ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Hetudukaupādinnattikaṃ
                      paṭiccavāro
     [184]     Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
upādinnupādāniyo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
upādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu   upādinnupādāniyo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  upādinnupādāniyañca  nahetuṃ
upādinnupādāniyañca   dhammaṃ   paṭicca   hetu   upādinnupādāniyo  dhammo
Uppajjati hetupaccayā: tīṇi.
     [185]   Hetuyā  nava  ārammaṇe  nava  anantare  nava  samanantare
nava .pe. Kamme nava vipāke nava .pe. Avigate nava.
     [186]    Nahetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
upādinnupādāniyo dhammo uppajjati nahetupaccayā: .
     [187]    Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    nahetu
upādinnupādāniyo   dhammo   uppajjati   naārammaṇapaccayā:   .  nahetuṃ
upādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu   upādinnupādāniyo   dhammo
uppajjati     naārammaṇapaccayā:     .    hetuṃ    upādinnupādāniyañca
nahetuṃ   upādinnupādāniyañca   dhammaṃ   paṭicca  nahetu  upādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā:.
     [188]     Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
upādinnupādāniyo dhammo uppajjati naadhipatipaccayā: nava.
     [189]    Nahetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
upādinnupādāniyo     dhammo     uppajjati     navipākapaccayā:    .
... Naāhārapaccayā:.
     [190]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   navipāke   ekaṃ   naāhāre   ekaṃ   naindriye  ekaṃ  najhāne
Ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi    navippayutte    nava
nonatthiyā tīṇi novigate tīṇi.
     [191] Hetupaccayā naārammaṇe tīṇi.
     [192] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [193]      Hetu     upādinnupādāniyo     dhammo     hetussa
upādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [194]      Hetu     upādinnupādāniyo     dhammo     hetussa
upādinnupādāniyassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi . Nahetu
upādinnupādāniyo    dhammo   nahetussa   upādinnupādāniyassa   dhammassa
ārammaṇapaccayena   paccayo:   tīṇi   .   hetu   upādinnupādāniyo  ca
nahetu   upādinnupādāniyo   ca   dhammā   hetussa  upādinnupādāniyassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [195]   Hetuyā  tīṇi  ārammaṇe  nava  anantare  nava  samanantare
nava    sahajāte   nava   aññamaññe   nava   nissaye   nava   upanissaye
nava    purejāte    tīṇi   pacchājāte   tīṇi   kamme   tīṇi   vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte    nava   vippayutte   pañca   atthiyā   nava   natthiyā   nava
Vigate nava avigate nava.
     [196]  Hetu  upādinnupādāniyo dhammo hetussa upādinnupādāniyassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:     upanissayapaccayena     paccayo:     tīṇi     .    nahetu
upādinnupādāniyo    dhammo   nahetussa   upādinnupādāniyassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:      purejātapaccayena      paccayo:      pacchājātapaccayena
paccayo:       āhārapaccayena       paccayo:       indriyapaccayena
paccayo:.
     [197] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [198] Hetupaccayā naārammaṇe tīṇi.
     [199] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [200]    Hetuṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca    hetu
anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  tīṇi  .  nahetuṃ
anupādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu  anupādinnupādāniyo  dhammo
uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  anupādinnupādāniyañca  nahetuṃ
Anupādinnupādāniyañca    dhammaṃ    paṭicca    hetu    anupādinnupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
     [201]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   nava   āsevane
nava   kamme   nava   vipāke   ekaṃ   āhāre   nava   indriye  nava
jhāne    nava    sampayutte    nava   vippayutte   nava   atthiyā   nava
natthiyā nava vigate nava avigate nava.
     [202]    Nahetuṃ    anupādinnupādāniyaṃ    dhammaṃ   paṭicca   nahetu
anupādinnupādāniyo dhammo uppajjati nahetupaccayā: dve.
