ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [737]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa  hetupaccayena
paccayo:   kāmāvacarā  hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   paṭisandhi   .   nakāmāvacaro   dhammo
nakāmāvacarassa    dhammassa    hetupaccayena    paccayo:    nakāmāvacarā
hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo   paṭisandhi  .
Nakāmāvacaro   dhammo   kāmāvacarassa   dhammassa  hetupaccayena  paccayo:
nakāmāvacarā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo
paṭisandhi    .    mūlaṃ    nakāmāvacarā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [738]     Kāmāvacaro     dhammo     kāmāvacarassa    dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...
Pubbe   suciṇṇāni   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha
rāgo   .pe.   domanassaṃ   uppajjati   ariyā   gotrabhuṃ  paccavekkhanti
vodānaṃ  paccavekkhanti  pahīne  kilese  ...  vikkhambhite  kilese  ...
Pubbe  suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Kāmāvacare khandhe
aniccato    .pe.    domanassaṃ   uppajjati   rūpāyatanaṃ   cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ ....
     {738.1}  Kāmāvacaro  dhammo  nakāmāvacarassa  dhammassa ārammaṇa-
paccayena  paccayo:  dibbena  cakkhunā  rūpaṃ  passati  dibbāya sotadhātuyā
saddaṃ   suṇāti   cetopariyañāṇena  kāmāvacaracittasamaṅgissa  cittaṃ  jānāti
kāmāvacarā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
     {738.2}  Nakāmāvacaro  dhammo  nakāmāvacarassa dhammassa ārammaṇa-
paccayena   paccayo:   nibbānaṃ    maggassa   phalassa   ārammaṇapaccayena
paccayo    cetopariyañāṇena   nakāmāvacaracittasamaṅgissa   cittaṃ   jānāti
ākāsānañcāyatanaṃ         viññāṇañcāyatanassa         ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa     nakāmāvacarā     khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammupagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     {738.3}    Nakāmāvacaro    dhammo    kāmāvacarassa    dhammassa
ārammaṇapaccayena   paccayo:   jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati
assādeti   abhinandati   taṃ   ārabbha   rāgo  uppajjati  diṭṭhi uppajjati
ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti  phalaṃ  ...  nibbānaṃ
paccavekkhanti     nibbānaṃ     gotrabhussa     vodānassa    āvajjanāya
ārammaṇapaccayena      paccayo      ākāsānañcāyatanaṃ     paccavekkhati
Viññāṇañcāyatanaṃ      paccavekkhati      ākiñcaññāyatanaṃ     paccavekkhati
nevasaññānāsaññāyatanaṃ     paccavekkhati    dibbaṃ    cakkhuṃ    paccavekkhati
dibbaṃ   sotadhātuṃ    paccavekkhati    iddhividhañāṇaṃ   paccavekkhati   ceto-
pariyañāṇaṃ  ...  .pe. Pubbenivāsānussatiñāṇaṃ ... Yathākammupagañāṇaṃ ...
Anāgataṃsañāṇaṃ   paccavekkhati   nakāmāvacare   khandhe   aniccato   .pe.
Domanassaṃ uppajjati.
     [739]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati
dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...  pubbe suciṇṇāni taṃ garuṃ katvā
paccavekkhati   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   sekkhā  gotrabhuṃ  garuṃ  katvā  paccavekkhanti  taṃ  garuṃ
katvā   paccavekkhanti  cakkhuṃ  ...  vatthuṃ  ...  kāmāvacare  khandhe garuṃ
katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi
uppajjati    .    sahajātādhipati:   kāmāvacarā   adhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {739.1} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .  ārammaṇādhipati:  nibbānaṃ
maggassa    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
nakāmāvacarā  adhipati  sampayuttakānaṃ  khandhānaṃ  adhipatipaccayena  paccayo .
