ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [636]   Bhāvanāyapahātabbahetuko    dhammo    bhāvanāyapahātabba-
hetukassa   dhammassa  hetupaccayena  paccayo:  .  cha  dassanenapahātabba-
hetukadukasadisā.
     [637]    Bhāvanāyapahātabbahetuko    dhammo   bhāvanāyapahātabba-
hetukassa   dhammassa   ārammaṇapaccayena  paccayo:   .   tīṇi   ārabbha
dassanenapahātabbahetukadukasadisā       .       nabhāvanāyapahātabbahetuko
dhammo      nabhāvanāyapahātabbahetukassa    dhammassa     ārammaṇapaccayena
paccayo:  dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti
abhinandati   taṃ   ārabbha   nabhāvanāyapahātabbahetuko   rāgo   uppajjati
diṭṭhi  ...  vicikicchā  ...  nabhāvanāyapahātabbahetukaṃ  domanassaṃ uppajjati
pubbe  suciṇṇāni  ... Jhānā ... Ariyā maggā .pe. Phalassa āvajjanāya
ārammaṇapaccayena   paccayo   ariyā   nabhāvanāyapahātabbahetuke   pahīne
kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbahetuke khandhe
ca mohañca aniccato ... Vipassanti assādenti abhinandanti
     {637.1}  taṃ  ārabbha  nabhāvanāyapahātabbahetuko  rāgo uppajjati
diṭṭhi   ...    vicikicchā    ...   nabhāvanāyapahātabbahetukaṃ   domanassaṃ
uppajjati    dibbena   cakkhunā   .pe.   anāgataṃsañāṇassa   āvajjanāya
mohassa   ca   ārammaṇapaccayena   paccayo  .  nabhāvanāyapahātabbahetuko
dhammo      bhāvanāyapahātabbahetukassa     dhammassa     ārammaṇapaccayena
Paccayo: dānaṃ ... Sīlaṃ ... .pe. Jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāya-
pahātabbahetuke    khandhe   ca   mohañca   assādeti   abhinandati   taṃ
ārabbha   bhāvanāyapahātabbahetuko   rāgo   uppajjati   uddhaccaṃ   ...
Bhāvanāyapahātabbahetukaṃ     domanassaṃ     uppajjati    .    nabhāvanāya-
pahātabbahetuko       dhammo       bhāvanāyapahātabbahetukassa      ca
nabhāvanāyapahātabbahetukassa      ca      dhammassa      ārammaṇapaccayena
paccayo:  cakkhuṃ  ...  vatthuṃ  ...   nabhāvanāyapahātabbahetuke  khandhe ca
mohañca   ārabbha  uddhaccasahagatā  khandhā  ca  moho  ca  uppajjanti .
Ghaṭanārammaṇā tīṇipi kātabbā.
     [638]    Bhāvanāyapahātabbahetuko    dhammo   bhāvanāyapahātabba-
hetukassa     dhammassa     adhipatipaccayena   paccayo:    ārammaṇādhipati
sahajātādhipati    .    ārammaṇādhipati:    bhāvanāyapahātabbahetukaṃ   rāgaṃ
garuṃ   katvā   assādeti  abhinandati  taṃ  garuṃ  katvā  bhāvanāyapahātabba-
hetuko   rāgo   uppajjati  .pe.  sahajātādhipati:  bhāvanāyapahātabba-
hetukā   adhipati   sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena  paccayo .
Bhāvanāyapahātabbahetuko        dhammo       nabhāvanāyapahātabbahetukassa
dhammassa   adhipatipaccayena   paccayo:    ārammaṇādhipati  sahajātādhipati .
Ārammaṇādhipati:   bhāvanāyapahātabbahetukaṃ   rāgaṃ  garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ  katvā  nabhāvanāyapahātabbahetuko  rāgo  uppajjati
diṭṭhi    ...    .   sahajātādhipati:   bhāvanāyapahātabbahetukā   adhipati
Cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     {638.1}   Bhāvanāyapahātabbahetuko   dhammo   bhāvanāyapahātabba-
hetukassa   ca   nabhāvanāyapahātabbahetukassa  ca  dhammassa  adhipatipaccayena
paccayo:   sahajātādhipati:  bhāvanāyapahātabbahetukā  adhipati  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   adhipatipaccayena   paccayo  .
Nabhāvanāyapahātabbahetuko       dhammo       nabhāvanāyapahātabbahetukassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ katvā taṃ garuṃ katvā
paccavekkhati  taṃ  garuṃ  katvā  nabhāvanāyapahātabbahetuko  rāgo  uppajjati
diṭṭhi ...  pubbe ... Jhānā ... Ariyā maggā vuṭṭhahitvā  .pe.  phalassa
adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ ... Nabhāvanāyapahātabbahetuke
khandhe  garuṃ  katvā  assādeti   abhinandati   taṃ garuṃ  katvā  nabhāvanāya-
pahātabbahetuko   rāgo   uppajjati   diṭṭhi  ...  .   sahajātādhipati:
nabhāvanāyapahātabbahetukā       adhipati      sampayuttakānaṃ      khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {638.2}   Nabhāvanāyapahātabbahetuko   dhammo  bhāvanāyapahātabba-
hetukassa  dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati: dānaṃ ...
