ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaajjhattattikaṃ
                           paṭiccavāro
     [812]   Hetuṃ   ajjhattaṃ   dhammaṃ   paṭicca  hetu  ajjhatto  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca
nahetu   ajjhatto   dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ
ajjhattañca    nahetuṃ    ajjhattañca    dhammaṃ   paṭicca   hetu   ajjhatto
dhammo uppajjati hetupaccayā: tīṇi.
     [813]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava vipāke nava āhāre nava avigate nava.
     [814]   Nahetuṃ   ajjhattaṃ  dhammaṃ  paṭicca  nahetu  ajjhatto  dhammo
uppajjati    nahetupaccayā:    nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca   hetu
ajjhatto dhammo uppajjati nahetupaccayā:.
     [815]   Hetuṃ   ajjhattaṃ   dhammaṃ  paṭicca  nahetu  ajjhatto  dhammo
uppajjati    naārammaṇapaccayā:   .   nahetuṃ   ajjhattaṃ   dhammaṃ   paṭicca
nahetu   ajjhatto   dhammo   uppajjati   naārammaṇapaccayā:   .   hetuṃ

--------------------------------------------------------------------------------------------- page135.

Ajjhattañca nahetuṃ ajjhattañca dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā:. [816] Hetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati naadhipatipaccayā:. [817] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [818] Hetupaccayā naārammaṇe tīṇi. [819] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [820] Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa hetupaccayena paccayo. Tīṇi. [821] Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo: nava. [822] Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa

--------------------------------------------------------------------------------------------- page136.

Adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Nahetu ajjhatto dhammo nahetussa ajjhattassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Hetu ajjhatto ca nahetu ajjhatto ca dhammā hetussa ajjhattassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [823] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [824] Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [825] Nahetuyā nava naārammaṇe nava. [826] Hetupaccayā naārammaṇe tīṇi. [827] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ---------

--------------------------------------------------------------------------------------------- page137.

Paṭiccavāro [828] Hetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati hetupaccayā:. [829] Hetuyā nava ārammaṇe nava kamme nava vipāke nava avigate nava. [830] Nahetuṃ bahiddhā dhammaṃ paṭicca nahetu bahiddhā dhammo uppajjati nahetupaccayā: nahetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati nahetupaccayā:. [831] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [832] Hetupaccayā naārammaṇe tīṇi. [833] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page138.

Pañhāvāro [834] Hetu bahiddhā dhammo hetussa bahiddhā dhammassa hetupaccayena paccayo: tīṇi. [835] Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo: nava. [836] Hetu bahiddhā dhammo hetussa bahiddhā dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Nahetu bahiddhā dhammo nahetussa bahiddhā dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu bahiddhā ca nahetu bahiddhā ca dhammā hetussa bahiddhā dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [837] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava purejāte tīṇi āsevane nava kamme tīṇi vipāke nava avigate nava. [838] Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [839] Nahetuyā nava naārammaṇe nava. [840] Hetupaccayā naārammaṇe tīṇi. [841] Nahetupaccayā ārammaṇe nava.

--------------------------------------------------------------------------------------------- page139.

Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Ajjhattabahiddhā na labbhanti. Hetudukaajjhattattikaṃ niṭṭhitaṃ. -----------------


             The Pali Tipitaka in Roman Character Volume 44 page 134-139. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2634&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2634&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=812&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=812              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]