Nakāmāvacaro   dhammo   kāmāvacarassa  dhammassa  adhipatipaccayena  paccayo:
Ārammaṇādhipati     sahajātādhipati     .     ārammaṇādhipati:     jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   assādeti   abhinandati
taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  ...  ariyā  maggā vuṭṭhahitvā
maggaṃ   garuṃ   katvā   paccavekkhanti    phalaṃ  ...  nibbānaṃ  garuṃ  katvā
paccavekkhanti     nibbānaṃ    gotrabhussa    vodānassa    adhipatipaccayena
paccayo    ākāsānañcāyatanaṃ   garuṃ   katvā   paccavekkhati   viññāṇañ-
cāyatanaṃ       ...      ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanaṃ
dibbaṃ   cakkhuṃ   dibbaṃ  sotadhātuṃ  iddhividhañāṇaṃ  ...  .pe.  anāgataṃsañāṇaṃ
garuṃ   katvā  paccavekkhati  nakāmāvacare  khandhe  garuṃ  katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi .... Sahajātādhipati:
nakāmāvacarā     adhipati    cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena
paccayo   .  nakāmāvacaro  dhammo  kāmāvacarassa  ca  nakāmāvacarassa  ca
dhammassa    adhipatipaccayena    paccayo:    sahajātādhipati:   nakāmāvacarā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena paccayo.
     [740]  Kāmāvacaro  dhammo  kāmāvacarassa dhammassa anantarapaccayena
paccayo:   purimā   purimā   kāmāvacarā   khandhā   pacchimānaṃ  pacchimānaṃ
khandhānaṃ    anantarapaccayena    paccayo   anulomaṃ   gotrabhussa   anulomaṃ
vodānassa    āvajjanā    kāmāvacarānaṃ    khandhānaṃ    anantarapaccayena
paccayo     .     kāmāvacaro    dhammo    nakāmāvacarassa    dhammassa
Anantarapaccayena    paccayo:    kāmāvacaraṃ    cuticittaṃ    nakāmāvacarassa
upapatticittassa   āvajjanā   nakāmāvacarānaṃ   khandhānaṃ   anantarapaccayena
paccayo  kāmāvacarā  khandhā  nakāmāvacarassa  vuṭṭhānassa  anantarapaccayena
paccayo    paṭhamassa   jhānassa   parikammaṃ   paṭhamassa   jhānassa   anantara-
paccayena  paccayo  .pe.  catutthassa  jhānassa  ...  .pe. Nevasaññā-
nāsaññāyatanassa  parikammaṃ  ...  .pe.  dibbassa  cakkhussa  ... Dibbāya
sotadhātuyā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussati-
ñāṇassa    yathākammupagañāṇassa     ...    anāgataṃsañāṇassa    parikammaṃ
anāgataṃsañāṇassa    anantarapaccayena     paccayo     gotrabhu    maggassa
vodānaṃ  maggassa  anulomaṃ  phalasamāpattiyā anantarapaccayena paccayo.
     {740.1}  Nakāmāvacaro  dhammo  nakāmāvacarassa  dhammassa anantara-
paccayena   paccayo:   purimā   purimā  nakāmāvacarā  khandhā  pacchimānaṃ
pacchimānaṃ  khandhānaṃ  anantarapaccayena  paccayo  maggo  phalassa  phalaṃ  phalassa
nirodhā      vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     phalasamāpattiyā
anantarapaccayena    paccayo   .   nakāmāvacaro   dhammo   kāmāvacarassa
dhammassa     anantarapaccayena     paccayo:     nakāmāvacaraṃ     cuticittaṃ
kāmāvacarassa     upapatticittassa    nakāmāvacaraṃ    bhavaṅgaṃ   āvajjanāya
nakāmāvacarā  khandhā  kāmāvacarassa  vuṭṭhānassa anantarapaccayena paccayo.
...   Samanantarapaccayena   paccayo:   sahajātapaccayena   paccayo:  satta
aññamaññapaccayena paccayo: cha nissayapaccayena paccayo: satta.
