅkiliṭṭho    dhammo    uppajjati    hetupaccayā:   asaṅkiliṭṭhaṃ   ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhi   yāva   ajjhattikā   mahābhūtā   .  asaṅkiliṭṭhaṃ  dhammaṃ  paccayā

--------------------------------------------------------------------------------------------- page311.

Saṅkiliṭṭho dhammo uppajjati hetupaccayā: vatthuṃ paccayā saṅkiliṭṭhā khandhā . asaṅkiliṭṭhaṃ dhammaṃ paccayā saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā saṅkiliṭṭhā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. {515.1} Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṃ paccayā saṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṃ paccayā asaṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṃ paccayā saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā: saṅkiliṭṭhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Saṅkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [516] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cattāri nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava vipāke ekaṃ āhāre nava indriye nava vigate nava avigate nava. [517] Saṅkiliṭṭhaṃ dhammaṃ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā

--------------------------------------------------------------------------------------------- page312.

Vicikicchāsahagato uddhaccasahagato moho . asaṅkiliṭṭhaṃ dhammaṃ paccayā asaṅkiliṭṭho dhammo uppajjati nahetupaccayā: ahetukaṃ asaṅkiliṭṭhaṃ ... yāva asaññasattā cakkhāyatanaṃ paccayā cakkhu- viññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā asaṅkiliṭṭhā khandhā . asaṅkiliṭṭhaṃ dhammaṃ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā: vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṃ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [518] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 310-312. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6251&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6251&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=515&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=506              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]