ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Hetusahetukadukakusalattikaṃ
                       paṭiccavāro
     [976]      Hetuñcevasahetukañca      kusalaṃ     dhammaṃ     paṭicca
hetucevasahetukoca   kusalo   dhammo   uppajjati   hetupaccayā:  tīṇi .
Sahetukañcevanacahetuṃ   kusalaṃ   dhammaṃ   paṭicca  sahetukocevanacahetu  kusalo
dhammo   uppajjati   hetupaccayā:  tīṇi  .  hetuñcevasahetukañca  kusalañca
sahetukañcevanacahetuṃ    kusalañca    dhammaṃ    paṭicca    hetucevasahetukoca
kusalo dhammo uppajjati hetupaccayā: tīṇi.
     [977]    Hetuyā    nava    ārammaṇe    nava    kamme    nava
āhāre nava avigate nava.
     [978]  Hetuñcevasahetukañca  kusalaṃ  dhammaṃ  paṭicca hetucevasahetukoca

--------------------------------------------------------------------------------------------- page161.

Kusalo dhammo uppajjati naadhipatipaccayā:. [979] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [980] Hetupaccayā naadhipatiyā nava. [981] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [982] Hetucevasahetukoca kusalo dhammo hetussacevasahetukassaca kusalassa dhammassa hetupaccayena paccayo:. [983] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi avigate nava. [984] Hetucevasahetukoca kusalo dhammo hetussacevasahetukassaca kusalassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanisayapaccayena paccayo:. [985] Nahetuyā nava naārammaṇe nava. [986] Hetupaccayā naārammaṇe tīṇi. [987] Nahetupaccayā ārammaṇe nava.

--------------------------------------------------------------------------------------------- page162.

Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [988] Hetuñcevasahetukañca akusalaṃ dhammaṃ paṭicca hetucevasahetukoca akusalo dhammo uppajjati hetupaccayā:. [989] Hetuyā nava ārammaṇe nava kamme nava āhāre nava avigate nava. [990] Hetuñcevasahetukañca akusalaṃ dhammaṃ paṭicca hetucevasahetukoca akusalo dhammo uppajjati naadhipatipaccayā: nava. [991] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [992] Hetupaccayā naadhipatiyā nava. [993] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [994] Hetucevasahetukoca akusalo dhammo hetussacevasahetukassaca akusalassa dhammassa hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page163.

[995] Hetuyā tīṇi ārammaṇe nava kamme tīṇi āhāre tīṇi avigate nava. [996] Hetucevasahetukoca akusalo dhammo hetussacevasahetukassaca akusalassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [997] Nahetuyā nava naārammaṇe nava. [998] Hetupaccayā naārammaṇe tīṇi. [999] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [1000] Hetuñcevasahetukañca abyākataṃ dhammaṃ paṭicca hetucevasahetukoca abyākato dhammo uppajjati hetupaccayā:. [1001] Hetuyā nava ārammaṇe nava kamme nava vipāke nava avigate nava. [1002] Hetuñcevasahetukañca abyākataṃ dhammaṃ paṭicca hetucevasahetukoca abyākato dhammo uppajjati naadhipatipaccayā:. [1003] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.

--------------------------------------------------------------------------------------------- page164.

[1004] Hetupaccayā naadhipatiyā nava. [1005] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [1006] Hetucevasahetukoca abyākato dhammo hetussacevasahetukassaca abyākatassa dhammassa hetupaccayena paccayo:. [1007] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi avigate nava. [1008] Hetucevasahetukoca abyākato dhammo hetussacevasahetukassaca abyākatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [1009] Nahetuyā nava naārammaṇe nava. [1010] Hetupaccayā naārammaṇe tīṇi. [1011] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetusahetukadukakusalattikaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 44 page 160-164. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3151&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3151&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=976&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=976              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]