ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [789]  Arupavacaram  dhammam  paccaya  arupavacaro  dhammo  uppajjati
hetupaccaya:    tini   paticcasadisa   .   naarupavacaram   dhammam   paccaya
naarupavacaro    dhammo   uppajjati   hetupaccaya:   naarupavacaram   ekam
khandham   yava   ajjhattika   mahabhuta   .   naarupavacaram  dhammam  paccaya
arupavacaro    dhammo    uppajjati    hetupaccaya:    vatthum    paccaya
arupavacara   khandha   .   naarupavacaram  dhammam  paccaya  arupavacaro  ca
naarupavacaro   ca   dhamma   uppajjanti   hetupaccaya:   vatthum  paccaya
arupavacara khandha mahabhute paccaya cittasamutthanam rupam.
     {789.1}  Arupavacaranca  naarupavacaranca  dhammam paccaya arupavacaro
dhammo  uppajjati  hetupaccaya:  arupavacaram  ekam khandhanca vatthunca paccaya
tayo   khandha   dve   khandhe   ...  .  arupavacaranca  naarupavacaranca
Dhammam    paccaya    naarupavacaro    dhammo    uppajjati   hetupaccaya:
arupavacare   khandhe   ca  mahabhute  ca  paccaya  cittasamutthanam  rupam .
Arupavacaranca    naarupavacaranca    dhammam    paccaya    arupavacaro   ca
naarupavacaro    ca    dhamma    uppajjanti   hetupaccaya:   arupavacaram
ekam   khandhanca   vatthunca   paccaya   tayo  khandha  dve  khandhe  ...
Arupavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam.
     [790]   Hetuya   nava   arammane   cattari   adhipatiya   nava
anantare   cattari   samanantare   cattari   sahajate   nava  annamanne
cattari     nissaye     nava     upanissaye     cattari    purejate
cattari   asevane   cattari   kamme   nava   vipake   dve  .pe.
Avigate nava.
     [791]    Naarupavacaram   dhammam   paccaya   naarupavacaro   dhammo
uppajjati   nahetupaccaya:   ahetukam   naarupavacaram   ekam   khandham  yava
asannasatta    cakkhayatanam    paccaya   cakkhuvinnanam   kayayatanam   ...
Vatthum    paccaya    ahetuka   naarupavacara   khandha   vicikicchasahagate
uddhaccasahagate    khandhe    paccaya    vicikicchasahagato   uddhaccasahagato
moho. ... Naarammanapaccaya: tini.
     [792]  Arupavacaram  dhammam  paccaya  arupavacaro  dhammo  uppajjati
naadhipatipaccaya:   arupavacare   khandhe   paccaya   arupavacara   adhipati
vipakam   arupavacaram   ekam  khandham  ...  patisandhi  .  naarupavacaram  dhammam
Paccaya   naarupavacaro   dhammo  uppajjati  naadhipatipaccaya:  naarupavacaram
ekam khandham ... Patisandhi yava asannasatta.
     [793]   Nahetuya   ekam  naarammane  tini  naadhipatiya  cattari
naanantare    tini    nasamanantare    naannamanne    naupanissaye    tini
napurejate    cattari    napacchajate    nava   naasevane   cattari
nakamme   cattari   navipake   nava  naahare  ekam  naindriye  ekam
najhane    ekam    namagge    ekam   nasampayutte   tini   navippayutte
dve nonatthiya tini novigate tini.
         Itare dve gananapi nissayavaropi katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 486-488. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9789&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9789&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=789&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]