ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [683]   Sappītiko   dhammo   sappītikassa   dhammassa  hetupaccayena
paccayo:    sappītikā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe     .pe.    sappītiko    dhammo   appītikassa
dhammassa   hetupaccayena   paccayo:  sappītikā  hetū  pītiyā  ca   citta-
samuṭṭhānānañca     rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe
.pe.   mūlaṃ   sappītikā   hetū   sampayuttakānaṃ   khandhānaṃ   pītiyā   ca
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.    appītiko    dhammo    appītikassa    dhammassa    hetupaccayena
paccayo:   appītikā   hetū   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [684]   Sappītiko  dhammo  sappītikassa  dhammassa  ārammaṇapaccayena
paccayo:   sappītike   khandhe  ārabbha  sappītikā  khandhā  uppajjanti .
Mūlaṃ   sappītike   khandhe   ārabbha   appītikā   khandhā   ca   pīti   ca
uppajjanti   .   mūlaṃ   sappītike   khandhe   ārabbha   sappītikā  khandhā
ca   pīti   ca   uppajjanti   .   appītiko  dhammo  appītikassa  dhammassa

--------------------------------------------------------------------------------------------- page413.

Ārammaṇapaccayena paccayo: appītikena cittena dānaṃ datvā sīlaṃ ... Uposathakammaṃ katvā appītikena cittena paccavekkhati assādeti abhinandati taṃ ārabbha appītiko rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati {684.1} appītikā jhānā vuṭṭhahitvā ... Maggā vuṭṭhahitvā ... Phalā vuṭṭhahitvā appītikena cittena paccavekkhati ariyā appītikena cittena nibbānaṃ paccavekkhanti nibbānaṃ appītikassa gotrabhussa vodānassa maggassa phalassa āvajjanāya pītiyā ca ārammaṇapaccayena paccayo ariyā sappītikena cittena appītike pahīne kilese ... Vikkhambhite kilese ... Pubbe .pe. Cakkhuṃ ... Vatthuṃ ... appītike khandhe ca pītiñca appītikena cittena aniccato ... Vipassanti assādenti abhinandanti {684.2} taṃ ārabbha appītiko rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā .pe. phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇa- paccayena paccayo appītikā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya pītiyā ca ārammaṇapaccayena paccayo appītike khandhe ca pītiñca ārabbha appītikā khandhā ca pīti ca uppajjanti. {684.3} Appītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo: appītikena cittena dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Sappītikena cittena paccavekkhati assādeti abhinandati taṃ ārabbha sappītiko

--------------------------------------------------------------------------------------------- page414.

Rāgo uppajjati diṭṭhi uppajjati appītikā jhānā vuṭṭhahitvā ... Maggā vuṭṭhahitvā ... phalā vuṭṭhahitvā sappītikena cittena paccavekkhati ariyā sappītikena cittena nibbānaṃ paccavekkhanti nibbānaṃ sappītikassa gotrabhussa vodānassa maggassa phalassa ārammaṇapaccayena paccayo ariyā sappītikena cittena appītike pahīne kilese ... Vikkhambhite kilese ... Pubbe .pe. Cakkhuṃ ... Vatthuṃ ... Appītike khandhe ca pītiñca sappītikena cittena aniccato ... vipassanti assādenti abhinandanti taṃ ārabbha sappītiko rāgo uppajjati diṭṭhi uppajjati appītike khandhe ca pītiñca ārabbha sappītikā khandhā uppajjanti. {684.4} Appītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo: appītikena cittena dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... sappītikena cittena paccavekkhati assādeti abhinandati taṃ ārabbha sappītikā khandhā ca pīti ca uppajjanti appītikā jhānā ... maggā ... phalā vuṭṭhahitvā sappītikena cittena paccavekkhati ariyā sappītikena cittena nibbānaṃ paccavekkhanti nibbānaṃ sappītikassa gotrabhussa vodānassa maggassa phalassa pītiyā ca ārammaṇapaccayena paccayo ariyā sappītikena cittena appītike pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe .pe. Cakkhuṃ ... Vatthuṃ ... Appītike khandhe ca pītiñca sappītikena cittena aniccato ... vipassanti assādenti

--------------------------------------------------------------------------------------------- page415.

Abhinandanti {684.5} taṃ ārabbha sappītiko rāgo uppajjati diṭṭhi uppajjati appītike khandhe ca pītiñca ārabbha sappītikā khandhā ca pīti ca uppajjanti . sappītiko ca appītiko ca dhammā sappītikassa dhammassa ārammaṇapaccayena paccayo: sappītike khandhe ca pītiñca ārabbha sappītikā khandhā uppajjanti . mūlaṃ sappītike khandhe ca pītiñca ārabbha appītikā khandhā ca pīti ca uppajjanti . mūlaṃ sappītike khandhe ca pītiñca ārabbha sappītikā khandhā ca pīti ca uppajjanti. [685] Sappītiko dhammo sappītikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: sappītike khandhe garuṃ katvā sappītikā khandhā uppajjanti . sahajātādhipati: sappītikā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . Sappītiko dhammo appītikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: sappītike khandhe garuṃ katvā: appītikā khandhā ca pīti ca uppajjanti . Sahajātādhipati sappītikā adhipati pītiyā ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {685.1} Sappītiko dhammo sappītikassa ca appītikassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: sappītike khandhe garuṃ katvā appītikā khandhā ca pīti ca uppajjanti . sahajātādhipati: sappītikā adhipati sampayuttakānaṃ

--------------------------------------------------------------------------------------------- page416.

