ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukavipākattikaṃ
                       paṭiccavāro
[124]   Hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  dhammo  uppajjati
hetupaccayā:   hetuṃ   vipākaṃ   dhammaṃ   paṭicca   nahetu  vipāko  dhammo
uppajjati   hetupaccayā:  hetuṃ  vipākaṃ  dhammaṃ  paṭicca  hetu  vipāko  ca
nahetu  vipāko  ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  vipākaṃ
dhammaṃ   paṭicca  nahetu  vipāko  dhammo  uppajjati  hetupaccayā:  tīṇi .

--------------------------------------------------------------------------------------------- page27.

Hetuṃ vipākañca nahetuṃ vipākañca dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā: tīṇi. [125] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte nava vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [126] Nahetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati nahetupaccayā:. [127] Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati naadhipatipaccayā:. [128] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [129] Hetupaccayā naadhipatiyā nava. [130] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page28.

Pañhāvāro [131] Hetu vipāko dhammo hetussa vipākassa dhammassa hetupaccayena paccayo: tīṇi. [132] Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nahetu vipāko dhammo nahetussa vipākassa dhammassa ārammaṇapaccayena paccayo: tīṇi . Hetu vipāko ca nahetu vipāko ca dhammā hetussa vipākassa dhammassa ārammaṇapaccayena paccayo: tīṇi tadārammaṇāyeva labbhanti. [133] Hetu vipāko dhammo hetussa vipākassa dhammassa adhipatipaccayena paccayo: tīṇi sahajātādhipatiyeva labbhati ārammaṇādhipati natthi .pe. [134] Hetu vipāko dhammo hetussa vipākassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo hetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo hetu vipāko dhammo hetussa vipākassa ca nahetussa vipākassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo . nahetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. itare dve anantarūpanissayapakatūpanissayāyeva.

--------------------------------------------------------------------------------------------- page29.

[135] Nahetu vipāko dhammo nahetussa vipākassa dhammassa kammapaccayena paccayo: tīṇi sahajātakammameva. [136] Hetu vipāko dhammo hetussa vipākassa dhammassa vipākapaccayena paccayo: nava. [137] Nahetu vipāko dhammo nahetussa vipākassa dhammassa āhārapaccayena paccayo:. [138] Hetuyā tīṇi ārammaṇe nava adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [139] Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [140] Nahetuyā nava naārammaṇe nava. [141] Hetupaccayā naārammaṇe tīṇi. [142] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ---------

--------------------------------------------------------------------------------------------- page30.

Paṭiccavāro [143] Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā: hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā: hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo ca nahetu vipākadhammadhammo ca dhammā uppajjanti hetupaccayā: . nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā: tīṇi . hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā: tīṇi. [144] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe. Kamme nava āhāre nava indriye nava jhāne nava magge nava sampayutte nava vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [145] Nahetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati nahetupaccayā:. [146] Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati naadhipatipaccayā: nava. [147] Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati napurejātapaccayā: nava napacchājātapaccayā: nava naāsevanapaccayā: nava.

--------------------------------------------------------------------------------------------- page31.

[148] Hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā: . nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā: . hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā:. [149] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [150] Hetupaccayā naadhipatiyā nava. [151] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [152] Hetu vipākadhammadhammo hetussa vipākadhammadhammassa hetupaccayena paccayo: tīṇi. [153] Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo: nava. [154] Hetu vipākadhammadhammo hetussa vipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati nava. [155] Hetu vipākadhammadhammo hetussa vipākadhammadhammassa

--------------------------------------------------------------------------------------------- page32.

Anantarapaccayena paccayo: . ... upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo nava . ... Āsevanapaccayena paccayo: nava. [156] Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa kammapaccayena paccayo: tīṇi. [157] Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa āhārapaccayena paccayo:. [158] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [159] Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [160] Nahetuyā nava naārammaṇe nava. [161] Hetupaccayā naārammaṇe tīṇi. [162] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ---------

--------------------------------------------------------------------------------------------- page33.

Paṭiccavāro [163] Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi . nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi . hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi. [164] Hetuyā nava ārammaṇe nava adhipati nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte nava vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [165] Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nahetupaccayā:. [166] Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā: . nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā: . hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca nahetu nevavipākanavipākadhammadhammo

--------------------------------------------------------------------------------------------- page34.

Uppajjati naārammaṇapaccayā:. [167] Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati naadhipatipaccayā: nava. [168] Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nakammapaccayā: tīṇi. [169] Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā:. [170] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [171] Hetupaccayā naārammaṇe tīṇi. [172] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [173] Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa hetupaccayena paccayo: tīṇi .pe.

--------------------------------------------------------------------------------------------- page35.

[174] Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka- dhammadhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi. [175] Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ tīṇi. [176] Hetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipāka- dhammadhammassa pacchājātapaccayena paccayo: . nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo: . hetu nevavipākanavipākadhammadhammo ca nahetu nevavipākanavipākadhammadhammo ca nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo:. [177] Āsevanapaccayena paccayo: nava. [178] Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa kammapaccayena paccayo: tīṇi. [179] Hetuyā tīṇi ārammaṇe nava adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi

--------------------------------------------------------------------------------------------- page36.

Āsevane nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [180] Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipāka- dhammadhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [181] Nahetuyā nava naārammaṇe nava naadhipatiyā nava. [182] Hetupaccayā naārammaṇe tīṇi. [183] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukavipākattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 26-36. https://84000.org/tipitaka/read/roman_read.php?B=44&A=505&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=505&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=124&items=60              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=124              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]