     [203]    Hetuṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca   nahetu
anupādinnupādāniyo   dhammo   uppajjati   naārammaṇapaccayā:  .  nahetuṃ
anupādinnupādāniyaṃ   dhammaṃ   paṭicca   nahetu  anupādinnupādāniyo  dhammo
uppajjati   naārammaṇapaccayā:   .   hetuṃ  anupādinnupādāniyañca  nahetuṃ
anupādinnupādāniyañca    dhammaṃ    paṭicca    nahetu   anupādinnupādāniyo
dhammo uppajjati naārammaṇapaccayā:.
     [204]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
Ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [205] Hetupaccayā naārammaṇe tīṇi .
     [206] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [207]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [208]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi. Nahetu
anupādinnupādāniyo   dhammo   nahetussa   anupādinnupādāniyassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [209]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa   dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati
sahajātādhipati   tīṇi   .   nahetu  anupādinnupādāniyo  dhammo  nahetussa
anupādinnupādāniyassa       dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati sahajātādhipati nava.
     [210]   Tena   anupādinnupādāniyo  dhammo  hetussa  anupādinnu-
pādāniyassa   dhammassa   upanissayapaccayena   paccayo:  ārammaṇūpanissayo
Anantarūpanissayo pakatūpanissayo nava.
     [211]  Nahetu  anupādinnupādāniyo  dhammo  nahetussa  anupādinnu-
pādāniyassa   dhammassa   purejātapaccayena   paccayo:  ārammaṇapurejātaṃ
tīṇi.
     [212]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi     āsevane     nava     kamme     tīṇi     āhāre     tīṇi
indriye    nava    jhāne    tīṇi    magge    nava   sampayutte   nava
vippayutte    tīṇi    atthiyā    nava    natthiyā    nava   vigate   nava
avigate nava.
     [213]     Hetu     anupādinnupādāniyo     dhammo     hetussa
anupādinnupādāniyassa      dhammassa      ārammaṇapaccayena     paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [214] Nahetuyā nava naārammaṇe nava.
     [215] Hetupaccayā naārammaṇe tīṇi.
     [216] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [217]    Hetuṃ    anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   hetu
anupādinnaanupādāniyo    dhammo    uppajjati   hetupaccayā:   tīṇi  .
Nahetuṃ       anupādinnaanupādāniyaṃ      dhammaṃ      paṭicca      nahetu
anupādinnaanupādāniyo   dhammo   uppajjati  hetupaccayā:  tīṇi  .  hetuṃ
anupādinnaanupādāniyañca     nahetuṃ     anupādinnaanupādāniyañca    dhammaṃ
paṭicca   hetuṃ   anupādinnaanupādāniyo   dhammo  uppajjati  hetupaccayā:
tīṇi.
     [218]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava     samanantare     nava     sahajāte    nava    aññamaññe    nava
nissaye   nava   upanissaye   nava   purejāte   nava   āsevane   nava
kamme   nava   vipāke   nava   āhāre   nava   indriye  nava  jhāne
nava    magge    nava    sampayutte   nava   vippayutte   nava   atthiyā
nava natthiyā nava vigate nava avigate nava.
     [219]    Hetuṃ    anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   hetu
anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā:.
     [220]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
naāsevane    nava    nakamme    tīṇi    navipāke   nava   navippayutte
nava.
     [221] Hetupaccayā naadhipatiyā cha.
     [222] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [223]     Hetu     anupādinnaanupādāniyo    dhammo    hetussa
anupādinnaanupādāniyassa dhammassa hetupaccayena paccayo: tīṇi.
     [224]    Nahetu    anupādinnaanupādāniyo    dhammo    nahetussa
anupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [225]    Hetuyā    tīṇi    ārammaṇe    tīṇi    adhipatiyā   cha
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye    nava    kamme   tīṇi   vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte    nava    vippayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [226]     Hetu     anupādinnaanupādāniyo    dhammo    hetussa
anupādinnaanupādāniyassa      dhammassa     sahajātapaccayena     paccayo:
upanissayapaccayena paccayo:.
     [227] Nahetuyā nava naārammaṇe nava.
     [228] Hetupaccayā naārammaṇe tīṇi.
     [229] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukaupādinnattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 36-45. https://84000.org/tipitaka/read/roman_read.php?B=44&A=705              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=184&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=184              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]