![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Bhāvanāyapahātabbadukakusalattikaṃ [1645] Nabhāvanāyapahātabbaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāyapahātabbo kusalo dhammo uppajjati hetupaccayā:. [1646] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ. Sahajātavārepi pañhāvārepi sabbattha ekaṃ. [1647] Bhāvanāyapahātabbaṃ akusalaṃ dhammaṃ paṭicca bhāvanāyapahātabbo akusalo dhammo uppajjati hetupaccayā:. [1648] Hetuyā dve ārammaṇe dve avigate dve. Dassanenapahātabbadukaakusalasadisaṃ. Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ. [1649] Nabhāvanāyapahātabbaṃ abyākataṃ dhammaṃ paṭicca nabhāvanāyapahātabbo abyākato dhammo uppajjati hetupaccayā:. [1650] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ. Sahajātavārepi pañhāvārepi sabbattha ekaṃ. Bhāvanāyapahātabbadukakusalattikaṃ niṭṭhitaṃ. --------The Pali Tipitaka in Roman Character Volume 44 page 292-293. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5712 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5712 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1645&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=93 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1645 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]