     [741]  Kāmāvacaro  dhammo kāmāvacarassa dhammassa upanissayapaccayena
paccayo:     ārammaṇūpanissayo      anantarūpanissayo      pakatūpanissayo
.pe.   pakatūpanissayo:   kāmāvacaraṃ   saddhaṃ   upanissāya   dānaṃ   deti
sīlaṃ  ... Uposathakammaṃ ... Vipassanaṃ ... .pe. Mānaṃ jappeti diṭṭhiṃ gaṇhāti
kāmāvacaraṃ  sīlaṃ   .pe.  paññaṃ  ...   rāgaṃ  patthanaṃ kāyikaṃ  sukhaṃ  kāyikaṃ
dukkhaṃ  utuṃ  bhojanaṃ ...  senāsanaṃ  upanissāya  dānaṃ  deti  vipassanaṃ ...
.pe.    Pāṇaṃ   hanati   .pe.   saṅghaṃ   bhindati   kāmāvacarā   saddhā
.pe.   senāsanaṃ   kāmāvacarāya   saddhāya  .pe.  patthanāya  kāyikassa
sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo.
     {741.1}  Kāmāvacaro  dhammo  nakāmāvacarassa  dhammassa upanissaya-
paccayena     paccayo:     anantarūpanissayo    pakatūpanissayo    .pe.
Pakatūpanissayo:    kāmāvacaraṃ    saddhaṃ   upanissāya   nakāmāvacaraṃ   jhānaṃ
uppādeti   maggaṃ  ...  abhiññaṃ  ...  samāpattiṃ  uppādeti  kāmāvacaraṃ
sīlaṃ   ...  .pe.  senāsanaṃ  upanissāya  nakāmāvacaraṃ  jhānaṃ  uppādeti
maggaṃ  ...  abhiññaṃ  ...  samāpattiṃ  uppādeti  kāmāvacarā saddhā ...
.pe.   Senāsanaṃ   nakāmāvacarāya   saddhāya   .pe.  paññāya  maggassa
phalasamāpattiyā     upanissayapaccayena     paccayo    paṭhamassa    jhānassa
parikammaṃ  paṭhamassa  jhānassa  .pe.  catutthassa  jhānassa  ... Ākāsānañ-
cāyatanassa    ...    paṭhamassa   maggassa   ...   catutthassa   maggassa
parikammaṃ      ...    .pe.    nakāmāvacaro   dhammo   nakāmāvacarassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
Anantarūpanissayo pakatūpanissayo .pe.
     {741.2}    Pakatūpanissayo:    nakāmāvacaraṃ    saddhaṃ   upanissāya
nakāmāvacaraṃ   jhānaṃ   uppādeti   maggaṃ   ...  abhiññaṃ  ...  samāpattiṃ
uppādeti  nakāmāvacaraṃ  sīlaṃ  ...  .pe.  paññaṃ  upanissāya nakāmāvacaraṃ
jhānaṃ   uppādeti   maggaṃ   ...   abhiññaṃ   ...  samāpattiṃ  uppādeti
nakāmāvacarā   saddhā   ...   .pe.   paññā  nakāmāvacarāya  saddhāya
.pe.     paññāya     maggassa     phalasamāpattiyā    upanissayapaccayena
paccayo   paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   upanissayapaccayena  paccayo
.pe.   tatiyaṃ   jhānaṃ   ...   catutthaṃ   jhānaṃ  ...  ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
upanissayapaccayena   paccayo   paṭhamo   maggo   dutiyassa   dutiyo  maggo
tatiyassa    tatiyo    maggo    catutthassa    maggassa   upanissayapaccayena
paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo.
     {741.3}    Nakāmāvacaro    dhammo    kāmāvacarassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo      .pe.     pakatūpanissayo:     nakāmāvacaraṃ     saddhaṃ
upanissāya  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  ... Vipassanaṃ uppādeti
mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  nakāmāvacaraṃ  sīlaṃ  ...  .pe.  paññaṃ
upanissāya  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  ... Vipassanaṃ uppādeti
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  nakāmāvacarā  saddhā  ...  .pe. Paññā
kāmāvacarāya   saddhāya   paññāya   rāgassa  patthanāya  kāyikassa  sukhassa
Kāyikassa    dukkhassa    upanissayapaccayena    paccayo    ariyā    maggaṃ
upanissāya     saṅkhāre    aniccato    vipassanti    maggo    ariyānaṃ
atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhānapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo     phalasamāpatti     kāyikassa     sukhassa     upanissayapaccayena
paccayo.
