ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page379.

Panhavaro [636] Bhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa hetupaccayena paccayo: . cha dassanenapahatabba- hetukadukasadisa. [637] Bhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa arammanapaccayena paccayo: . tini arabbha dassanenapahatabbahetukadukasadisa . nabhavanayapahatabbahetuko dhammo nabhavanayapahatabbahetukassa dhammassa arammanapaccayena paccayo: danam ... Silam ... Uposathakammam katva tam paccavekkhati assadeti abhinandati tam arabbha nabhavanayapahatabbahetuko rago uppajjati ditthi ... vicikiccha ... nabhavanayapahatabbahetukam domanassam uppajjati pubbe sucinnani ... Jhana ... Ariya magga .pe. Phalassa avajjanaya arammanapaccayena paccayo ariya nabhavanayapahatabbahetuke pahine kilese ... Pubbe ... Cakkhum ... Vatthum ... Nabhavanayapahatabbahetuke khandhe ca mohanca aniccato ... Vipassanti assadenti abhinandanti {637.1} tam arabbha nabhavanayapahatabbahetuko rago uppajjati ditthi ... vicikiccha ... nabhavanayapahatabbahetukam domanassam uppajjati dibbena cakkhuna .pe. anagatamsananassa avajjanaya mohassa ca arammanapaccayena paccayo . nabhavanayapahatabbahetuko dhammo bhavanayapahatabbahetukassa dhammassa arammanapaccayena

--------------------------------------------------------------------------------------------- page380.

Paccayo: danam ... Silam ... .pe. Jhanam ... Cakkhum ... Vatthum ... Nabhavanaya- pahatabbahetuke khandhe ca mohanca assadeti abhinandati tam arabbha bhavanayapahatabbahetuko rago uppajjati uddhaccam ... Bhavanayapahatabbahetukam domanassam uppajjati . nabhavanaya- pahatabbahetuko dhammo bhavanayapahatabbahetukassa ca nabhavanayapahatabbahetukassa ca dhammassa arammanapaccayena paccayo: cakkhum ... vatthum ... nabhavanayapahatabbahetuke khandhe ca mohanca arabbha uddhaccasahagata khandha ca moho ca uppajjanti . Ghatanarammana tinipi katabba. [638] Bhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa adhipatipaccayena paccayo: arammanadhipati sahajatadhipati . arammanadhipati: bhavanayapahatabbahetukam ragam garum katva assadeti abhinandati tam garum katva bhavanayapahatabba- hetuko rago uppajjati .pe. sahajatadhipati: bhavanayapahatabba- hetuka adhipati sampayuttakanam khandhanam adhipatipaccayena paccayo . Bhavanayapahatabbahetuko dhammo nabhavanayapahatabbahetukassa dhammassa adhipatipaccayena paccayo: arammanadhipati sahajatadhipati . Arammanadhipati: bhavanayapahatabbahetukam ragam garum katva assadeti abhinandati tam garum katva nabhavanayapahatabbahetuko rago uppajjati ditthi ... . sahajatadhipati: bhavanayapahatabbahetuka adhipati

--------------------------------------------------------------------------------------------- page381.

Cittasamutthananam rupanam adhipatipaccayena paccayo. {638.1} Bhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa ca nabhavanayapahatabbahetukassa ca dhammassa adhipatipaccayena paccayo: sahajatadhipati: bhavanayapahatabbahetuka adhipati sampayuttakanam khandhanam cittasamutthanananca rupanam adhipatipaccayena paccayo . Nabhavanayapahatabbahetuko dhammo nabhavanayapahatabbahetukassa dhammassa adhipatipaccayena paccayo: arammanadhipati sahajatadhipati . Arammanadhipati: danam ... silam ... uposathakammam katva tam garum katva paccavekkhati tam garum katva nabhavanayapahatabbahetuko rago uppajjati ditthi ... pubbe ... Jhana ... Ariya magga vutthahitva .pe. phalassa adhipatipaccayena paccayo cakkhum ... vatthum ... Nabhavanayapahatabbahetuke khandhe garum katva assadeti abhinandati tam garum katva nabhavanaya- pahatabbahetuko rago uppajjati ditthi ... . sahajatadhipati: nabhavanayapahatabbahetuka adhipati sampayuttakanam khandhanam cittasamutthanananca rupanam adhipatipaccayena paccayo. {638.2} Nabhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa adhipatipaccayena paccayo: arammanadhipati: danam ... .pe. Jhana ... Cakkhum ... Vatthum ... Nabhavanayapahatabbahetuke khandhe garum katva assadeti abhinandati tam garum katva bhavanayapahatabbahetuko rago uppajjati.

