ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Cetasikadukaṃ
                       paṭiccavāro
     [79]   Cetasikaṃ   dhammaṃ   paṭicca   cetasiko   dhammo   uppajjati
hetupaccayā:   cetasikaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  dve  khandhe
paṭicca    eko    khandho    paṭisandhikkhaṇe    .pe.   cetasikaṃ   dhammaṃ
paṭicca   acetasiko   dhammo   uppajjati  hetupaccayā:  cetasike  khandhe
paṭicca    cittañca    cittasamuṭṭhānañca    rūpaṃ   paṭisandhikkhaṇe   cetasike
khandhe paṭicca cittañca kaṭattā ca rūpaṃ.
     {79.1}  Cetasikaṃ  dhammaṃ paṭicca  cetasiko  ca  acetasiko ca dhammā
uppajjanti   hetupaccayā:   cetasikaṃ  ekaṃ  khandhaṃ  paṭicca   dve  khandhā
cittañca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  .pe.
Acetasikaṃ  dhammaṃ  paṭicca  acetasiko  dhammo  uppajjati  hetupaccayā: cittaṃ
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   cittaṃ   paṭicca  kaṭattārūpaṃ
cittaṃ   paṭicca   vatthu  vatthuṃ  paṭicca  cittaṃ  ekaṃ  mahābhūtaṃ ... Mahābhūte
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  acetasikaṃ  dhammaṃ

--------------------------------------------------------------------------------------------- page43.

Paṭicca cetasiko dhammo uppajjati hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ .pe. paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā. {79.2} Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā citta- samuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cittaṃ .pe. paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā . cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā: cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca vatthuñca paṭicca dve khandhā dve khandhe .... {79.3} Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā: cetasike khandhe ca cittañca paṭicca citta- samuṭṭhānaṃ rūpaṃ cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ . Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā: cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page44.

Cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe ca vatthuñca paṭicca eko khandho cittañca. [80] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇa- paccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... Paṭisandhi . cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā: cetasike khandhe paṭicca cittaṃ paṭisandhi . cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇa- paccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe ... Paṭisandhi. {80.1} Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ . acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ .pe. paṭisandhik- khaṇe vatthuṃ paṭicca cetasikā khandhā . Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. {80.2} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā: cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe cetasikaṃ

--------------------------------------------------------------------------------------------- page45.

Ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... . cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ . cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe .... [81] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati adhipatipaccayā: saṅkhittaṃ. [82] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte pañca āsevane pañca kamme nava sabbattha nava avigate nava. [83] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetu- paccayā: ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā: ahetuke cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhi.

--------------------------------------------------------------------------------------------- page46.

{83.1} Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... {83.2} Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā ahetuka- paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ahetuka- paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho . acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. {83.3} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā: ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... ahetukapaṭisandhik- khaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā

--------------------------------------------------------------------------------------------- page47.

Dve khandhe ... ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. {83.4} Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā: ahetuke cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuke cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ ahetukapaṭisandhik- khaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ ahetuka- paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. {83.5} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe .... [84] Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā: cetasike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ

--------------------------------------------------------------------------------------------- page48.

Paṭisandhi yāva asaññasattā . cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā: cetasike khandhe ca viññāṇañca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe dvepi kātabbā. Saṅkhittaṃ. [85] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cha namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [86] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava. Saṅkhittaṃ. [87] Nahetupaccayā ārammaṇe nava ... anantare nava .pe. Purejāte pañca āsevane pañca kamme nava sabbattha nava magge tīṇi avigate nava. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 42-48. https://84000.org/tipitaka/read/roman_read.php?B=43&A=829&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=829&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=79&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=104              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]