     [742]  Kāmāvacaro  dhammo kāmāvacarassa dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ   aniccato   .pe.  domanassaṃ  uppajjati  rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ     kāyaviññāṇassa     .    vatthu-
purejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa   kāyāyatanaṃ   ...   vatthu
kāmāvacarānaṃ   khandhānaṃ   purejātapaccayena   paccayo   .   kāmāvacaro
dhammo     nakāmāvacarassa     dhammassa    purejātapaccayena    paccayo:
ārammaṇapurejātaṃ    vatthupurejātaṃ    .    ārammaṇapurejātaṃ:   dibbena
cakkhunā   rūpaṃ   passati    dibbāya    sotadhātuyā    saddaṃ  suṇāti  .
Vatthupurejātaṃ:    vatthu    nakāmāvacarānaṃ    khandhānaṃ   purejātapaccayena
paccayo   .  ...  pacchājātapaccayena  paccayo:  dve āsevanapaccayena
paccayo: tīṇi.
     [743]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa  kammapaccayena
paccayo:    sahajātā   nānākhaṇikā   .   saṅkhittaṃ   .   nakāmāvacaro
dhammo   nakāmāvacarassa   dhammassa   kammapaccayena   paccayo:   sahajātā
nānākhaṇikā    .    nakāmāvacaro    dhammo    kāmāvacarassa   dhammassa
Kammapaccayena  paccayo:  sahajātā  nānākhaṇikā. Saṅkhittaṃ. Nakāmāvacaro
dhammo   kāmāvacarassa   ca   nakāmāvacarassa   ca  dhammassa  kammapaccayena
paccayo:   sahajātā  nānākhaṇikā  .  saṅkhittaṃ  .  ...  vipākapaccayena
paccayo:   cattāri  āhārapaccayena  paccayo:  cattāri  indriyapaccayena
paccayo:   cattāri   jhānapaccayena   paccayo:   cattāri   maggapaccayena
paccayo: cattāri sampayuttapaccayena paccayo: dve.
     [744]   Kāmāvacaro   dhammo  kāmāvacarassa  dhammassa  vippayutta-
paccayena   paccayo:   sahajātaṃ   purejātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Kāmāvacaro    dhammo    nakāmāvacarassa    dhammassa    vippayuttapaccayena
paccayo:   sahajātaṃ   purejātaṃ  .  sahajātaṃ:  saṅkhittaṃ  .  paṭisandhikkhaṇe
vatthu  nakāmāvacarānaṃ  khandhānaṃ  vippayuttapaccayena  paccayo  .  purejātaṃ:
vatthu    nakāmāvacarānaṃ    khandhānaṃ    vippayuttapaccayena    paccayo  .
Nakāmāvacaro    dhammo    kāmāvacarassa    dhammassa    vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   sahajātā:  nakāmāvacarā  khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhi  .
Pacchājātā:    nakāmāvacarā   khandhā   purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     [745]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Saṅkhittaṃ.
Kāmāvacaro   dhammo   nakāmāvacarassa   dhammassa  atthipaccayena  paccayo:
Sahajātaṃ   purejātaṃ   .   sahajātaṃ:  paṭisandhikkhaṇe  vatthu  nakāmāvacarānaṃ
khandhānaṃ   atthipaccayena  paccayo  .  purejātaṃ:  dibbena  cakkhunā  ...
