ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaajjhattattikaṃ
                           paṭiccavāro
     [812]   Hetuṃ   ajjhattaṃ   dhammaṃ   paṭicca  hetu  ajjhatto  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca
nahetu   ajjhatto   dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ
ajjhattañca    nahetuṃ    ajjhattañca    dhammaṃ   paṭicca   hetu   ajjhatto
dhammo uppajjati hetupaccayā: tīṇi.
     [813]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava vipāke nava āhāre nava avigate nava.
     [814]   Nahetuṃ   ajjhattaṃ  dhammaṃ  paṭicca  nahetu  ajjhatto  dhammo
uppajjati    nahetupaccayā:    nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca   hetu
ajjhatto dhammo uppajjati nahetupaccayā:.
     [815]   Hetuṃ   ajjhattaṃ   dhammaṃ  paṭicca  nahetu  ajjhatto  dhammo
uppajjati    naārammaṇapaccayā:   .   nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca
nahetu   ajjhatto   dhammo   uppajjati   naārammaṇapaccayā:   .   hetuṃ
Ajjhattañca    nahetuṃ    ajjhattañca   dhammaṃ   paṭicca   nahetu   ajjhatto
dhammo uppajjati naārammaṇapaccayā:.
     [816]   Hetuṃ   ajjhattaṃ   dhammaṃ   paṭicca  hetu  ajjhatto  dhammo
uppajjati naadhipatipaccayā:.
     [817]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [818] Hetupaccayā naārammaṇe tīṇi.
     [819] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [820]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
hetupaccayena paccayo. Tīṇi.
     [821]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [822]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
Adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu     ajjhatto     dhammo     nahetussa    ajjhattassa    dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Hetu   ajjhatto   ca  nahetu  ajjhatto  ca  dhammā  hetussa  ajjhattassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [823]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava   kamme   tīṇi   vipāke   nava   āhāre   tīṇi   indriye   nava
jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [824]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [825] Nahetuyā nava naārammaṇe nava.
     [826] Hetupaccayā naārammaṇe tīṇi.
     [827] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [828]   Hetuṃ   bahiddhā   dhammaṃ   paṭicca   hetu  bahiddhā  dhammo
uppajjati hetupaccayā:.
     [829]   Hetuyā   nava   ārammaṇe   nava   kamme  nava  vipāke
nava avigate nava.
     [830]   Nahetuṃ   bahiddhā   dhammaṃ  paṭicca  nahetu  bahiddhā  dhammo
uppajjati    nahetupaccayā:    nahetuṃ   bahiddhā   dhammaṃ   paṭicca   hetu
bahiddhā dhammo uppajjati nahetupaccayā:.
     [831]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [832] Hetupaccayā naārammaṇe tīṇi.
     [833] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [834]    Hetu   bahiddhā   dhammo   hetussa   bahiddhā   dhammassa
hetupaccayena paccayo: tīṇi.
     [835]    Hetu   bahiddhā   dhammo   hetussa   bahiddhā   dhammassa
ārammaṇapaccayena paccayo: nava.
     [836]    Hetu   bahiddhā   dhammo   hetussa   bahiddhā   dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu   bahiddhā   dhammo   nahetussa   bahiddhā  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  tīṇi  .  hetu  bahiddhā ca nahetu
bahiddhā    ca    dhammā   hetussa   bahiddhā   dhammassa   adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi.
     [837]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
purejāte    tīṇi    āsevane    nava   kamme   tīṇi   vipāke   nava
avigate nava.
     [838]    Hetu   bahiddhā   dhammo   hetussa   bahiddhā   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [839] Nahetuyā nava naārammaṇe nava.
     [840] Hetupaccayā naārammaṇe tīṇi.
     [841] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Ajjhattabahiddhā na labbhanti.
                 Hetudukaajjhattattikaṃ niṭṭhitaṃ.
                          -----------------



             The Pali Tipitaka in Roman Character Volume 44 page 134-139. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2634              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2634              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=812&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=812              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]