ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Hetudukaācayagāmittikaṃ
                       paṭiccavāro
     [443]   Hetuṃ  ācayagāmiṃ  dhammaṃ  paṭicca  hetu  ācayagāmī  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   ācayagāmiṃ  dhammaṃ  paṭicca
nahetu   ācayagāmī   dhammo   uppajjati   hetupaccayā:   tīṇi  .  hetuṃ
ācayagāmiñca   nahetuṃ   ācayagāmiñca   dhammaṃ   paṭicca  hetu  ācayagāmī
dhammo uppajjati hetupaccayā: tīṇi.
     [444]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare nava samanantare nava avigate nava.
     [445]   Nahetuṃ   ācayagāmiṃ   dhammaṃ   paṭicca   hetu   ācayagāmī
dhammo uppajjati nahetupaccayā:.
     [446]   Hetuṃ  ācayagāmiṃ  dhammaṃ  paṭicca  hetu  ācayagāmī  dhammo
uppajjati naadhipatipaccayā:.
     [447]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [448] Hetupaccayā naadhipatiyā nava.
     [449] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [450]   Hetu  ācayagāmī  dhammo  hetussa  ācayagāmissa  dhammassa
hetupaccayena paccayo: tīṇi.
     [451]   Hetu  ācayagāmī  dhammo  hetussa  ācayagāmissa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [452]   Hetu  ācayagāmī  dhammo  hetussa  ācayagāmissa  dhammassa
adhipatipaccayena    paccayo:   ārammaṇādhipati   sahajātādhipati:   tīṇi  .
Nahetu  ācayagāmī  dhammo  nahetussa  ācayagāmissa dhammassa adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati:     tīṇi    .    hetu
ācayagāmī   ca   nahetu   ācayagāmī  ca  dhammā  hetussa  ācayagāmissa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [453]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
upanissaye    nava    āsevane   nava   kamme   tīṇi   āhāre   tīṇi
avigate nava.
     [454]   Hetu  ācayagāmī  dhammo  hetussa  ācayagāmissa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [455] Nahetuyā nava naārammaṇe nava.
     [456] Hetupaccayā naārammaṇe tīṇi.
     [457] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [458]   Hetuṃ  apacayagāmiṃ  dhammaṃ  paṭicca  hetu  apacayagāmī  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   apacayagāmiṃ  dhammaṃ  paṭicca
nahetu   apacayagāmī   dhammo   uppajjati   hetupaccayā:   tīṇi  .  hetuṃ
apacayagāmiñca   nahetuṃ   apacayagāmiñca   dhammaṃ   paṭicca  hetu  apacayagāmī
dhammo uppajjati hetupaccayā: tīṇi.
     [459]   Hetuyā   nava   ārammaṇe   nava  kamme  nava  āhāre
nava avigate nava.
     [460]   Hetuṃ  apacayagāmiṃ  dhammaṃ  paṭicca  hetu  apacayagāmī  dhammo
uppajjati naadhipatipaccayā:.
     [461]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
nakamme tīṇi navipāke nava navippayutte nava.
     [462] Hetupaccayā naadhipatiyā cha.
     [463] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [464]   Hetu  apacayagāmī  dhammo  hetussa  apacayagāmissa  dhammassa
hetupaccayena paccayo: tīṇi.
     [465]   Hetu  apacayagāmī  dhammo  hetussa  apacayagāmissa  dhammassa
adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .  nahetu  apacayagāmī
dhammo   nahetussa   apacayagāmissa   dhammassa   adhipatipaccayena   paccayo:
sahajātādhipati tīṇi.
     [466]   Hetuyā   tīṇi   adhipatiyā   cha  sahajāte  nava  āhāre
tīṇi    indriye    nava    jhāne    tīṇi    magge   nava   sampayutte
nava atthiyā nava avigate nava.
     [467]   Hetu  apacayagāmī  dhammo  hetussa  apacayagāmissa  dhammassa
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [468] Nahetuyā nava naārammaṇe nava.
     [469] Hetupaccayā naārammaṇe tīṇi.
     [470] Nahetupaccayā adhipatiyā tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [471]    Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca   hetu
Nevācayagāmināpacayagāmī  dhammo  uppajjati  hetupaccayā:  tīṇi  .  nahetuṃ
nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca  nahetu  nevācayagāmināpacayagāmī
dhammo  uppajjati  hetupaccayā:  tīṇi  .  hetuṃ nevācayagāmināpacayagāmiñca
nahetuṃ      nevācayagāmināpacayagāmiñca      dhammaṃ     paṭicca     hetu
nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā: tīṇi.
     [472]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  upanissaye
nava    purejāte    nava    āsevane   nava   kamme   nava   vipāke
nava āhāre nava indriye nava avigate nava.
     [473]   Nahetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca  nahetu
nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā:.
     [474]   Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca   nahetu
nevācayagāmināpacayagāmī    dhammo    uppajjati   naārammaṇapaccayā:  .
Nahetuṃ  nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī
dhammo  uppajjati  naārammaṇapaccayā:  .  hetuṃ nevācayagāmināpacayagāmiñca
nahetuṃ         nevācayagāmināpacayagāmiñca        dhammaṃ        paṭicca
hetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā:.
     [475]    Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca   hetu
nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā:.
     [476]   Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca  hetu
nevācayagāmināpacayagāmī dhammo uppajjati napurejātapaccayā: tīṇi.
     [477]    Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca   hetu
nevācayagāmināpacayagāmī dhammo uppajjati napacchājātapaccayā:.
     [478]   Hetuṃ   nevācayagāmināpacayagāmiṃ   dhammaṃ   paṭicca   nahetu
nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā:.
     [479]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare    tīṇi    nasamanantare   tīṇi   naaññamaññe   tīṇi   nanissaye
tīṇi    naupanissaye    tīṇi    napurejāte    nava   napacchājāte   nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [480] Hetupaccayā naārammaṇe tīṇi.
     [481] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā
                       pañhāvāro
     [482]     Hetu    nevācayagāmināpacayagāmī    dhammo    hetussa
nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo: tīṇi.
     [483]     Hetu    nevācayagāmināpacayagāmī    dhammo    hetussa
nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo:.
     [484]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
Nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava    kamme    tīṇi    vipāke    nava    āhāre   tīṇi   indriye
nava    jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte
pañca atthiyā nava natthiyā nava vigate nava avigate nava.
     [485]     Hetu    nevācayagāmināpacayagāmī    dhammo    hetussa
nevācayagāmināpacayagāmissa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena    paccayo:    upanissayapaccayena   paccayo:   tīṇi  .
Nahetu  nevācayagāmināpacayagāmī dhammo nahetussa nevācayagāmināpacayagāmissa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:       pacchājātapaccayena      paccayo:      āhārapaccayena
paccayo: indriyapaccayena paccayo:.
     [486] Nahetuyā nava naārammaṇe nava.
     [487] Hetupaccayā naārammaṇe tīṇi.
     [488] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                Hetudukaācayagāmittikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 78-84. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1519              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1519              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=443&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=443              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]