ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page464.

Rupavacaradukam paticcavaro [751] Rupavacaram dhammam paticca rupavacaro dhammo uppajjati hetupaccaya: rupavacaram ekam khandham paticca tayo khandha dve khandhe ... patisandhi . rupavacaram dhammam paticca narupavacaro dhammo uppajjati hetupaccaya: rupavacare khandhe paticca cittasamutthanam rupam patisandhi . rupavacaram dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti hetupaccaya: rupavacaram ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... Patisandhi. {751.1} Narupavacaram dhammam paticca narupavacaro dhammo uppajjati hetupaccaya: narupavacaram ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... patisandhi . narupavacaram dhammam paticca rupavacaro dhammo uppajjati hetupaccaya: patisandhikkhane vatthum paticca rupavacara khandha . narupavacaram dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti hetupaccaya: patisandhikkhane vatthum paticca rupavacara khandha mahabhute paticca katattarupam . rupavacaranca narupavacaranca dhammam paticca rupavacaro dhammo uppajjati hetupaccaya: patisandhikkhane rupavacaram ekam khandhanca vatthunca paticca tayo khandha dve khandhe ... . rupavacaranca narupavacaranca dhammam

--------------------------------------------------------------------------------------------- page465.

Paticca narupavacaro dhammo uppajjati hetupaccaya: rupavacare khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhikkhane rupavacare khandhe ca mahabhute ca paticca katattarupam . rupavacaranca narupavacaranca dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti hetupaccaya: patisandhikkhane rupavacaram ekam khandhanca vatthunca paticca tayo khandha dve khandhe ... Rupavacare khandhe ca mahabhute ca paticca katattarupam. Sankhittam. [752] Hetuya nava arammane cattari adhipatiya panca anantare cattari samanantare cattari sahajate nava annamanne cha nissaye nava upanissaye cattari purejate dve asevane dve kamme nava vipake nava jhane nava magge nava sampayutte cattari vippayutte nava atthiya nava natthiya cattari vigate cattari avigate nava. [753] Narupavacaram dhammam paticca narupavacaro dhammo uppajjati nahetupaccaya: ahetukam narupavacaram ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... ahetukapatisandhikkhane khandhe paticca vatthu vatthum paticca khandha ekam mahabhutam yava asannasatta vicikicchasahagate uddhaccasahagate khandhe paticca vicikicchasahagato uddhaccasahagato moho. ... Naarammanapaccaya: tini. [754] Rupavacaram dhammam paticca rupavacaro dhammo uppajjati

--------------------------------------------------------------------------------------------- page466.

Naadhipatipaccaya: rupavacare khandhe paticca rupavacara adhipati vipakam rupavacaram ekam khandham paticca tayo khandha dve khandhe ... Patisandhi . rupavacaram dhammam paticca narupavacaro dhammo uppajjati naadhipatipaccaya: vipake rupavacare khandhe paticca cittasamutthanam rupam patisandhi . rupavacaram dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti naadhipatipaccaya: vipakam rupavacaram ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... Patisandhi. {754.1} Narupavacaram dhammam paticca narupavacaro dhammo uppajjati naadhipatipaccaya: narupavacaram ekam khandham paticca tayo khandha citta- samutthananca rupam . tini nakamavacaram paticcasadisam ninnanam idha sabbe mahabhuta katabba . rupavacaranca narupavacaranca dhammam paticca rupavacaro dhammo uppajjati naadhipatipaccaya: patisandhikkhane rupavacaram ekam khandhanca vatthunca paticca tayo khandha. Rupavacaranca narupavacaranca dhammam paticca narupavacaro dhammo uppajjati naadhipatipaccaya: vipake rupavacare khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhi. {754.2} Rupavacaranca narupavacaranca dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti naadhipatipaccaya: patisandhikkhane rupavacaram ekam khandhanca vatthunca paticca tayo khandha dve khandhe ... Rupavacare khandhe ca mahabhute ca paticca katattarupam. ... Naanantarapaccaya:

--------------------------------------------------------------------------------------------- page467.

Naupanissayapaccaya:. [755] Rupavacaram dhammam paticca rupavacaro dhammo uppajjati napurejatapaccaya: patisandhikkhane rupavacaram ekam khandham paticca tayo khandha dve khandhe ... . rupavacaram dhammam paticca narupavacaro dhammo uppajjati napurejatapaccaya: rupavacare khandhe paticca cittasamutthanam rupam patisandhi . rupacavaram dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti napurejatapaccaya: patisandhikkhane rupavacaram ekam khandham paticca tayo khandha katatta ca rupam dve khandhe ... . narupavacaram dhammam paticca narupavacaro dhammo uppajjati napurejatapaccaya: arupe narupavacaram ekam khandham paticca tayo khandha dve khandhe ... narupavacare khandhe paticca cittasamutthanam rupam patisandhi yava asannasatta . itare pancapi panha anulomam katabbam. ... Napacchajatapaccaya: nava. [756] Rupavacaram dhammam paticca rupavacaro dhammo uppajjati naasevanapaccaya: vipakam rupavacaram ekam khandham paticca tayo khandha patisandhi . rupavacaram dhammam paticca narupavacaro dhammo uppajjati naasevanapaccaya: rupavacare khandhe paticca cittasamutthanam rupam patisandhi . rupavacaram dhammam paticca rupavacaro ca narupavacaro ca dhamma uppajjanti naasevanapaccaya: vipakam rupavacaram ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ...

--------------------------------------------------------------------------------------------- page468.

Patisandhi . narupavacaram dhammam paticca narupavacaro dhammo uppajjati naasevanapaccaya: tini . rupavacaranca narupavacaranca dhammam paticca rupavacaro dhammo uppajjati naasevanapaccaya: . sankhittam . mulam itarepi panha katabba . ... nakammapaccaya: dve sankhittam . ... Nasampayuttapaccaya:. [757] Narupavacaram dhammam paticca narupavacaro dhammo uppajjati navippayuttapaccaya: arupe narupavacaram ekam khandham paticca tayo khandha dve khandhe ... Bahiram ... Aharasamutthanam ... Utusamutthanam ... Asannasattanam sankhittam. [758] Nahetuya ekam naarammane tini naadhipatiya nava naanantare tini nasamanantare tini naupanissaye tini napurejate nava napacchajate nava naasevane nava nakamme dve navipake panca naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte ekam nonatthiya tini novigate tini. Itare dve gananapi sahajatavaropi katabba.


             The Pali Tipitaka in Roman Character Volume 43 page 464-468. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9335&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9335&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=751&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]