![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Arūpāvacaradukaṃ paṭiccavāro [782] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati hetupaccayā: arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi . arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā: arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro ca naarūpāvacaro ca dhammā uppajjanti hetupaccayā: arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca Rūpaṃ dve khandhe ... paṭisandhikkhaṇe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... . arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā: arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . Saṅkhittaṃ. [783] Hetuyā pañca ārammaṇe dve adhipatiyā pañca anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke pañca āhāre pañca avigate pañca. [784] Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ na arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . ... naārammaṇapaccayā; tīṇi. [785] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naadhipatipaccayā: arūpāvacare khandhe paṭicca arūpāvacarā adhipati vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi . naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naadhipatipaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo Khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva asaññasattā. ... Naanantarapaccayā: .pe. Naupanissayapaccayā:. [786] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhi . mūlaṃ arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi yāva asaññasattā . Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā: arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājātapaccayā:. [787] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naāsevana- paccayā: vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevana- paccayā: arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevanapaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... yāva asaññasattā . arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsavenapaccayā: arūpāvacare khandhe ca Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [788] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā dve naanantare tīṇi nasamanantare tīṇi naaññamaññe naupanissaye tīṇi napurejāte tīṇi napacchājāte pañca naāsevane cattāri nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 483-486. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9730 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9730 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=782&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=110 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i= Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]