ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                     Kilesasaṅkiliṭṭhadukaṃ
                       paṭiccavāro
     [546]    Kilesañcevasaṅkiliṭṭhañca   dhammaṃ   paṭicca   kilesoceva-
saṅkiliṭṭhoca   dhammo   uppajjati   hetupaccayā:   lobhaṃ  paṭicca  moho
diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ   .   cakkaṃ  .    kilesañceva-
saṅkiliṭṭhañca     dhammaṃ    paṭicca    saṅkiliṭṭhocevanocakileso    dhammo
uppajjati   hetupaccayā:   kilese   paṭicca   sampayuttakā   khandhā  .
Kilesañcevasaṅkiliṭṭhañca      dhammaṃ     paṭicca     kilesocevasaṅkiliṭṭhoca
saṅkiliṭṭhocevanocakileso   ca   dhammā   uppajjanti  hetupaccayā:  lobhaṃ
paṭicca   moho  diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  sampayuttakā  ca
Khandhā   .   saṅkiliṭṭhañcevanocakilesaṃ   dhammaṃ   paṭicca   saṅkiliṭṭhoceva-
nocakileso    dhammo    uppajjati    hetupaccayā:    saṅkiliṭṭhañceva-
nocakilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
     {546.1}   Saṅkiliṭṭhañcevanocakilesaṃ   dhammaṃ  paṭicca  kilesoceva-
saṅkiliṭṭhoca    dhammo   uppajjati   hetupaccayā:   saṅkiliṭṭhecevanoca-
kilese   khandhe   paṭicca   kilesā  .  saṅkiliṭṭhañcevanocakilesaṃ  dhammaṃ
paṭicca   kilesocevasaṅkiliṭṭhoca   saṅkiliṭṭhocevanocakileso   ca   dhammā
uppajjanti   hetupaccayā:   saṅkiliṭṭhañcevanocakilesaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  kilesā  ca   .   kilesañcevasaṅkiliṭṭhañca  saṅkiliṭṭhañceva-
nocakilesañca  dhammaṃ  paṭicca  kilesocevasaṅkiliṭṭho  ca  dhammo  uppajjati
hetupaccayā:  lobhañca  sampayuttake  ca  khandhe  paṭicca  moho  diṭṭhi thīnaṃ
uddhaccaṃ ahirikaṃ anottappaṃ. Cakkaṃ.
     {546.2}    Kilesañcevasaṅkiliṭṭhañca    saṅkiliṭṭhañcevanocakilesañca
dhammaṃ   paṭicca  saṅkiliṭṭhocevanocakileso  dhammo  uppajjati  hetupaccayā:
saṅkiliṭṭhañcevanocakilesaṃ  ekaṃ  khandhañca  kilese   ca  paṭicca tayo khandhā
dve  khandhe  ...  .  kilesañcevasaṅkiliṭṭhañca saṅkiliṭṭhañcevanocakilesañca
dhammaṃ  paṭicca  kilesocevasaṅkiliṭṭhoca  saṅkiliṭṭhocevanocakileso  ca dhammā
uppajjanti    hetupaccayā:    saṅkiliṭṭhañcevanocakilesaṃ   ekaṃ   khandhañca
lobhañca  paṭicca  tayo  khandhā  moho  diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ
dve khandhe .... Cakkaṃ.
     [547]  Hetuyā  nava  ārammaṇe  nava  sabbattha  nava  kamme  nava
āhāre nava avigate nava.
     [548]    Kilesañcevasaṅkiliṭṭhañca   dhammaṃ   paṭicca   kilesoceva-
saṅkiliṭṭhoca    dhammo    uppajjati   nahetupaccayā:   vicikicchaṃ   paṭicca
vicikicchāsahagato   moho   uddhaccaṃ   paṭicca   uddhaccasahagato  moho .
Saṅkiliṭṭhañcevanocakilesaṃ     dhammaṃ     paṭicca     kilesocevasaṅkiliṭṭhoca
dhammo    uppajjati    nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate
khandhe     paṭicca    vicikicchāsahagato    uddhaccasahagato    moho   .
Kilesañcevasaṅkiliṭṭhañca         saṅkiliṭṭhañcevanocakilesañca        dhammaṃ
paṭicca    kilesocevasaṅkiliṭṭhoca    dhammo    uppajjati   nahetupaccayā:
vicikicchāsahagate   uddhaccasahagate   khandhe   ca   vicikicchañca   uddhaccañca
paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [549]   Nahetuyā   tīṇi   naadhipatiyā   nava   napurejāte   tīṇi
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
navippayutte nava.
             Evaṃ itare dve gaṇanāpi sahajātavāropi
             paccayavāropi nissayavāropi saṃsaṭṭhavāropi
               sampayuttavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 326-328. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6561              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6561              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=546&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=546              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]