ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [789]  Arūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   naarūpāvacaraṃ   dhammaṃ   paccayā
naarūpāvacaro    dhammo   uppajjati   hetupaccayā:   naarūpāvacaraṃ   ekaṃ
khandhaṃ   yāva   ajjhattikā   mahābhūtā   .   naarūpāvacaraṃ  dhammaṃ  paccayā
arūpāvacaro    dhammo    uppajjati    hetupaccayā:    vatthuṃ    paccayā
arūpāvacarā   khandhā   .   naarūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ  paccayā
arūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {789.1}  Arūpāvacarañca  naarūpāvacarañca  dhammaṃ paccayā arūpāvacaro
dhammo  uppajjati  hetupaccayā:  arūpāvacaraṃ  ekaṃ khandhañca vatthuñca paccayā
tayo   khandhā   dve   khandhe   ...  .  arūpāvacarañca  naarūpāvacarañca

--------------------------------------------------------------------------------------------- page487.

Dhammaṃ paccayā naarūpāvacaro dhammo uppajjati hetupaccayā: arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Arūpāvacarañca naarūpāvacarañca dhammaṃ paccayā arūpāvacaro ca naarūpāvacaro ca dhammā uppajjanti hetupaccayā: arūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [790] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cattāri nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava vipāke dve .pe. Avigate nava. [791] Naarūpāvacaraṃ dhammaṃ paccayā naarūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ naarūpāvacaraṃ ekaṃ khandhaṃ yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... Vatthuṃ paccayā ahetukā naarūpāvacarā khandhā vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi. [792] Arūpāvacaraṃ dhammaṃ paccayā arūpāvacaro dhammo uppajjati naadhipatipaccayā: arūpāvacare khandhe paccayā arūpāvacarā adhipati vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ ... paṭisandhi . naarūpāvacaraṃ dhammaṃ

--------------------------------------------------------------------------------------------- page488.

Paccayā naarūpāvacaro dhammo uppajjati naadhipatipaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ ... Paṭisandhi yāva asaññasattā. [793] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā cattāri naanantare tīṇi nasamanantare naaññamaññe naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane cattāri nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 486-488. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9789&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9789&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=789&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]