.pe.  Jhānā  ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbahetuke khandhe
garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā bhāvanāyapahātabbahetuko
rāgo uppajjati.
     [639]    ...   Anantarapaccaye   nabhāvanāyapahātabbahetukakāraṇā
vicikicchāsahagato    moho    na    kātabbo    uddhaccasahagato   moho
kātabbo    .   ...   samanantarapaccayena   paccayo:   sahajātapaccayena
paccayo:    nava    aññamaññapaccayena    paccayo:   cha   nissayapaccayena
paccayo: nava.
     [640]    Bhāvanāyapahātabbahetuko    dhammo   bhāvanāyapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:   bhāvanāya-
pahātabbahetukā      khandhā     bhāvanāyapahātabbahetukānaṃ     khandhānaṃ
upanissayapaccayena   paccayo   .   mūlaṃ   bhāvanāyapahātabbahetukā  khandhā
nabhāvanāyapahātabbahetukānaṃ    khandhānaṃ   mohassa   ca   upanissayapaccayena
paccayo    sakabhaṇḍe   chandarāgo   parabhaṇḍe   chandarāgassa   upanissaya-
paccayena   paccayo   sakapariggahe  chandarāgo  parapariggahe  chandarāgassa
upanissayapaccayena   paccayo   .   mūlaṃ   bhāvanāyapahātabbahetukā  khandhā
uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo.
     {640.1}   Nabhāvanāyapahātabbahetuko  dhammo  nabhāvanāyapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya
dānaṃ   deti  .pe.   samāpattiṃ   uppādeti  diṭṭhiṃ  gaṇhāti  sīlaṃ .pe.
Paññaṃ   nabhāvanāyapahātabbahetukaṃ   rāgaṃ  dosaṃ  mohaṃ  mānaṃ  diṭṭhiṃ  patthanaṃ
Kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  .pe.  senāsanaṃ  upanissāya dānaṃ deti .pe.
Pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati  saddhā  .pe. Senāsanaṃ saddhāya .pe.
Paññāya    nabhāvanāyapahātabbahetukassa     rāgassa    dosassa   mohassa
diṭṭhiyā  patthanāya  kāyikassa  sukhassa  .pe.   phalasamāpattiyā  upanissaya-
paccayena paccayo.
     {640.2}   Nabhāvanāyapahātabbahetuko   dhammo  bhāvanāyapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya
mānaṃ  jappeti  .pe.  saddhā  .pe.  senāsanaṃ bhāvanāyapahātabbahetukassa
rāgassa  dosassa  mohassa  mānassa  patthanāya upanissayapaccayena paccayo.
Nabhāvanāyapahātabbahetuko     dhammo     bhāvanāyapahātabbahetukassa    ca
nabhāvanāyapahātabbahetukassa   ca   dhammassa   upanissayapaccayena   paccayo:
ārammaṇūpanissayo   anantarūpanissayo  pakatūpanissayo  .pe.  pakatūpanissayo:
saddhā  ... Paññā ...  kāyikaṃ  sukhaṃ  .pe.  senāsanaṃ  uddhaccasahagatānaṃ
khandhānaṃ  mohassa   ca   upanissayapaccayena  paccayo   .   ghaṭanūpanissayāpi
tīṇipi kātabbā.
     [641]   Nabhāvanāyapahātabbahetuko   dhammo   nabhāvanāyapahātabba-
hetukassa  dhammassa  purejātapaccayena  paccayo:  tīṇi. ... Pacchājāta-
paccayena  paccayo:  tīṇi  āsevanapaccayena  paccayo:  nava kammapaccayena
paccayo:          nabhāvanāyapahātabbabhājanakāraṇe         nānākhaṇikā
Labbhati  .  ...  novigatapaccayena  paccayo:. Saṅkhittaṃ. Yathā dassanena-
pahātabbahetukadukaṃ    evaṃ   bhāvanāyapahātabbahetukapaccayāpi   paccanīyāpi
vibhāgopi    gaṇanāpi   ninnānākaraṇā   .   nadassanenapahātabbo  dhammo
nadassanenapahātabbassa    dhammassa   ...   parantena   sakabhaṇḍachandarāgopi
kātabbo    .    bhāvanāyapahātabbo    dhammo    nabhāvanāyapahātabbassa
dhammassa ... Parantena sakabhaṇḍachandarāgopi kātabbo.
               Bhāvanāyapahātabbahetukadukaṃ niṭṭhitaṃ.
                           ----------------



             The Pali Tipitaka in Roman Character Volume 43 page 379-384. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7625              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7625              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=636&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=625              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]