ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page127.

Hetudukaatītārammaṇattikaṃ paṭiccavāro [767] Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati hetupaccayā: tīṇi . Hetuṃ atītārammaṇañca nahetuṃ atītārammaṇañca dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [768] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava kamme nava avigate nava. [769] Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati nahetupaccayā: nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati nahetupaccayā:. [770] Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati naadhipatipaccayā:. [771] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [772] Hetupaccayā naadhipatiyā nava. [773] Nahetupaccayā ārammaṇe dve.

--------------------------------------------------------------------------------------------- page128.

Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [774] Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [775] Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [776] Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu atītārammaṇo dhammo nahetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu atītārammaṇo ca nahetu atītārammaṇo ca dhammā hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [777] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [778] Hetu atītārammaṇo dhammo hetussa atītārammaṇassa

--------------------------------------------------------------------------------------------- page129.

Dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [779] Nahetuyā nava naārammaṇe nava. [780] Hetupaccayā naārammaṇe tīṇi. [781] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ----------- Paṭiccavāro [782] Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ anāgatārammaṇañca nahetuṃ anāgatārammaṇañca dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [783] Hetuyā nava ārammaṇe nava kamme nava avigate nava. [784] Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati nahetupaccayā: nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati

--------------------------------------------------------------------------------------------- page130.

Nahetupaccayā:. [785] Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati naadhipatipaccayā:. [786] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [787] Hetupaccayā naadhipatiyā nava. [788] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [789] Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [790] Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [791] Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati: tīṇi . nahetu anāgatārammaṇo dhammo nahetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati: tīṇi . hetu anāgatārammaṇo ca nahetu

--------------------------------------------------------------------------------------------- page131.

Anāgatārammaṇo ca dhammā hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi. [792] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi avigate nava. [793] Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo. [794] Nahetuyā nava naārammaṇe nava. [795] Hetupaccayā naārammaṇe tīṇi. [796] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [797] Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo

--------------------------------------------------------------------------------------------- page132.

Dhammo uppajjati hetupaccayā: tīṇi . hetuṃ paccuppannārammaṇañca nahetuṃ paccuppannārammaṇañca dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [798] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava avigate nava. [799] Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā: nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā:. [800] Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati naadhipatipaccayā:. [801] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [802] Hetupaccayā naadhipatiyā nava. [803] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [804] Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa

--------------------------------------------------------------------------------------------- page133.

Dhammassa hetupaccayena paccayo: tīṇi. [805] Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo: nava. [806] Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu paccuppannārammaṇo dhammo nahetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu paccuppannārammaṇo ca nahetu paccuppannārammaṇo ca dhammā hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [807] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava avigate nava. [808] Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [809] Nahetuyā nava naārammaṇe nava. [810] Hetupaccayā naārammaṇe tīṇi.

--------------------------------------------------------------------------------------------- page134.

[811] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukaatītārammaṇattikaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 44 page 127-134. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2490&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2490&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=767&items=45              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=767              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]