ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [9]  Sārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   dhammo  uppajjati
hetupaccayā:     tīṇi   paṭiccasadisā   .   anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo   dhammo   uppajjati   hetupaccayā:   ekaṃ  mahābhūtaṃ  .pe.
Mahābhūte   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .
Anārammaṇaṃ   dhammaṃ  paccayā  sārammaṇo  dhammo  uppajjati   hetupaccayā:
vatthuṃ    paccayā    sārammaṇā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā
sārammaṇā  khandhā   .   anārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   ca
anārammaṇo    ca    dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
sārammaṇā     khandhā     mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ

--------------------------------------------------------------------------------------------- page6.

Paṭisandhi. {9.1} Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā: sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi . sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati hetupaccayā: sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. [10] Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā: sārammaṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... paṭisandhi . anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā sārammaṇā khandhā paṭisandhi . sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇa- sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe ... kāyaviññāṇasahagataṃ .pe. sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page7.

[11] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [12] Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā: tīṇi paṭiccasadisā . anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā: ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ... . anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā sārammaṇā khandhā paṭisandhikkhaṇe vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. {12.1} Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: vatthuṃ paccayā sārammaṇā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe ... kāyaviññāṇasahagataṃ .pe. sārammaṇaṃ ekaṃ

--------------------------------------------------------------------------------------------- page8.

Khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. {12.2} Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā: sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. Saṅkhittaṃ. [13] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cattāri namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [14] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava. Saṅkhittaṃ. [15] Nahetupaccayā ārammaṇe tīṇi ... Anantare tīṇi samanantare tīṇi sahajāte nava. Saṅkhittaṃ. ... Magge tīṇi avigate nava. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=43&A=91&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=91&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=9&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=17              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]