ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page379.

Pañhāvāro [636] Bhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa hetupaccayena paccayo: . cha dassanenapahātabba- hetukadukasadisā. [637] Bhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa ārammaṇapaccayena paccayo: . tīṇi ārabbha dassanenapahātabbahetukadukasadisā . nabhāvanāyapahātabbahetuko dhammo nabhāvanāyapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha nabhāvanāyapahātabbahetuko rāgo uppajjati diṭṭhi ... vicikicchā ... nabhāvanāyapahātabbahetukaṃ domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā ... Ariyā maggā .pe. Phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nabhāvanāyapahātabbahetuke pahīne kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbahetuke khandhe ca mohañca aniccato ... Vipassanti assādenti abhinandanti {637.1} taṃ ārabbha nabhāvanāyapahātabbahetuko rāgo uppajjati diṭṭhi ... vicikicchā ... nabhāvanāyapahātabbahetukaṃ domanassaṃ uppajjati dibbena cakkhunā .pe. anāgataṃsañāṇassa āvajjanāya mohassa ca ārammaṇapaccayena paccayo . nabhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabbahetukassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page380.

Paccayo: dānaṃ ... Sīlaṃ ... .pe. Jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāya- pahātabbahetuke khandhe ca mohañca assādeti abhinandati taṃ ārabbha bhāvanāyapahātabbahetuko rāgo uppajjati uddhaccaṃ ... Bhāvanāyapahātabbahetukaṃ domanassaṃ uppajjati . nabhāvanāya- pahātabbahetuko dhammo bhāvanāyapahātabbahetukassa ca nabhāvanāyapahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... vatthuṃ ... nabhāvanāyapahātabbahetuke khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti . Ghaṭanārammaṇā tīṇipi kātabbā. [638] Bhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: bhāvanāyapahātabbahetukaṃ rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā bhāvanāyapahātabba- hetuko rāgo uppajjati .pe. sahajātādhipati: bhāvanāyapahātabba- hetukā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . Bhāvanāyapahātabbahetuko dhammo nabhāvanāyapahātabbahetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: bhāvanāyapahātabbahetukaṃ rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā nabhāvanāyapahātabbahetuko rāgo uppajjati diṭṭhi ... . sahajātādhipati: bhāvanāyapahātabbahetukā adhipati

--------------------------------------------------------------------------------------------- page381.

Cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {638.1} Bhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa ca nabhāvanāyapahātabbahetukassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: bhāvanāyapahātabbahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . Nabhāvanāyapahātabbahetuko dhammo nabhāvanāyapahātabbahetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati taṃ garuṃ katvā nabhāvanāyapahātabbahetuko rāgo uppajjati diṭṭhi ... pubbe ... Jhānā ... Ariyā maggā vuṭṭhahitvā .pe. phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... Nabhāvanāyapahātabbahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā nabhāvanāya- pahātabbahetuko rāgo uppajjati diṭṭhi ... . sahajātādhipati: nabhāvanāyapahātabbahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {638.2} Nabhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... .pe. Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā bhāvanāyapahātabbahetuko rāgo uppajjati.

--------------------------------------------------------------------------------------------- page382.

[639] ... Anantarapaccaye nabhāvanāyapahātabbahetukakāraṇā vicikicchāsahagato moho na kātabbo uddhaccasahagato moho kātabbo . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: cha nissayapaccayena paccayo: nava. [640] Bhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: bhāvanāya- pahātabbahetukā khandhā bhāvanāyapahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ bhāvanāyapahātabbahetukā khandhā nabhāvanāyapahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo sakabhaṇḍe chandarāgo parabhaṇḍe chandarāgassa upanissaya- paccayena paccayo sakapariggahe chandarāgo parapariggahe chandarāgassa upanissayapaccayena paccayo . mūlaṃ bhāvanāyapahātabbahetukā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {640.1} Nabhāvanāyapahātabbahetuko dhammo nabhāvanāyapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. Paññaṃ nabhāvanāyapahātabbahetukaṃ rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ

--------------------------------------------------------------------------------------------- page383.

Kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ .pe. senāsanaṃ upanissāya dānaṃ deti .pe. Pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ saddhāya .pe. Paññāya nabhāvanāyapahātabbahetukassa rāgassa dosassa mohassa diṭṭhiyā patthanāya kāyikassa sukhassa .pe. phalasamāpattiyā upanissaya- paccayena paccayo. {640.2} Nabhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti .pe. saddhā .pe. senāsanaṃ bhāvanāyapahātabbahetukassa rāgassa dosassa mohassa mānassa patthanāya upanissayapaccayena paccayo. Nabhāvanāyapahātabbahetuko dhammo bhāvanāyapahātabbahetukassa ca nabhāvanāyapahātabbahetukassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhā ... Paññā ... kāyikaṃ sukhaṃ .pe. senāsanaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . ghaṭanūpanissayāpi tīṇipi kātabbā. [641] Nabhāvanāyapahātabbahetuko dhammo nabhāvanāyapahātabba- hetukassa dhammassa purejātapaccayena paccayo: tīṇi. ... Pacchājāta- paccayena paccayo: tīṇi āsevanapaccayena paccayo: nava kammapaccayena paccayo: nabhāvanāyapahātabbabhājanakāraṇe nānākhaṇikā

--------------------------------------------------------------------------------------------- page384.

Labbhati . ... novigatapaccayena paccayo:. Saṅkhittaṃ. Yathā dassanena- pahātabbahetukadukaṃ evaṃ bhāvanāyapahātabbahetukapaccayāpi paccanīyāpi vibhāgopi gaṇanāpi ninnānākaraṇā . nadassanenapahātabbo dhammo nadassanenapahātabbassa dhammassa ... parantena sakabhaṇḍachandarāgopi kātabbo . bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa dhammassa ... Parantena sakabhaṇḍachandarāgopi kātabbo. Bhāvanāyapahātabbahetukadukaṃ niṭṭhitaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 43 page 379-384. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7625&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7625&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=636&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=625              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]