ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page106.

Hetudukahīnattikaṃ paṭiccavāro [625] Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati hetupaccayā: tīṇi . hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā: tīṇi. [626] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava āhāre nava avigate nava. [627] Nahetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati nahetupaccayā:. [628] Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā: tīṇi . nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati naadhipatipaccayā: tīṇi . hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā: tīṇi. [629] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava

--------------------------------------------------------------------------------------------- page107.

Napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [630] Hetupaccayā naadhipatiyā nava. [631] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [632] Hetu hīno dhammo hetussa hīnassa dhammassa hetupaccayena paccayo: tīṇi. [633] Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo: . ... adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. [634] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi avigate nava. [635] Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [636] Nahetuyā nava naārammaṇe nava.

--------------------------------------------------------------------------------------------- page108.

[637] Hetupaccayā naārammaṇe tīṇi. [638] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ------- Paṭiccavāro [639] Hetuṃ majjhimaṃ dhammaṃ paṭicca hetu majjhimo dhammo uppajjati hetupaccayā:. [640] Hetuyā nava ārammaṇe nava avigate nava. [641] Nahetuṃ majjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati nahetupaccayā:. [642] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava novigate tīṇi. [643] Hetupaccayā naārammaṇe tīṇi. [644] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [645] Hetu majjhimo dhammo hetussa majjhimassa dhammassa hetupaccayena paccayo: tīṇi.

--------------------------------------------------------------------------------------------- page109.

[646] Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo: . ... adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. [647] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava kamme tīṇi vipāke nava āhāre tīṇi avigate nava. [648] Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [649] Nahetuyā nava naārammaṇe nava. [650] Hetupaccayā naārammaṇe tīṇi. [651] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [652] Hetuṃ paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ paṇītaṃ dhammaṃ paṭicca nahetu paṇīto dhammo uppajjati hetupaccayā: tīṇi . hetuṃ paṇītañca nahetuṃ paṇītañca dhammaṃ paṭicca hetu paṇīto dhammo

--------------------------------------------------------------------------------------------- page110.

Uppajjati hetupaccayā: tīṇi. [653] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava vipāke nava āhāre nava avigate nava. [654] Hetuṃ paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati naadhipatipaccayā:. [655] Naadhipatiyā cha napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [656] Hetupaccayā naadhipatiyā cha. [657] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [658] Hetu paṇīto dhammo hetussa paṇītassa dhammassa hetupaccayena paccayo: tīṇi. [659] Nahetu paṇīto dhammo nahetussa paṇītassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [660] Hetu paṇīto dhammo hetussa paṇītassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi. [661] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe

--------------------------------------------------------------------------------------------- page111.

Nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [662] Hetu paṇīto dhammo hetussa paṇītassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [663] Nahetuyā nava naārammaṇe nava. [664] Hetupaccayā naārammaṇe tīṇi. [665] Nahetupaccayā ārammaṇe tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukahīnattikaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 44 page 106-111. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2073&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2073&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=625&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=625              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]