ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                      Pītittikahetudukaṃ
     [148]   Pītisahagataṃ  hetuṃ  dhammaṃ  paṭicca  pītisahagato  hetu  dhammo
uppajjati   hetupaccayā:   tīṇi   .   sukhasahagataṃ   hetuṃ   dhammaṃ   paṭicca
sukhasahagato  hetu  dhammo  uppajjati  hetupaccayā:  tīṇi . Upekkhāsahagataṃ
hetuṃ    dhammaṃ    paṭicca    upekkhāsahagato   hetu   dhammo   uppajjati
hetupaccayā:   ekaṃ   .   pītisahagataṃ  hetuñca  sukhasahagataṃ  hetuñca  dhammaṃ
paṭicca pītisahagato hetu dhammo uppajjati hetupaccayā: tīṇi.
     [149] Hetuyā dasa  ārammaṇe dasa  avigate dasa.
     [150]   Naadhipatiyā  dasa   napurejāte  dasa   napacchājāte  dasa
naāsevane dasa  navipāke dasa  navippayutte dasa.
       Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [151]   Pītisahagato  hetu  dhammo  pītisahagatassa  hetussa  dhammassa
hetupaccayena   paccayo:  tīṇi  .  sukhasahagato  hetu  dhammo  sukhasahagatassa
hetussa   dhammassa   hetupaccayena   paccayo:   tīṇi  .  upekkhāsahagato
Hetu    dhammo    upekkhāsahagatassa   hetussa   dhammassa   hetupaccayena
paccayo:     ekaṃ     .     pītisahagato    hetu    ca    sukhasahagato
hetu    ca    dhammā   pītisahagatassa   hetussa   dhammassa   hetupaccayena
paccayo: tīṇi.
     [152]   Pītisahagato  hetu  dhammo  pītisahagatassa  hetussa  dhammassa
ārammaṇapaccayena   paccayo:   pītisahagato   hetu   dhammo   sukhasahagatassa
hetussa     dhammassa     ārammaṇapaccayena     paccayo:     pītisahagato
hetu   dhammo   upekkhāsahagatassa   hetussa   dhammassa  ārammaṇapaccayena
paccayo:    pītisahagato    hetu    dhammo   pītisahagatassa   hetussa   ca
sukhasahagatassa    hetussa    ca    dhammassa   ārammaṇapaccayena   paccayo:
cattāri.
     {152.1}  Sukhasahagato  hetu  dhammo  sukhasahagatassa  hetussa dhammassa
ārammaṇapaccayena   paccayo:   sukhasahagato   hetu   dhammo   pītisahagatassa
hetussa     dhammassa     ārammaṇapaccayena     paccayo:     sukhasahagato
hetu   dhammo   upekkhāsahagatassa   hetussa   dhammassa  ārammaṇapaccayena
paccayo: cattāri.
     {152.2}    Upekkhāsahagato   hetu   dhammo   upekkhāsahagatassa
hetussa    dhammassa    ārammaṇapaccayena    paccayo:    upekkhāsahagato
hetu    dhammo    pītisahagatassa    hetussa   dhammassa   ārammaṇapaccayena
paccayo:    upekkhāsahagato    hetu    dhammo   sukhasahagatassa   hetussa
dhammassa    ārammaṇapaccayena    paccayo:    cattāri    .   pītisahagato
hetu     ca     sukhasahagato     hetu     ca    dhammā    pītisahagatassa
Hetussa dhammassa ārammaṇapaccayena paccayo: cattāri.
     [153]   Pītisahagato  hetu  dhammo  pītisahagatassa  hetussa  dhammassa
adhipatipaccayena paccayo:.
     [154]   Hetuyā   dasa   ārammaṇe   soḷasa   adhipatiyā  soḷasa
anantare      soḷasa     samanantare     soḷasa     sahajāte     dasa
aññamaññe   dasa   nissaye   dasa   upanissaye   soḷasa   vipāke   dasa
avigate dasa.
     [155] Nahetuyā soḷasa naārammaṇe soḷasa.
     [156] Hetupaccayā naārammaṇe dasa.
     [157] Nahetupaccayā ārammaṇe soḷasa.
        Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [158]   Pītisahagataṃ   nahetuṃ   dhammaṃ   paṭicca   pītisahagato  nahetu
dhammo    uppajjati   hetupaccayā:   pītisahagataṃ   nahetuṃ   dhammaṃ   paṭicca
sukhasahagato    nahetu    dhammo    uppajjati    hetupaccayā:   pītisahagataṃ
nahetuṃ   dhammaṃ   paṭicca   pītisahagato   nahetu  ca  sukhasahagato  nahetu  ca
dhammā uppajjanti hetupaccayā:.
     {158.1}   Sukhasahagataṃ   nahetuṃ   dhammaṃ  paṭicca  sukhasahagato  nahetu
dhammo    uppajjati   hetupaccayā:   sukhasahagataṃ   nahetuṃ   dhammaṃ   paṭicca
pītisahagato    nahetu    dhammo    uppajjati    hetupaccayā:   sukhasahagataṃ
nahetuṃ   dhammaṃ   paṭicca   pītisahagato   nahetu  ca  sukhasahagato  nahetu  ca
dhammā      uppajjanti      hetupaccayā:      .      upekkhāsahagataṃ
Nahetuṃ    dhammaṃ   paṭicca   upekkhāsahagato   nahetu   dhammo   uppajjati
hetupaccayā:.
