บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [519] Saṅkiliṭṭhaṃ dhammaṃ saṃsaṭṭho saṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve Khandhe ... . asaṅkiliṭṭhaṃ dhammaṃ saṃsaṭṭho asaṅkiliṭṭho dhammo uppajjati hetupaccayā: asaṅkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhi. [520] Hetuyā dve ārammaṇe dve adhipatiyā dve sabbattha dve vipāke ekaṃ avigate dve. [521] Saṅkiliṭṭhaṃ dhammaṃ saṃsaṭṭho saṅkiliṭṭho dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho . asaṅkiliṭṭhaṃ dhammaṃ saṃsaṭṭho asaṅkiliṭṭho dhammo uppajjati nahetupaccayā: ahetukaṃ asaṅkiliṭṭhaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Ahetukapaṭisandhi. [522] Nahetuyā dve naadhipatiyā dve napurejāte dve napacchājāte dve naāsevane dve nakamme dve navipāke dve najhāne ekaṃ namagge ekaṃ nasampayutte dve navippayutte dve. Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 312-313. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6294 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6294 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=519&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=65 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=512 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]