ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page445.

Kāmāvacaradukaṃ paṭiccavāro [722] Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā: kāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi ... Ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Kāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā . kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {722.1} Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe nakāmāvacare khandhe paṭicca kaṭattārūpaṃ . Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati

--------------------------------------------------------------------------------------------- page446.

Hetupaccayā: nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. {722.2} Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ. [723] Hetuyā nava ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte dve āsevane dve kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate cattāri avigate nava. [724] Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ kāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe

--------------------------------------------------------------------------------------------- page447.

Paṭicca vicikicchāsahagato uddhaccasahagato moho . ... naārammaṇa- paccayā: tīṇi. [725] Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā: tīṇi . nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati naadhipatipaccayā: nakāmāvacare khandhe paṭicca nakāmāvacarā adhipati vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi . nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā: vipāke nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi . kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā: vipāke nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. itare dve pākaṭikā . ... naanantarapaccayā: .pe. napurejātapaccayā: napacchājātapaccayā:. [726] Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naāsevanapaccayā: tīṇi . nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati naāsevanapaccayā: vipākaṃ nakāmāvacaraṃ ekaṃ

--------------------------------------------------------------------------------------------- page448.

Khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi . Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naāsevanapaccayā: nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. mūlaṃ vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe .pe. Avasesā tīṇi pākaṭikā. Saṅkhittaṃ. [727] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Avasesā gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 445-448. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8951&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8951&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=722&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=730              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]