ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [759]   Rūpāvacaraṃ   dhammaṃ  paccayā  rūpāvacaro  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisā   .   narūpāvacaraṃ   dhammaṃ   paccayā
narūpāvacaro   dhammo   uppajjati   hetupaccayā:  narūpāvacaraṃ  ekaṃ  khandhaṃ

--------------------------------------------------------------------------------------------- page469.

Paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva ajjhattikā mahābhūtā vatthuṃ paccayā narūpāvacarā khandhā . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā: vatthuṃ paccayā rūpāvacarā khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā rūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {759.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhi . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [760] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava avigate nava.

--------------------------------------------------------------------------------------------- page470.

[761] Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... Vatthuṃ paccayā ahetukā narūpāvacarā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [762] Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: tīṇi paṭiccasadisā . narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭiccasadisaṃ . Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: vatthuṃ paccayā rūpāvacarā adhipati vatthuṃ paccayā vipākā rūpāvacarā khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vatthuṃ paccayā vipākā rūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {762.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro dhammo uppajjati naadhipatipaccayā: rūpāvacare khandhe ca vatthuñca paccayā rūpāvacarā adhipati vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page471.

Dve khandhe ... . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... vipāke rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [763] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava suddhake arūpe ca missake ca vipākanti niyāmetabbaṃ . nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 468-471. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9430&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9430&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=759&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]