ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaparittattikaṃ
                       paṭiccavāro
     [535]   Hetuṃ   parittaṃ   dhammaṃ   paṭicca   hetu   paritto  dhammo
uppajjati    hetupaccayā:   tīṇi   .   nahetuṃ   parittaṃ   dhammaṃ   paṭicca
nahetu   paritto   dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ
parittañca   nahetuṃ   parittañca   dhammaṃ   paṭicca   hetu   paritto  dhammo
uppajjati hetupaccayā: tīṇi.
     [536]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
avigate nava.
     [537]   Nahetuṃ   parittaṃ   dhammaṃ   paṭicca  nahetu  paritto  dhammo
uppajjati   nahetupaccayā:   .   nahetuṃ   parittaṃ   dhammaṃ   paṭicca  hetu
paritto dhammo uppajjati nahetupaccayā:.
     [538]   Hetuṃ   parittaṃ   dhammaṃ   paṭicca   nahetu  paritto  dhammo
Uppajjati    naārammaṇapaccayā:    .   nahetuṃ   parittaṃ   dhammaṃ   paṭicca
nahetu    paritto   dhammo   uppajjati   naārammaṇapaccayā:   .   hetuṃ
parittañca   nahetuṃ   parittañca   dhammaṃ   paṭicca   nahetu  paritto  dhammo
uppajjati naārammaṇapaccayā:.
     [539]   Hetuṃ   parittaṃ   dhammaṃ   paṭicca   hetu   paritto  dhammo
uppajjati naadhipatipaccayā:.
     [540]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava     nakamme     tīṇi     navipāke     nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [541] Hetupaccayā naārammaṇe tīṇi.
     [542] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [543]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
hetupaccayena paccayo: tīṇi.
     [544]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
Ārammaṇapaccayena paccayo:.
     [545]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare nava samanantare nava avigate nava.
     [546]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [547] Nahetuyā nava naārammaṇe nava.
     [548] Hetupaccayā naārammaṇe tīṇi.
     [549] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [550]   Hetuṃ   mahaggataṃ   dhammaṃ   paṭicca  hetu  mahaggato  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   mahaggataṃ   dhammaṃ   paṭicca
nahetu   mahaggato   dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ
mahaggatañca    nahetuṃ    mahaggatañca    dhammaṃ   paṭicca   hetu   mahaggato
dhammo uppajjati hetupaccayā: tīṇi.
     [551]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
Nava   nissaye   nava   upanissaye   nava   purejāte   nava   āsevane
nava kamme nava vipāke nava āhāre nava avigate nava.
     [552]   Hetuṃ   mahaggataṃ   dhammaṃ   paṭicca  hetu  mahaggato  dhammo
uppajjati naadhipatipaccayā:.
     [553]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [554] Hetupaccayā naadhipatiyā nava.
     [555] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [556]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [557]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
ārammaṇapaccayena    paccayo:    tīṇi   .   nahetu   mahaggato   dhammo
nahetussa   mahaggatassa   dhammassa   ārammaṇapaccayena   paccayo:  tīṇi .
Hetu   mahaggato   ca  nahetu  mahaggato  ca  dhammā  hetussa  mahaggatassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [558]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .   nahetu  mahaggato
Dhammo    nahetussa    mahaggatassa   dhammassa   adhipatipaccayena   paccayo:
sahajātādhipati tīṇi.
     [559]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
anantarapaccayena paccayo:.
     [560]   Hetuyā   tīṇi   ārammaṇe  nava  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye    nava    āsevane   nava   kamme   tīṇi   vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte nava atthiyā nava avigate nava.
     [561]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [562] Nahetuyā nava naārammaṇe nava.
     [563] Hetupaccayā naārammaṇe tīṇi.
     [564] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [565]   Hetuṃ   appamāṇaṃ  dhammaṃ  paṭicca  hetu  appamāṇo  dhammo
Uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   appamāṇaṃ   dhammaṃ  paṭicca
nahetu   appamāṇo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  hetuṃ
appamāṇañca   nahetuṃ   appamāṇañca   dhammaṃ   paṭicca   hetu   appamāṇo
dhammo uppajjati hetupaccayā: tīṇi.
     [566]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  upanissaye
nava kamme nava vipāke nava avigate nava.
     [567]    Hetuṃ    appamāṇaṃ   dhammaṃ   paṭicca   hetu   appamāṇo
dhammo uppajjati naadhipatipaccayā:.
     [568]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [569] Hetupaccayā naadhipatiyā cha.
     [570] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [571]   Hetu   appamāṇo  dhammo  hetussa  appamāṇassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [572]    Nahetu    appamāṇo   dhammo   nahetussa   appamāṇassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [573]   Hetu   appamāṇo  dhammo  hetussa  appamāṇassa  dhammassa
Adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .  nahetu  appamāṇo
dhammo    nahetussa   appamāṇassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati sahajātādhipati tīṇi.
     [574]    Hetu    appamāṇo    dhammo    hetussa   appamāṇassa
dhammassa anantarapaccayena paccayo: nava.
     [575]   Hetu   appamāṇo  dhammo  hetussa  appamāṇassa  dhammassa
upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo nava.
     [576]   Hetuyā   tīṇi   ārammaṇe  tīṇi  adhipatiyā  cha  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye   nava   jhāne   tīṇi   magge   nava  sampayutte  nava  atthiyā
nava natthiyā nava vigate nava avigate nava.
     [577]    Hetu    appamāṇo    dhammo    hetussa   appamāṇassa
dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [578] Nahetuyā nava naārammaṇe nava.
     [579] Hetupaccayā naārammaṇe tīṇi.
     [580] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukaparittattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 92-98. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1801              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1801              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=535&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=535              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]