ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

               Hetudukadassanenapahātabbahetukattikaṃ
                       paṭiccavāro
     [405]    Hetuṃ    dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   hetu
dassanenapahātabbahetuko    dhammo   uppajjati   hetupaccayā:   tīṇi  .
Nahetuṃ      dassanenapahātabbahetukaṃ      dhammaṃ      paṭicca      nahetu
dassanenapahātabbahetuko   dhammo  uppajjati  hetupaccayā:  tīṇi  .  hetuṃ
dassanenapahātabbahetukañca        nahetuṃ       dassanenapahātabbahetukañca
dhammaṃ    paṭicca    hetu    dassanenapahātabbahetuko   dhammo   uppajjati
hetupaccayā: tīṇi.

--------------------------------------------------------------------------------------------- page73.

[406] Hetuyā nava ārammaṇe nava avigate nava. [407] Hetuṃ dassanenapahātabbahetukaṃ dhammaṃ paṭicca hetu dassanenapahātabbahetuko dhammo uppajjati naadhipatipaccayā:. [408] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [409] Hetupaccayā naadhipatiyā nava. [410] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [411] Hetu dassanenapahātabbahetuko dhammo hetussa dassanenapahātabbahetukassa dhammassa hetupaccayena paccayo: tīṇi. [412] Hetu dassanenapahātabbahetuko dhammo hetussa dassanena- pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: nava. [413] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava āsevane nava kamme tīṇi āhāre tīṇi avigate nava. [414] Hetu dassanenapahātabbahetuko dhammo hetussa dassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [415] Nahetuyā nava naārammaṇe nava.

--------------------------------------------------------------------------------------------- page74.

[416] Hetupaccayā naārammaṇe tīṇi. [417] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [418] Hetuṃ bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . Nahetuṃ bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [419] Hetuyā nava ārammaṇe nava adhipatiyā nava avigate nava. [420] Hetuṃ bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāyapahātabbahetuko dhammo uppajjati naadhipatipaccayā: nava. [421] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [422] Hetupaccayā naadhipatiyā nava. [423] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page75.

Pañhāvāro [424] Hetu bhāvanāyapahātabbahetuko dhammo hetussa bhāvanāyapahātabbahetukassa dhammassa hetupaccayena paccayo: tīṇi. [425] Hetu bhāvanāyapahātabbahetuko dhammo hetussa bhāvanāyapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: nava. [426] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi avigate nava. [427] Hetu bhāvanāyapahātabbahetuko dhammo hetussa bhāvanāyapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [428] Nahetuyā nava naārammaṇe nava. [429] Hetupaccayā naārammaṇe tīṇi. [430] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [431] Hetuṃ nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page76.

Paṭicca hetu nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [432] Hetuyā nava ārammaṇe nava avigate nava. [433] Nahetuṃ nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati nahetupaccayā:. [434] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [435] Hetupaccayā naārammaṇe tīṇi. [436] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [437] Hetu nevadassanenanabhāvanāyapahātabbahetuko dhammo hetussa nevadassanenanabhāvanāyapahātabbahetukassa dhammassa hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page77.

[438] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [439] Hetu nevadassanenanabhāvanāyapahātabbahetuko dhammo hetussa nevadassanenanabhāvanāyapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [440] Nahetuyā nava naārammaṇe nava. [441] Hetupaccayā naārammaṇe tīṇi. [442] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukadassanenapahātabbahetukattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 72-77. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1412&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1412&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=405&items=38              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=405              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]