ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Dassanattikahetudukaṃ
     [170]  Dassanenapahātabbaṃ  hetuṃ  dhammaṃ  paṭicca  dassanenapahātabbo
hetu    dhammo    uppajjati    hetupaccayā:    .    bhāvanāyapahātabbaṃ
hetuṃ    dhammaṃ   paṭicca   bhāvanāyapahātabbo   hetu   dhammo   uppajjati
hetupaccayā:     .    nevadassanenanabhāvanāyapahātabbaṃ    hetuṃ    dhammaṃ
paṭicca    nevadassanenanabhāvanāyapahātabbo    hetu    dhammo   uppajjati
hetupaccayā:.
     [171]    Hetuyā    tīṇi    sabbattha    tīṇi    vipāke   ekaṃ
avigate tīṇi.
     [172] Naadhipatiyā tīṇi napurejāte tīṇi navippayutte tīṇi.
        Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [173]   Dassanenapahātabbo   hetu   dhammo  dassanenapahātabbassa
hetussa dhammassa hetupaccayena paccayo: tīṇi.
     [174]   Dassanenapahātabbo   hetu   dhammo  dassanenapahātabbassa
hetussa dhammassa ārammaṇapaccayena paccayo:.
     [175]    Hetuyā    tīṇi    ārammaṇe   aṭṭha   adhipatiyā   cha
anantare    pañca    samanantare    pañca   sahajāte   tīṇi   aññamaññe
tīṇi     nissaye     tīṇi     upanissaye    aṭṭha    āsevane    tīṇi
vipāke ekaṃ indriye ekaṃ magge ekaṃ avigate tīṇi.
     [176] Nahetuyā aṭṭha naārammaṇe aṭṭha.
     [177] Hetupaccayā naārammaṇe tīṇi.
     [178] Nahetupaccayā ārammaṇe aṭṭha.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [179]  Dassanenapahātabbaṃ  nahetuṃ  dhammaṃ  paṭicca dassanenapahātabbo
nahetu     dhammo     uppajjati     hetupaccayā:     dassanenapahātabbaṃ
nahetuṃ     dhammaṃ    paṭicca    nevadassanenanabhāvanāyapahātabbo    nahetu
dhammo    uppajjati    hetupaccayā:   dassanenapahātabbaṃ   nahetuṃ   dhammaṃ
paṭicca   dassanenapahātabbo   nahetu  ca  nevadassanenanabhāvanāyapahātabbo
nahetu   ca   dhammā   uppajjanti   hetupaccayā:   .  bhāvanāyapahātabbaṃ
nahetuṃ     dhammaṃ     paṭicca     bhāvanāyapahātabbo    nahetu    dhammo
uppajjati    hetupaccayā:    bhāvanāyapahātabbaṃ   nahetuṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo   nahetu  dhammo  uppajjati  hetupaccayā:
bhāvanāyapahātabbaṃ     nahetuṃ     dhammaṃ     paṭicca    bhāvanāyapahātabbo
nahetu      ca      nevadassanenanabhāvanāyapahātabbo     nahetu     ca
dhammā   uppajjanti   hetupaccayā:   .   nevadassanenanabhāvanāyapahātabbaṃ
Tabbaṃ   nahetuṃ   dhammaṃ   paṭicca   nevadassanenanabhāvanāyapahātabbo  nahetu
dhammo    uppajjati    hetupaccayā:   .   dassanenapahātabbaṃ   nahetuñca
nevadassanenanabhāvanāyapahātabbaṃ   nahetuñca   dhammaṃ  paṭicca  nevadassanena-
nabhāvanāyapahātabbo    nahetu   dhammo   uppajjati   hetupaccayā:  .
Bhāvanāyapahātabbaṃ        nahetuñca       nevadassanenanabhāvanāyapahātabbaṃ
nahetuñca       dhammaṃ      paṭicca      nevadassanenanabhāvanāyapahātabbo
nahetu dhammo uppajjati hetupaccayā:.
     [180]  Dassanenapahātabbaṃ  nahetuṃ  dhammaṃ  paṭicca dassanenapahātabbo
nahetu    dhammo   uppajjati   ārammaṇapaccayā:   .   bhāvanāyapahātabbaṃ
nahetuṃ     dhammaṃ     paṭicca     bhāvanāyapahātabbo    nahetu    dhammo
uppajjati     ārammaṇapaccayā:     .    nevadassanenanabhāvanāyapahātabbaṃ
nahetuṃ     dhammaṃ    paṭicca    nevadassanenanabhāvanāyapahātabbo    nahetu
dhammo uppajjati ārammaṇapaccayā:.
     [181]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
avigate nava.
     [182]   Nevadassanenanabhāvanāyapahātabbaṃ   nahetuṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati nahetupaccayā:.
     [183]   Dassanenapahātabbaṃ   nahetuṃ  dhammaṃ  paṭicca  nevadassanena-
nabhāvanāyapahātabbo   nahetu   dhammo  uppajjati  naārammaṇapaccayā: .
Bhāvanāyapahātabbaṃ   nahetuṃ  dhammaṃ  paṭicca  nevadassanenanabhāvanāyapahātabbo
nahetu  dhammo  uppajjati  naārammaṇapaccayā:  .  nevadassanenanabhāvanāya-
pahātabbaṃ    nahetuṃ    dhammaṃ   paṭicca   nevadassanenanabhāvanāyapahātabbo
nahetu   dhammo   uppajjati   naārammaṇapaccayā:   .   dassanenapahātabbaṃ
nahetuñca    nevadassanenanabhāvanāyapahātabbaṃ    nahetuñca   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo      nahetu      dhammo      uppajjati
naārammaṇapaccayā:    .   bhāvanāyapahātabbaṃ   nahetuñca   nevadassanena-
nabhāvanāyapahātabbaṃ   nahetuñca   dhammaṃ   paṭicca  nevadassanenanabhāvanāya-
pahātabbo nahetu dhammo uppajjati naārammaṇapaccayā:.
     [184]   Nahetuyā   ekaṃ   naārammaṇe   pañca  naadhipatiyā  nava
novigate pañca.
     [185] Hetupaccayā naārammaṇe pañca.
     [186] Nahetupaccayā ārammaṇe ekaṃ.
       Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
       sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
     [187]   Dassanenapahātabbo   nahetu  dhammo  dassanenapahātabbassa
nahetussa    dhammassa   ārammaṇapaccayena   paccayo:   dassanenapahātabbo
nahetu      dhammo      nevadassanenanabhāvanāyapahātabbassa     nahetussa
dhammassa   ārammaṇapaccayena   paccayo:   dve   .   bhāvanāyapahātabbo
Nahetu      dhammo      bhāvanāyapahātabbassa     nahetussa     dhammassa
ārammaṇapaccayena   paccayo:   tīṇi   .  nevadassanenanabhāvanāyapahātabbo
nahetu      dhammo      nevadassanenanabhāvanāyapahātabbassa     nahetussa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [188] Ārammaṇe aṭṭha   adhipatiyā dasa   avigate terasa.
     [189] Nahetuyā  cuddasa  naārammaṇe  cuddasa.
     [190] Ārammaṇapaccayā  nahetuyā  aṭṭha.
     [191] Nahetupaccayā ārammaṇe aṭṭha.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                  Dassanattikahetudukaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 380-384. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7451              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7451              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=170&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2081              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]