ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukamicchattattikaṃ
                        paṭiccavāro
     [666]   Hetuṃ   micchattaniyataṃ   dhammaṃ   paṭicca  hetu  micchattaniyato
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  micchattaniyataṃ  dhammaṃ
paṭicca   nahetu   micchattaniyato  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   micchattaniyatañca   nahetuṃ   micchattaniyatañca   dhammaṃ   paṭicca   hetu
micchattaniyato dhammo uppajjati hetupaccayā: tīṇi.
     [667]   Hetuṃ   micchattaniyataṃ   dhammaṃ   paṭicca  hetu  micchattaniyato

--------------------------------------------------------------------------------------------- page112.

Dhammo uppajjati ārammaṇapaccayā:. [668] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava āhāre nava avigate nava. [669] Hetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu micchattaniyato dhammo uppajjati naadhipatipaccayā:. [670] Naadhipatiyā tīṇi napacchājāte nava nakamme tīṇi navipāke nava. [671] Hetupaccayā naadhipatiyā tīṇi. [672] Naadhipatipaccayā hetuyā tīṇi. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [673] Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa hetupaccayena paccayo: tīṇi. [674] Nahetu micchattaniyato dhammo nahetussa micchattaniyatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [675] Hetuyā tīṇi adhipatiyā tīṇi sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi

--------------------------------------------------------------------------------------------- page113.

Āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte nava atthiyā nava avigate nava. [676] Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [677] Nahetuyā nava naārammaṇe nava. [678] Hetupaccayā naadhipatiyā tīṇi. [679] Nahetupaccayā adhipatiyā tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [680] Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ sammattaniyataṃ dhammaṃ paṭicca nahetu sammattaniyato dhammo uppajjati hetupaccayā: tīṇi . hetuṃ sammattaniyatañca nahetuṃ sammattaniyatañca dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā: tīṇi. [681] Hetuyā nava ārammaṇe nava adhipatiyā nava purejāte nava āsevane nava kamme nava āhāre nava avigate nava. [682] Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato

--------------------------------------------------------------------------------------------- page114.

Dhammo uppajjati naadhipatipaccayā:. [683] Naadhipatiyā cha napurejāte nava napacchājāte nava nakamme tīṇi navipāke nava navippayutte nava. [684] Hetupaccayā naadhipatiyā cha. [685] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [686] Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa hetupaccayena paccayo: tīṇi. [687] Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu sammattaniyato dhammo nahetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [688] Hetuyā tīṇi adhipatiyā cha sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [689] Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page115.

[690] Nahetuyā nava naārammaṇe nava. [691] Hetupaccayā naārammaṇe tīṇi. [692] Nahetupaccayā adhipatiyā tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [693] Hetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā: tīṇi . hetuṃ aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā: tīṇi. [694] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava vipāke nava avigate nava. [695] Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati nahetupaccayā: . nahetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati nahetupaccayā:. [696] Hetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā: . nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā: . hetuṃ

--------------------------------------------------------------------------------------------- page116.

Aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā:. [697] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [698] Hetupaccayā naārammaṇe tīṇi. [699] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [700] Hetu aniyato dhammo hetussa aniyatassa dhammassa hetupaccayena paccayo: tīṇi. [701] Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo: nava. [702] Hetu aniyato dhammo hetussa aniyatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Nahetu aniyato dhammo nahetussa aniyatassa dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page117.

Paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu aniyato ca nahetu aniyato ca dhammā hetussa aniyatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi. [703] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [704] Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [705] Nahetuyā nava naārammaṇe nava. [706] Hetupaccayā naārammaṇe tīṇi. [707] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukamicchattattikaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 44 page 111-117. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2184&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2184&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=666&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=666              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]