--------------------------------------------------------------------------------------------- page382.

[639] ... Anantarapaccaye nabhavanayapahatabbahetukakarana vicikicchasahagato moho na katabbo uddhaccasahagato moho katabbo . ... samanantarapaccayena paccayo: sahajatapaccayena paccayo: nava annamannapaccayena paccayo: cha nissayapaccayena paccayo: nava. [640] Bhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa upanissayapaccayena paccayo: arammanupanissayo anantarupanissayo pakatupanissayo .pe. pakatupanissayo: bhavanaya- pahatabbahetuka khandha bhavanayapahatabbahetukanam khandhanam upanissayapaccayena paccayo . mulam bhavanayapahatabbahetuka khandha nabhavanayapahatabbahetukanam khandhanam mohassa ca upanissayapaccayena paccayo sakabhande chandarago parabhande chandaragassa upanissaya- paccayena paccayo sakapariggahe chandarago parapariggahe chandaragassa upanissayapaccayena paccayo . mulam bhavanayapahatabbahetuka khandha uddhaccasahagatanam khandhanam mohassa ca upanissayapaccayena paccayo. {640.1} Nabhavanayapahatabbahetuko dhammo nabhavanayapahatabba- hetukassa dhammassa upanissayapaccayena paccayo: arammanupanissayo anantarupanissayo pakatupanissayo .pe. pakatupanissayo: saddham upanissaya danam deti .pe. samapattim uppadeti ditthim ganhati silam .pe. Pannam nabhavanayapahatabbahetukam ragam dosam moham manam ditthim patthanam

--------------------------------------------------------------------------------------------- page383.

Kayikam sukham kayikam dukkham .pe. senasanam upanissaya danam deti .pe. Panam hanati .pe. sangham bhindati saddha .pe. Senasanam saddhaya .pe. Pannaya nabhavanayapahatabbahetukassa ragassa dosassa mohassa ditthiya patthanaya kayikassa sukhassa .pe. phalasamapattiya upanissaya- paccayena paccayo. {640.2} Nabhavanayapahatabbahetuko dhammo bhavanayapahatabba- hetukassa dhammassa upanissayapaccayena paccayo: arammanupanissayo anantarupanissayo pakatupanissayo .pe. pakatupanissayo: saddham upanissaya manam jappeti .pe. saddha .pe. senasanam bhavanayapahatabbahetukassa ragassa dosassa mohassa manassa patthanaya upanissayapaccayena paccayo. Nabhavanayapahatabbahetuko dhammo bhavanayapahatabbahetukassa ca nabhavanayapahatabbahetukassa ca dhammassa upanissayapaccayena paccayo: arammanupanissayo anantarupanissayo pakatupanissayo .pe. pakatupanissayo: saddha ... Panna ... kayikam sukham .pe. senasanam uddhaccasahagatanam khandhanam mohassa ca upanissayapaccayena paccayo . ghatanupanissayapi tinipi katabba. [641] Nabhavanayapahatabbahetuko dhammo nabhavanayapahatabba- hetukassa dhammassa purejatapaccayena paccayo: tini. ... Pacchajata- paccayena paccayo: tini asevanapaccayena paccayo: nava kammapaccayena paccayo: nabhavanayapahatabbabhajanakarane nanakhanika

--------------------------------------------------------------------------------------------- page384.

Labbhati . ... novigatapaccayena paccayo:. Sankhittam. Yatha dassanena- pahatabbahetukadukam evam bhavanayapahatabbahetukapaccayapi paccaniyapi vibhagopi gananapi ninnanakarana . nadassanenapahatabbo dhammo nadassanenapahatabbassa dhammassa ... parantena sakabhandachandaragopi katabbo . bhavanayapahatabbo dhammo nabhavanayapahatabbassa dhammassa ... Parantena sakabhandachandaragopi katabbo. Bhavanayapahatabbahetukadukam nitthitam. ----------------


             The Pali Tipitaka in Roman Character Volume 43 page 379-384. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7625&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7625&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=636&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=625              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]