ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukadassanattikaṃ
                       paṭiccavāro
     [363]     Hetuṃ    dassanenapahātabbaṃ    dhammaṃ    paṭicca    hetu
dassanenapahātabbo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
dassanenapahātabbaṃ   dhammaṃ   paṭicca   nahetu   dassanenapahātabbo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  dassanenapahātabbañca  nahetuṃ
dassanenapahātabbañca   dhammaṃ   paṭicca   hetu   dassanenapahātabbo  dhammo
uppajjati hetupaccayā: tīṇi.
     [364]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava āhāre nava avigate nava.
     [365]  Nahetuṃ dassanenapahātabbaṃ dhammaṃ paṭicca hetu dassanenapahātabbo
dhammo uppajjati nahetupaccayā:.
     [366]  Hetuṃ  dassanenapahātabbaṃ dhammaṃ paṭicca hetu dassanenapahātabbo
dhammo uppajjati naadhipatipaccayā: nava.
     [367]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [368] Hetupaccayā naadhipatiyā nava.
     [369] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [370]  Hetu  dassanenapahātabbo dhammo hetussa dassanenapahātabbassa
dhammassa hetupaccayena paccayo: tīṇi.
     [371]  Hetu  dassanenapahātabbo dhammo hetussa dassanenapahātabbassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [372]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  āhāre  tīṇi
indriye tīṇi avigate nava.
     [373]  Hetu  dassanenapahātabbo dhammo hetussa dassanenapahātabbassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [374] Nahetuyā nava naārammaṇe nava.
     [375] Hetupaccayā naārammaṇe tīṇi.
     [376] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [377]     Hetuṃ    bhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    hetu
bhāvanāyapahātabbo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
bhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   nahetu   bhāvanāyapahātabbo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  bhāvanāyapahātabbañca  nahetuṃ
bhāvanāyapahātabbañca   dhammaṃ   paṭicca   hetu   bhāvanāyapahātabbo  dhammo
uppajjati hetupaccayā: tīṇi.
     [378] Hetuyā nava ārammaṇe nava avigate nava.
     [379]    Nahetuṃ    bhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    hetu
bhāvanāyapahātabbo dhammo uppajjati nahetupaccayā:.
     [380]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [381] Hetupaccayā naadhipatiyā nava.
     [382] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā evaṃ vitthāretabbā.
                       Pañhāvāro
     [383]  Hetu  bhāvanāyapahātabbo dhammo hetussa bhāvanāyapahātabbassa
dhammassa hetupaccayena paccayo: tīṇi.
     [384]  Hetu  bhāvanāyapahātabbo dhammo hetussa bhāvanāyapahātabbassa
dhammassa ārammaṇapaccayena paccayo:.
     [385]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi āhāre tīṇi indriye tīṇi avigate nava.
     [386]  Hetu  bhāvanāyapahātabbo dhammo hetussa bhāvanāyapahātabbassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [387] Nahetuyā nava naārammaṇe nava.
     [388] Hetupaccayā naārammaṇe tīṇi.
     [389] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [390]    Hetuṃ    nevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
hetu       nevadassanenanabhāvanāyapahātabbo      dhammo      uppajjati
hetupaccayā:   tīṇi   .   nahetuṃ   nevadassanenanabhāvanāyapahātabbaṃ  dhammaṃ
paṭicca    nahetu    nevadassanenanabhāvanāyapahātabbo   dhammo   uppajjati
Hetupaccayā:.
     [391]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava vipāke nava avigate nava.
     [392]    Nahetuṃ   nevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
nahetu      nevadassanenanabhāvanāyapahātabbo      dhammo      uppajjati
nahetupaccayā:.
     [393]    Hetuṃ    nevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
nahetu      nevadassanenanabhāvanāyapahātabbo      dhammo      uppajjati
naārammaṇapaccayā:   .   nahetuṃ   nevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ
paṭicca    nahetu    nevadassanenanabhāvanāyapahātabbo   dhammo   uppajjati
naārammaṇapaccayā:     .     hetuṃ    nevadassanenanabhāvanāyapahātabbañca
nahetuṃ    nevadassanenanabhāvanāyapahātabbañca    dhammaṃ    paṭicca    nahetu
nevadassanenanabhāvanāyapahātabbo dhammo uppajjati naārammaṇapaccayā:.
     [394]    Hetuṃ    nevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
hetu nevadassanenanabhāvanāyapahātabbo dhammo uppajjati naadhipatipaccayā:.
     [395]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
Nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [396] Hetupaccayā naārammaṇe tīṇi.
     [397] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā evaṃ vitthāretabbā.
                       Pañhāvāro
     [398]   Hetu   nevadassanenanabhāvanāyapahātabbo   dhammo  hetussa
nevadassanenanabhāvanāyapahātabbassa    dhammassa    hetupaccayena   paccayo:
tīṇi.
     [399]   Hetu   nevadassanenanabhāvanāyapahātabbo   dhammo  hetussa
nevadassanenanabhāvanāyapahātabbassa       dhammassa       ārammaṇapaccayena
paccayo: nava.
     [400]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava   kamme   tīṇi   vipāke   nava   āhāre   tīṇi   indriye   nava
jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [401]   Hetu   nevadasasanenanabhāvanāyapahātabbo   dhammo  hetussa
nevadassanenanabhāvanāyapahātabbassa       dhammassa       ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [402] Nahetuyā nava naārammaṇe nava.
     [403] Hetupaccayā naārammaṇe tīṇi.
     [404] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukadassanattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 66-72. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1285              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1285              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=363&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=363              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]