ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Cetasikadukakusalattikaṃ
                          paṭiccavāro
     [1442]   Cetasikaṃ   kusalaṃ  dhammaṃ  paṭicca  cetasiko  kusalo  dhammo
uppajjati   hetupaccayā:   cetasikaṃ   kusalaṃ   dhammaṃ   paṭicca   acetasiko
kusalo    dhammo    uppajjati    hetupaccayā:   cetasikaṃ   kusalaṃ   dhammaṃ
paṭicca   cetasiko  kusalo  ca  acetasiko  kusalo  ca  dhammā  uppajjanti
hetupaccayā:  .  acetasikaṃ  kusalaṃ  dhammaṃ  paṭicca  cetasiko  kusalo dhammo
uppajjati   hetupaccayā:   .   cetasikaṃ   kusalañca   acetasikaṃ   kusalañca
dhammaṃ paṭicca cetasiko kusalo dhammo uppajjati hetupaccayā:.
     [1443]     Hetuyā    pañca    ārammaṇe    pañca    adhipatiyā
pañca avigate pañca.
     [1444]    Naadhipatiyā   pañca   napurejāte   pañca   .pe.   na
kamme tīṇi navipāke pañca navippayutte pañca.
                Sahajātavārādi vitthāretabbaṃ.
                       Pañhāvāro
     [1445]   Cetasiko   kusalo  dhammo  cetasikassa  kusalassa  dhammassa
hetupaccayena paccayo:.
     [1446]   Hetuyā   tīṇi   ārammaṇe   nava   .  adhipatiyā  nava:
ādimhi    tīṇi    sahajātādhipati    majjhalesu    tīsu    majjhalomikāyeva
Pañhā   sahajātādhipati   .   anantare   nava   .pe.   sahajāte  pañca
upanissaye    nava   āsevane   nava   kamme   tīṇi   āhāre   pañca
indriye    pañca    jhāne    tīṇi   magge   tīṇi   sampayutte   pañca
atthiyā pañca natthiyā nava.
                       ---------
                       Paṭiccavāro
     [1447]   Cetasikaṃ   akusalaṃ   dhammaṃ   paṭicca   cetasiko   akusalo
dhammo    uppajjati    hetupaccayā:   cetasikaṃ   akusalaṃ   dhammaṃ   paṭicca
acetasiko    akusalo    dhammo    uppajjati    hetupaccayā:   cetasikaṃ
akusalaṃ   dhammaṃ   paṭicca   cetasiko  akusalo  ca  acetasiko  akusalo  ca
dhammā   uppajjanti   hetupaccayā:   .  acetasikaṃ  akusalaṃ  dhammaṃ  paṭicca
cetasiko    akusalo   dhammo   uppajjati   hetupaccayā:   .   cetasikaṃ
akusalañca    acetasikaṃ   akusalañca   dhammaṃ   paṭicca   cetasiko   akusalo
dhammo uppajjati hetupaccayā:
     [1448] Hetuyā pañca ārammaṇe pañca avigate pañca.
     Yathā kusalanayaṃ evaṃ nahetupaccayampi kātabbaṃ.
     Sahajātavāropi pañhāvāropi vitthāretabbā.
                       ---------
                       Paṭiccavāro
     [1449]   Cetasikaṃ   abyākataṃ  dhammaṃ  paṭicca  cetasiko  abyākato
Dhammo   uppajjati   hetupaccayā:   cetasikaṃ   abyākataṃ   dhammaṃ   paṭicca
acetasiko    abyākato    dhammo   uppajjati   hetupaccayā:   cetasikaṃ
abyākataṃ    dhammaṃ    paṭicca    cetasiko   abyākato   ca   acetasiko
abyākato  ca  dhammā  uppajjanti  hetupaccayā:  .  acetasikaṃ  abyākataṃ
dhammaṃ   paṭicca   acetasiko   abyākato  dhammo  uppajjati  hetupaccayā:
tīṇi    .    cetasikaṃ    abyākatañca    acetasikaṃ   abyākatañca   dhammaṃ
paṭicca cetasiko abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [1450]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
vipāke nava avigate nava.
     [1451]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
sabbe    kātabbā    nakamme   cattāri   navipāke   nava   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   cha   namagge   nava   nasampayutte
tīṇi navippayutte cha .pe.
                Sahajātavārādi vitthāretabbaṃ.
                       Pañhāvāro
     [1452]   Cetasiko   abyākato   dhammo  cetasikassa  abyākatassa
dhammassa hetupaccayena paccayo.
     [1453]    Hetuyā    tīṇi   ārammaṇe   nava   adhipatiyā   nava:
sahajātādhipati    anantare   nava   .pe.   sahajāte   nava   aññamaññe
nava   nissaye   nava   upanissaye  nava  purejāte  tīṇi  āsevane  nava
Kamme   tīṇi   vipāke  nava  āhāre  nava  indriye  nava  jhāne  tīṇi
magge    tīṇi    sampayutte    pañca    vippayutte    pañca    atthiyā
nava .pe.
                 Cetasikadukakusalattikaṃ niṭṭhitaṃ.
                         --------------------



             The Pali Tipitaka in Roman Character Volume 44 page 244-247. https://84000.org/tipitaka/read/roman_read.php?B=44&A=4758              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=4758              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1442&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1442              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]