Purejātasadisaṃ    .    nakāmāvacaro   dhammo   nakāmāvacarassa   dhammassa
atthipaccayena   paccayo:  sahajātaṃ  .  saṅkhittaṃ  .  nakāmāvacaro  dhammo
kāmāvacarassa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ  pacchājātaṃ
vippayuttasadisaṃ     .     nakāmāvacaro    dhammo    kāmāvacarassa    ca
nakāmāvacarassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ.
     {745.1}  Kāmāvacaro  ca  nakāmāvacaro  ca  dhammā kāmāvacarassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ indriyaṃ.
Sahajātā:  nakāmāvacarā  khandhā  ca  mahābhūtā  ca cittasamuṭṭhānānaṃ rūpānaṃ
atthipaccayena    paccayo    paṭisandhi   .   pacchājātā:   nakāmāvacarā
khandhā   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa  atthipaccayena
paccayo   .   pacchājātā:   nakāmāvacarā  khandhā  ca  rūpajīvitindriyañca
kaṭattārūpānaṃ   atthipaccayena  paccayo  .  kāmāvacaro  ca  nakāmāvacaro
ca   dhammā   nakāmāvacarassa   dhammassa  atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ   .   sahajāto:   nakāmāvacaro   eko   khandho  ca vatthu ca
tiṇṇannaṃ   khandhānaṃ   atthipaccayena   paccayo  dve khandhā ... Paṭisandhi.
...   Natthipaccayena   paccayo:  vigatapaccayena  paccayo:  avigatapaccayena
paccayo:.
     [746]    Hetuyā    cattāri   ārammaṇe   cattāri   adhipatiyā
Cattāri   anantare   cattāri   samanantare   cattāri   sahajāte   satta
aññamaññe    cha    nissaye   satta   upanissaye   cattāri   purejāte
dve   pacchājāte   dve   āsevane   tīṇi  kamme  cattāri  vipāke
cattāri    āhāre   cattāri   indriye   cattāri   jhāne   cattāri
magge   cattāri   sampayutte   dve   vippayutte   tīṇi  atthiyā  satta
natthiyā cattāri vigate cattāri avigate satta.
     [747]   Kāmāvacaro   dhammo  kāmāvacarassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
kammapaccayena   paccayo:   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:     .    kāmāvacaro    dhammo    nakāmāvacarassa    dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {747.1}    Nakāmāvacaro    dhammo    nakāmāvacarassa   dhammassa
ārammaṇapaccayena       paccayo:      sahajātapaccayena       paccayo:
upanissayapaccayena   paccayo:   .   nakāmāvacaro   dhammo  kāmāvacarassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena      paccayo:      pacchājātapaccayena      paccayo:
kammapaccayena   paccayo:   .    nakāmāvacaro    dhammo   kāmāvacarassa
ca     nakāmāvacarassa    ca    dhammassa    sahajātapaccayena    paccayo:
kammapaccayena   paccayo:   .  kāmāvacaro  ca  nakāmāvacaro  ca  dhammā
Kāmāvacarassa    dhammassa    sahajātapaccayena    paccayo:    pacchājāta-
paccayena    paccayo:    āhārapaccayena   paccayo:   indriyapaccayena
paccayo:   .  kāmāvacaro  ca  nakāmāvacaro  ca  dhammā  nakāmāvacarassa
dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo:.
     [748]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   nasahajāte   cha   naaññamaññe
cha    nanissaye    cha   naupanissaye   satta   napurejāte   cha   .pe.
Nasampayutte     cha     navippayutte     pañca     noatthiyā     pañca
nonatthiyā satta novigate satta noavigate pañca.
     [749]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    cattāri    nasamanantare    cattāri    naaññamaññe   dve
naupanissaye    cattāri    nasampayutte    dve    nonatthiyā   cattāri
novigate cattāri.
     [750]  Nahetupaccayā  ārammaṇe cattāri ... Adhipatiyā cattāri.
Anulomamātikā kātabbā. ... Avigate satta.
                   Kāmāvacaradukaṃ niṭṭhitaṃ.
                        -----------



             The Pali Tipitaka in Roman Character Volume 43 page 452-463. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9096              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9096              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=737&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]