Khandhānaṃ pītiyā ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {685.2} Appītiko dhammo appītikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati appītikena cittena dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Appītikena cittena taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā appītiko rāgo uppajjati diṭṭhi uppajjati appītikā jhānā ... Maggā ... Phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati ariyā appītikena cittena nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ appītikassa gotrabhussa vodānassa maggassa phalasamāpattiyā pītiyā ca adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... appītike khandhe ca pītiñca appītikena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā appītiko rāgo uppajjati diṭṭhi ... appītike khandhe ca pītiñca garuṃ katvā appītikā khandhā ca pīti ca uppajjanti. Sahajātādhipati: appītikā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {685.3} Appītiko dhammo sappītikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: appītikena cittena dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... . saṅkhittaṃ . Adhipati ... Nibbānaṃ sappītikassa gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Appītike khandhe ca pītiñca sappītikena cittena garuṃ katvā assādeti abhinandati

--------------------------------------------------------------------------------------------- page417.

Taṃ garuṃ katvā sappītiko rāgo uppajjati diṭṭhi ... Appītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā uppajjanti. {685.4} Sappītiko dhammo sappītikassa ca appītikassa ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati: dānaṃ .... Saṅkhittaṃ. Adhipati ... Nibbānaṃ sappītikassa gotrabhussa vodānassa maggassa phalassa pītiyā ca adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Appītike khandhe ca pītiñca sappītikena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā sappītiko rāgo ... diṭṭhi uppajjati appītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā ca pīti ca uppajjanti. {685.5} Sappītiko ca appītiko ca dhammā sappītikassa dhammassa adhipatipaccayena paccayo: sappītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā uppajjanti . mūlaṃ sappītike khandhe ca pītiñca garuṃ katvā appītikā khandhā ca pīti ca uppajjanti . mūlaṃ sappītike khandhe ca pītiñca garuṃ katvā sappītikā khandhā ca pīti ca uppajjanti. [686] Sappītiko dhammo sappītikassa dhammassa anantarapaccayena paccayo: purimā purimā sappītikā khandhā pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā sappītikā khandhā pacchimassa pacchimassa appītikassa pītiyā ca anantarapaccayena paccayo sappītikaṃ cuticittaṃ appītikassa

--------------------------------------------------------------------------------------------- page418.

Upapatticittassa sappītikaṃ bhavaṅgaṃ āvajjanāya sappītikā khandhā appītikassa vuṭṭhānassa pītisahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā sappītikaṃ bhavaṅgaṃ appītikassa bhavaṅgassa sappītikaṃ kusalākusalaṃ appītikassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā sappītikā khandhā pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo. {686.1} Appītiko dhammo appītikassa dhammassa anantarapaccayena paccayo: appītikā purimā purimā pīti pacchimāya pacchimāya pītiyā anantarapaccayena paccayo purimā purimā appītikā khandhā pacchimānaṃ pacchimānaṃ appītikānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa appītikāya phalasamāpattiyā anantarapaccayena paccayo . Mūlaṃ purimā purimā pīti pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo appītikaṃ cuticittaṃ sappītikassa upapatti- cittassa āvajjanā sappītikānaṃ khandhānaṃ appītikā khandhā sappītikassa vuṭṭhānassa vipākamanodhātu sappītikāya manoviññāṇadhātuyā appītikaṃ bhavaṅgaṃ sappītikassa bhavaṅgassa appītikaṃ kusalākusalaṃ sappītikassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sappītikāya phalasamāpattiyā anantarapaccayena paccayo . appītiko dhammo

--------------------------------------------------------------------------------------------- page419.

Sappītikassa ca appītikassa ca dhammassa anantarapaccayena paccayo: purimā purimā pīti pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo . sappītiko ca appītiko ca dhammā sappītikassa dhammassa anantarapaccayena paccayo: purimā purimā sappītikā khandhā ca pīti ca pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ anantarapaccayena paccayo. {686.2} Sappītiko ca appītiko ca dhammā appītikassa dhammassa anantarapaccayena paccayo: purimā purimā sappītikā khandhā ca pīti ca pacchimāya pacchimāya pītiyā anantarapaccayena paccayo sappītikaṃ cuticittañca pīti ca appītikassa upapatticittassa sappītikaṃ bhavaṅgañca pīti ca āvajjanāya sappītikā khandhā ca pīti ca appītikassa vuṭṭhānassa sappītikā vipākamanoviññāṇadhātu ca pīti ca kiriyamanoviññāṇadhātuyā sappītikaṃ bhavaṅgañca pīti ca appītikassa bhavaṅgassa sappītikaṃ kusalākusalañca pīti ca appītikassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo. {686.3} Sappītiko ca appītiko ca dhammā sappītikassa ca appītikassa ca dhammassa anantarapaccayena paccayo: purimā purimā sappītikā khandhā ca pīti ca pacchimānaṃ pacchimānaṃ sappītikānaṃ khandhānaṃ pītiyā ca anantarapaccayena paccayo . ... Samanantarapaccayena paccayo: nava sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: nava

--------------------------------------------------------------------------------------------- page420.

