ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                      Rūpidukakusalattikaṃ
                       paṭiccavāro
     [1112]  Arūpiṃ  kusalaṃ  dhammaṃ  paṭicca  arūpī  kusalo  dhammo uppajjati
hetupaccayā:.
     [1113] Hetuyā ekaṃ ārammaṇe ekaṃ.
    Sahajātavārepi .pe. Pañhāvārepi sabbattha ekaṃ.
                       ---------
                       Paṭiccavāro
     [1114]   Arūpiṃ   akusalaṃ   dhammaṃ   paṭicca   arūpī  akusalo  dhammo
uppajjati hetupaccayā.
     [1115] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
    Sahajātavārepi .pe. Pañhāvārepi sabbattha ekaṃ.
                        -----------
                       Paṭiccavāro
     [1116]   Rūpiṃ   abyākataṃ   dhammaṃ  paṭicca  rūpī  abyākato  dhammo
uppajjati   hetupaccayā:   tīṇi   .   arūpiṃ   abyākataṃ   dhammaṃ   paṭicca
arūpī   abyākato   dhammo   uppajjati   hetupaccayā:   tīṇi   .   rūpiṃ
abyākatañca    arūpiṃ    abyākatañca   dhammaṃ   paṭicca   rūpī   abyākato
dhammo uppajjati hetupaccayā: tīṇi.
     [1117]    Arūpiṃ   abyākataṃ   dhammaṃ   paṭicca   arūpī   abyākato
dhammo uppajjati ārammaṇapaccayā:.
     [1118]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   pañca
anantare    tīṇi    samanantare    tīṇi    aññamaññe    cha   purejāte
ekaṃ āsevane ekaṃ kamme nava vipāke nava avigate nava.
     [1119]    Nahetuyā    nava    naārammaṇe    tīṇi    naadhipatiyā
nava    .pe.   nakamme   dve   navipāke   pañca   naāhāre   ekaṃ
naindriye   ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi
Navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                       Pañhāvāro
     [1120]   Arūpī  abyākato  dhammo  arūpissa  abyākatassa  dhammassa
hetupaccayena paccayo:.
     [1121]    Hetuyā    tīṇi   ārammaṇe   dve   adhipatiyā   tīṇi
anantare    ekaṃ    samanantare   ekaṃ   sahajāte   satta   aññamaññe
cha     nissaye     satta    upanissaye    dve    purejāte    ekaṃ
pacchājāte   ekaṃ   āsevane   ekaṃ   kamme   tīṇi   vipāke   tīṇi
āhāre    cattāri    indriye    cha    jhāne   tīṇi   magge   tīṇi
sampayutte ekaṃ vippayutte dve .pe. Avigate satta.
     [1122] Nahetuyā satta naārammaṇe satta.
     [1123] Hetupaccayā naārammaṇe tīṇi.
     [1124] Nahetupaccayā ārammaṇe dve.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                   Rūpidukakusalattikaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 180-182. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3547              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3547              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1112&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1112              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]