ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                       Āsavasāsavadukakusalattikaṃ
                               paṭiccavāro
     [1182]     Sāsavañcevanocaāsavaṃ     kusalaṃ     dhammaṃ     paṭicca
sāsavocevanocaāsavo kusalo dhammo uppajjati hetupaccayā:.
     [1183] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
       Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                                -----------
                               Paṭiccavāro
     [1184]     Āsavañcevasāsavañca     akusalaṃ     dhammaṃ     paṭicca
āsavocevasāsavoca   akusalo   dhammo  uppajjati  hetupaccayā:  tīṇi .
Sāsavañcevanocaāsavaṃ    akusalaṃ   dhammaṃ   paṭicca   sāsavocevanocaāsavo
akusalo   dhammo   uppajjati  hetupaccayā:  tīṇi  .  āsavañcevasāsavañca
akusalañca      sāsavañcevanocaāsavaṃ     akusalañca     dhammaṃ     paṭicca
āsavocevasāsavoca akusalo dhammo uppajjati hetupaccayā: tīṇi.
     [1185] Hetuyā nava ārammaṇe nava avigate nava.
     [1186] Sāsavañcevanocaāsavaṃ akusalaṃ dhammaṃ paṭicca āsavocevasāsavoca
akusalo dhammo uppajjati nahetupaccayā:.
     [1187]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte  nava
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
Navippayutte nava.
    Sahajātavāropi paccayavāropi nissayavāropi
    saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbā.
                       Pañhāvāro
     [1188]  Āsavocevasāsavoca  akusalo dhammo āsavassacevasāsavassaca
akusalassa dhammassa hetupaccayena paccayo:.
     [1189]    Hetuyā    satta   ārammaṇe   nava   adhipatiyā   nava
avigate nava.
     [1190]  Āsavocevasāsavoca  akusalo dhammo āsavassacevasāsavassaca
akusalassa         dhammassa         ārammaṇapaccayena        paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [1191] Nahetuyā nava naārammaṇe nava.
     [1192] Hetupaccayā naārammaṇe satta.
     [1193] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                         ----------
                        Paṭiccavāro
     [1194]     Sāsavañcevanocaāsavaṃ    abyākataṃ    dhammaṃ    paṭicca
sāsavocevanocaāsavo abyākato dhammo uppajjati hetupaccayā:.
     [1195] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
       Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                Āsavasāsavadukakusalattikaṃ niṭṭhitaṃ.
                        ----------



             The Pali Tipitaka in Roman Character Volume 44 page 194-196. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3801              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3801              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1182&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1182              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]