ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page433.

Upekkhāsahagatadukaṃ paṭiccavāro [703] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe .pe. upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā: upekkhāsahagate khandhe paṭicca upekkhā cittasamuṭṭhānañca rūpaṃ paṭisandhi . upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā: upekkhā- sahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā upekkhā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {703.1} Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Upekkhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe upekkhaṃ paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā upekkhaṃ paṭicca vatthu vatthuṃ paṭicca upekkhā ekaṃ mahābhūtaṃ paṭicca .... Sappītikadukasadisaṃ anulome navapi pañhā.

--------------------------------------------------------------------------------------------- page434.

[704] Hetuyā nava ārammaṇe nava adhipatiyā nava purejāte nava āsevane cha kamme nava sabbattha nava avigate nava. [705] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā: ahetuke upekkhāsahagate khandhe paṭicca upekkhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe .pe. upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhā- sahagato ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā upekkhā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe .pe. naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ naupekkhāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukaṃ upekkhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca vatthu vatthuṃ paṭicca upekkhā ekaṃ mahābhūtaṃ yāva asaññasattā. {705.1} Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ upekkhaṃ paṭicca sampayuttakā khandhā

--------------------------------------------------------------------------------------------- page435.

Ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā ahetuka- paṭisandhikkhaṇe upekkhaṃ paṭicca vatthu vatthuṃ paṭicca upekkhāsahagatā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ upekkhaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. {705.2} Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upekkhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ ahetukaṃ upekkhaṃ paṭicca upekkhāsahagatā khandhā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe upekkhaṃ paṭicca sampayuttakā khandhā mahābhūte paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca upekkhāsahagatā khandhā mahābhūte paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca upekkhā ca sampayuttakā ca khandhā. {705.3} Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā dve khandhe ... Ahetuka- paṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā dve khandhe ... ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... vicikicchāsahagate uddhaccasahagate khandhe ca upekkhañca paṭicca vicikicchāsahagato

--------------------------------------------------------------------------------------------- page436.

Uddhaccasahagato moho. {705.4} Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati nahetupaccayā: ahetuke upekkhāsahagate khandhe ca upekkhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuke upekkhāsahagate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe upekkhāsahagate khandhe ca upekkhañca paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe upekkhā- sahagate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ ahetuka- paṭisandhikkhaṇe upekkhāsahagate khandhe ca vatthuñca paṭicca upekkhā. {705.5} Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukaṃ upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā dve khandhe ... ahetuke upekkhāsahagate khandhe ca upekkhañca mahābhūte ca paṭicca citta- samuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā dve khandhe ... ahetuke upekkhāsahagate khandhe ca upekkhañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā

--------------------------------------------------------------------------------------------- page437.

Kaṭattā ca rūpaṃ dve khandhe ... upekkhāsahagataṃ ekaṃ khandhañca upekkhañca paṭicca dve khandhā dve khandhe ... upekkhāsahagate khandhe ca upekkhañca mahābhūte ca paṭicca kaṭattārūpaṃ upekkhā- sahagataṃ ekaṃ khandhañca upekkhañca vatthuñca paṭicca dve khandhā upekkhā ca dve khandhe .... Saṅkhittaṃ. [706] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi naaññamaññe nava naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 433-437. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8713&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8713&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=703&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=707              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]