ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Hetudukaparittārammaṇattikaṃ
                       paṭiccavāro
     [581]   Hetuṃ   parittārammaṇaṃ  dhammaṃ  paṭicca  hetu  parittārammaṇo
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nahetuṃ   parittārammaṇaṃ
dhammaṃ   paṭicca   nahetu   parittārammaṇo  dhammo  uppajjati  hetupaccayā:
tīṇi    .    hetuṃ   parittārammaṇañca   nahetuṃ   parittārammaṇañca   dhammaṃ
paṭicca    hetu    parittārammaṇo    dhammo    uppajjati   hetupaccayā:
tīṇi.
     [582]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye   nava   purejāte   nava   āsevane   nava   kamme
nava vipāke nava avigate nava.
     [583]  Nahetuṃ  parittārammaṇaṃ  dhammaṃ  paṭicca  nahetu  parittārammaṇo
dhammo     uppajjati    nahetupaccayā:    .    nahetuṃ    parittārammaṇaṃ
dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati nahetupaccayā:.
     [584]     Hetuṃ     parittārammaṇaṃ     dhammaṃ     paṭicca    hetu
parittārammaṇo dhammo uppajjati naadhipatipaccayā:.
     [585]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
Nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [586] Hetupaccayā naadhipatiyā nava.
     [587] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [588]   Hetu   parittārammaṇo   dhammo  hetussa  parittārammaṇassa
dhammassa hetupaccayena paccayo: tīṇi.
     [589]   Hetu   parittārammaṇo   dhammo  hetussa  parittārammaṇassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [590]   Hetu   parittārammaṇo   dhammo  hetussa  parittārammaṇassa
dhammassa adhipatipaccayena paccayo:.
     [591]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava    atthiyā    nava    natthiyā    nava    vigate    nava    avigate
nava.
     [592]   Hetu   parittārammaṇo   dhammo  hetussa  parittārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
Upanissayapaccayena paccayo:.
     [593] Nahetuyā nava naārammaṇe nava.
     [594] Hetupaccayā naārammaṇe tīṇi.
     [595] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [596]     Hetuṃ     mahaggatārammaṇaṃ     dhammaṃ    paṭicca    hetu
mahaggatārammaṇo   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ
mahaggatārammaṇaṃ    dhammaṃ    paṭicca    nahetu    mahaggatārammaṇo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   mahaggatārammaṇañca   nahetuṃ
mahaggatārammaṇañca    dhammaṃ    paṭicca    hetu   mahaggatārammaṇo   dhammo
uppajjati hetupaccayā: tīṇi.
     [597]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava vipāke nava āhāre nava avigate nava.
     [598]  Nahetuṃ  mahaggatārammaṇaṃ  dhammaṃ  paṭicca nahetu mahaggatārammaṇo
dhammo    uppajjati    nahetupaccayā:    .    nahetuṃ    mahaggatārammaṇaṃ
dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā:.
     [599]     Hetuṃ     mahaggatārammaṇaṃ     dhammaṃ    paṭicca    hetu
mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā:.
     [600]  Nahetuyā  dve naadhipatiyā nava napurejāte nava napacchājāte
nava     naāsevane     nava     nakamme     tīṇi    navipāke    nava
namagge ekaṃ navippayutte nava.
     [601] Hetupaccayā naadhipatiyā nava.
     [602] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [603]      Hetu      mahaggatārammaṇo      dhammo     hetussa
mahaggatārammaṇassa dhammassa hetupaccayena paccayo: tīṇi.
     [604]      Hetu      mahaggatārammaṇo      dhammo     hetussa
mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava.
     [605]   Hetu  mahaggatārammaṇo  dhammo  hetussa  mahaggatārammaṇassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi      .      nahetu     mahaggatārammaṇo     dhammo     nahetussa
mahaggatārammaṇassa   dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati    tīṇi    .    hetu    mahaggatārammaṇo    ca    nahetu
mahaggatārammaṇo    ca    dhammā   hetussa   mahaggatārammaṇassa   dhammassa
Adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [606]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
nissaye   nava   upanissaye   nava  āsevane  nava  kamme  tīṇi  vipāke
nava āhāre tīṇi avigate nava.
     [607]   Hetu  mahaggatārammaṇo  dhammo  hetussa  mahaggatārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [608] Nahetuyā nava naārammaṇe nava.
     [609] Hetupaccayā naārammaṇe tīṇi.
     [610] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [611]     Hetuṃ     appamāṇārammaṇaṃ    dhammaṃ    paṭicca    hetu
appamāṇārammaṇo   dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ
appamāṇārammaṇaṃ    dhammaṃ    paṭicca   nahetu   appamāṇārammaṇo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   appamāṇārammaṇañca  nahetuṃ
appamāṇārammaṇañca     dhammaṃ     paṭicca     hetu     appamāṇārammaṇo
dhammo uppajjati hetupaccayā: tīṇi.
     [612]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye  nava  purejāte  nava  āsevane  nava
kamme nava vipāke nava avigate nava.
     [613]    Nahetuṃ    appamāṇārammaṇaṃ    dhammaṃ    paṭicca    nahetu
appamāṇārammaṇo dhammo uppajjati nahetupaccayā:.
     [614]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [615] Hetupaccayā naadhipatiyā nava.
     [616] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [617]      Hetu      appamāṇārammaṇo     dhammo     hetussa
appamāṇārammaṇassa dhammassa hetupaccayena paccayo: tīṇi.
     [618]      Hetu      appamāṇārammaṇo     dhammo     hetussa
appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava.
     [619]  Hetu  appamāṇārammaṇo  dhammo  hetussa appamāṇārammaṇassa
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
Sahajātādhipati   tīṇi   .   nahetu   appamāṇārammaṇo   dhammo  nahetussa
appamāṇārammaṇassa       dhammassa       adhipatipaccayena       paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu   appamāṇārammaṇo  ca
nahetu    appamāṇārammaṇo   ca   dhammā   hetussa   appamāṇārammaṇassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [620]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi   vipāke   nava   āhāre   tīṇi   indriye   nava   jhāne   tīṇi
magge nava sampayutte nava atthiyā nava avigate nava.
     [621]      Hetu      appamāṇārammaṇo     dhammo     hetussa
appamāṇārammaṇassa       dhammassa      ārammaṇapaccayena      paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [622] Nahetuyā nava naārammaṇe nava.
     [623] Hetupaccayā naārammaṇe tīṇi.
     [624] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Hetudukaparittārammaṇattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 99-105. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1935              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1935              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=581&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=581              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]