ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [789]  Arūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   naarūpāvacaraṃ   dhammaṃ   paccayā
naarūpāvacaro    dhammo   uppajjati   hetupaccayā:   naarūpāvacaraṃ   ekaṃ
khandhaṃ   yāva   ajjhattikā   mahābhūtā   .   naarūpāvacaraṃ  dhammaṃ  paccayā
arūpāvacaro    dhammo    uppajjati    hetupaccayā:    vatthuṃ    paccayā
arūpāvacarā   khandhā   .   naarūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ  paccayā
arūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {789.1}  Arūpāvacarañca  naarūpāvacarañca  dhammaṃ paccayā arūpāvacaro
dhammo  uppajjati  hetupaccayā:  arūpāvacaraṃ  ekaṃ khandhañca vatthuñca paccayā
tayo   khandhā   dve   khandhe   ...  .  arūpāvacarañca  naarūpāvacarañca
Dhammaṃ    paccayā    naarūpāvacaro    dhammo    uppajjati   hetupaccayā:
arūpāvacare   khandhe   ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Arūpāvacarañca    naarūpāvacarañca    dhammaṃ    paccayā    arūpāvacaro   ca
naarūpāvacaro    ca    dhammā    uppajjanti   hetupaccayā:   arūpāvacaraṃ
ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā  dve  khandhe  ...
Arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [790]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cattāri     nissaye     nava     upanissaye     cattāri    purejāte
cattāri   āsevane   cattāri   kamme   nava   vipāke   dve  .pe.
Avigate nava.
     [791]    Naarūpāvacaraṃ   dhammaṃ   paccayā   naarūpāvacaro   dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   naarūpāvacaraṃ   ekaṃ   khandhaṃ  yāva
asaññasattā    cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   ...
Vatthuṃ    paccayā    ahetukā   naarūpāvacarā   khandhā   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho. ... Naārammaṇapaccayā: tīṇi.
     [792]  Arūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:   arūpāvacare   khandhe   paccayā   arūpāvacarā   adhipati
vipākaṃ   arūpāvacaraṃ   ekaṃ  khandhaṃ  ...  paṭisandhi  .  naarūpāvacaraṃ  dhammaṃ
Paccayā   naarūpāvacaro   dhammo  uppajjati  naadhipatipaccayā:  naarūpāvacaraṃ
ekaṃ khandhaṃ ... Paṭisandhi yāva asaññasattā.
     [793]   Nahetuyā   ekaṃ  naārammaṇe  tīṇi  naadhipatiyā  cattāri
naanantare    tīṇi    nasamanantare    naaññamaññe    naupanissaye    tīṇi
napurejāte    cattāri    napacchājāte    nava   naāsevane   cattāri
nakamme   cattāri   navipāke   nava  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge    ekaṃ   nasampayutte   tīṇi   navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
         Itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 486-488. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9789              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9789              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=789&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]