Nissayapaccayena paccayo: nava. [687] Sappītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: sappītikā khandhā sappītikānaṃ khandhānaṃ upanissaya- paccayena paccayo . mūlaṃ sappītikā khandhā appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo . mūlaṃ sappītikā khandhā sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. {687.1} Appītiko dhammo appītikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: appītikaṃ saddhaṃ upanissāya appītikena cittena dānaṃ datvā sīlaṃ ... uposathakammaṃ appītikaṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti appītikaṃ sīlaṃ .pe. Paññaṃ ... abhiññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... senāsanaṃ pītiṃ upanissāya appītikena cittena dānaṃ .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati appītikā saddhā .pe. senāsanaṃ pīti ca appītikāya saddhāya .pe. patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo. {687.2} Appītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo: tīṇi upanissayā appītikaṃ

--------------------------------------------------------------------------------------------- page421.

Saddhaṃ upanissāya sappītikena cittena dānaṃ deti .pe. Appītikā jhānā .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti appītikaṃ sīlaṃ .pe. senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti .pe. samāpattiṃ uppādeti sappītikena cittena adinnaṃ ... musā ... pisuṇaṃ ... samphaṃ ... sandhiṃ ... nillopaṃ ... Ekāgārikaṃ ... Paripanthe ... Paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Appītikā saddhā .pe. senāsanaṃ pīti ca sappītikāya saddhāya .pe. paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. {687.3} Appītiko dhammo sappītikassa ca appītikassa ca dhammassa upanissayapaccayena paccayo: tīṇi upanissayā appītikaṃ saddhaṃ upanissāya sappītikena cittena dānaṃ deti .pe. Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti .pe. appītikaṃ sīlaṃ .pe. senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti .pe. samāpattiṃ uppādeti sappītikena cittena adinnaṃ ādiyati . dutiyavārasadisaṃ . nigamaghātaṃ karoti appītikā saddhā .pe. senāsanaṃ pīti ca sappītikāya saddhāya .pe. Paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya maggassa phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo. {687.4} Sappītiko ca appītiko ca dhammā sappītikassa dhammassa upanissayapaccayena paccayo: tīṇipi upanissayā sappītikā khandhā

--------------------------------------------------------------------------------------------- page422.

Ca pīti ca sappītikānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ sappītikā khandhā ca pīti ca appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo . mūlaṃ sappītikā khandhā ca pīti ca sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. [688] Appītiko dhammo appītikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ appītikena cittena aniccato ... Vipassati assādeti abhinandati taṃ ārabbha appītiko rāgo .pe. Domanassaṃ pīti uppajjati dibbena cakkhunā .pe. phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu appītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo. {688.1} Appītiko dhammo sappītikassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ appītikena cittena aniccato ... Vipassati assādeti abhinandati taṃ ārabbha sappītiko rāgo uppajjati diṭṭhi ... . vatthupurejātaṃ: vatthu sappītikānaṃ khandhānaṃ purejāta- paccayena paccayo . appītiko dhammo sappītikassa ca appītikassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ appītikena cittena aniccato ... vipassati assādeti abhinandati taṃ

--------------------------------------------------------------------------------------------- page423.

Ārabbha pīti ca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: vatthu sappītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo. [689] Sappītiko dhammo appītikassa dhammassa pacchājāta- paccayena paccayo: tīṇi . ... āsevanapaccayena paccayo: nava kammapaccayena paccayo: cha sahajātāpi nānākhaṇikāpi kātabbā dve nānākhaṇikā . ... vipākapaccayena paccayo: nava āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: nava maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: cha vippayuttapaccayena paccayo: pañca atthipaccayena paccayo: nava . saṅkhittaṃ . savitakkadukasadisaṃ kātabbaṃ . ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo: nava. [690] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cha vipāke nava āhāre cattāri indriye cattāri jhāne nava magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [691] Sappītiko dhammo sappītikassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page424.

Paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . sappītiko dhammo appītikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . sappītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: kammapaccayena paccayo. {691.1} Appītiko dhammo appītikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. Appītiko dhammo sappītikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {691.2} Appītiko dhammo sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: purejātapaccayena paccayo: . sappītiko ca appītiko ca dhammā sappītikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Sappītiko ca appītiko ca dhammā appītikassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena

--------------------------------------------------------------------------------------------- page425.

Paccayo: pacchājātapaccayena paccayo: . sappītiko ca appītiko ca dhammā sappītikassa ca appītikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. Paccanīyavibhaṅgagaṇanāpi savitakkadukasadisā yadipi na sameti imaṃ anulomaṃ paccavekkhitvā gaṇetabbaṃ itare dve gaṇanā gaṇetabbā. Sappītikadukaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 43 page 412-425. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8297&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8297&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=683&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=676              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]