     {158.2}    Pītisahagataṃ   nahetuñca   sukhasahagataṃ   nahetuñca   dhammaṃ
paṭicca   pītisahagato   nahetu   dhammo  uppajjati  hetupaccayā:  pītisahagataṃ
nahetuñca     sukhasahagataṃ     nahetuñca     dhammaṃ    paṭicca    sukhasahagato
nahetu    dhammo    uppajjati    hetupaccayā:    pītisahagataṃ    nahetuñca
sukhasahagataṃ   nahetuñca   dhammaṃ   paṭicca  pītisahagato  nahetu  ca  sukhasahagato
nahetu ca dhammā uppajjanti hetupaccayā:.
     [159]   Pītisahagataṃ   nahetuṃ   dhammaṃ   paṭicca   pītisahagato  nahetu
dhammo    uppajjati    ārammaṇapaccayā:   tīṇi   .   sukhasahagataṃ   nahetuṃ
dhammaṃ   paṭicca   sukhasahagato   nahetu  dhammo  uppajjati  ārammaṇapaccayā:
tīṇi    .    upekkhāsahagataṃ   nahetuṃ   dhammaṃ   paṭicca   upekkhāsahagato
nahetu   dhammo   uppajjati   ārammaṇapaccayā:   .  pītisahagataṃ  nahetuñca
sukhasahagataṃ    nahetuñca    dhammaṃ    paṭicca   pītisahagato   nahetu   dhammo
uppajjati ārammaṇapaccayā: tīṇi.
     [160]    Hetuyā    dasa    ārammaṇe   dasa   adhipatiyā   dasa
anantare dasa avigate dasa.
     [161] Nahetuyā dasa naadhipatiyā dasa.
       Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [162]    Pītisahagato   nahetu   dhammo   pītisahagatassa   nahetussa
dhammassa    ārammaṇapaccayena    paccayo:   pītisahagato   nahetu   dhammo
Sukhasahagatassa   nahetussa  dhammassa  ārammaṇapaccayena  paccayo:  pītisahagato
nahetu      dhammo      upekkhāsahagatassa      nahetussa      dhammassa
ārammaṇapaccayena   paccayo:   pītisahagato   nahetu   dhammo  pītisahagatassa
nahetussa   ca   sukhasahagatassa   nahetussa   ca  dhammassa  ārammaṇapaccayena
paccayo:.
     {162.1}   Sukhasahagato   nahetu   dhammo   sukhasahagatassa  nahetussa
dhammassa    ārammaṇapaccayena    paccayo:   sukhasahagato   nahetu   dhammo
pītisahagatassa     nahetussa     dhammassa    ārammaṇapaccayena    paccayo:
sukhasahagato    nahetu    dhammo   upekkhāsahagatassa   nahetussa   dhammassa
ārammaṇapaccayena   paccayo:   sukhasahagato   nahetu   dhammo  pītisahagatassa
nahetussa   ca   sukhasahagatassa   nahetussa   ca  dhammassa  ārammaṇapaccayena
paccayo:.
     {162.2}   Upekkhāsahagato   nahetu   dhammo   upekkhāsahagatassa
nahetussa    dhammassa    ārammaṇapaccayena    paccayo:   upekkhāsahagato
nahetu    dhammo   pītisahagatassa   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:    upekkhāsahagato   nahetu   dhammo   sukhasahagatassa   nahetussa
dhammassa     ārammaṇapaccayena    paccayo:    upekkhāsahagato    nahetu
dhammo    pītisahagatassa    nahetussa    ca   sukhasahagatassa   nahetussa   ca
dhammassa ārammaṇapaccayena paccayo:.
     {162.3}   Pītisahagato  nahetu  ca  sukhasahagato  nahetu  ca  dhammā
pītisahagatassa nahetussa dhammassa ārammaṇapaccayena paccayo: cattāri.
     [163]    Pītisahagato   nahetu   dhammo   pītisahagatassa   nahetussa
Dhammassa   adhipatipaccayena   paccayo:   cattāri   .   sukhasahagato  nahetu
dhammo    sukhasahagatassa   nahetussa   dhammassa   adhipatipaccayena   paccayo:
cattāri    .    upekkhāsahagato    nahetu   dhammo   upekkhāsahagatassa
nahetussa   dhammassa   adhipatipaccayena   paccayo:  cattāri  .  pītisahagato
nahetu   ca   sukhasahagato   nahetu   ca   dhammā   pītisahagatassa  nahetussa
dhammassa adhipatipaccayena paccayo: cattāri.
     [164]    Pītisahagato   nahetu   dhammo   pītisahagatassa   nahetussa
dhammassa anantarapaccayena paccayo: .pe.
     [165]  ...  Upanissayapaccayena  paccayo:  cattāri . Sukhasahagato
nahetu    dhammo   sukhasahagatassa   nahetussa   dhammassa   upanissayapaccayena
paccayo:  cattāri  .  upekkhāsahagato  nahetu  dhammo  upekkhāsahagatassa
nahetussa    dhammassa    upanissayapaccayena    paccayo:    cattāri   .
Pītisahagato   nahetu   ca   sukhasahagato   nahetu   ca  dhammā  pītisahagatassa
nahetussa dhammassa upanissayapaccayena paccayo: cattāri.
     [166]    Ārammaṇe    soḷasa    adhipatiyā   soḷasa   anantare
soḷasa    samanantare    soḷasa    sahajāte    dasa    aññamaññe   dasa
nissaye   dasa   upanissaye   soḷasa   āsevane   dasa   āhāre  dasa
avigate dasa.
     [167]    Nahetuyā   soḷasa   naārammaṇe   soḷasa   naadhipatiyā
soḷasa.
     [168] Ārammaṇapaccayā nahetuyā soḷasa.
     [169] Nahetupaccayā ārammaṇe soḷasa.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                   Pītittikahetudukaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 374-380. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7326              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7326              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=148&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2059              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]