![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukakusalattikaṃ paṭiccavāro [1513] Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā: tīṇi . nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā: . Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā:. [1514] Hetuyā pañca ārammaṇe pañca avigate pañca. Sahajātavāropi pañhāvāropi vitthāretabbā. -------------- Paṭiccavāro [1515] Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ akusalaṃ dhammaṃ paṭicca Cittasaṃsaṭṭhasamuṭṭhānānuparivattī akusalo dhammo uppajjati hetupaccayā:. [1516] Hetuyā pañca ārammaṇe pañca avigate pañca. Sahajātavāropi pañhāvāropi vitthāretabbā. ----------- Paṭiccavāro [1517] Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī abyākato dhammo uppajjati hetupaccayā:. [1518] Hetuyā nava ārammaṇe nava avigate nava. Cittasaṃsaṭṭhasamuṭṭhānadukaabyākatasadisaṃ. Sahajātavāropi pañhāvāropi vitthāretabbā. Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukakusalattikaṃ niṭṭhitaṃ. -----------The Pali Tipitaka in Roman Character Volume 44 page 262-263. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5119 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5119 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1513&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=74 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1513 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]